

प्रयागराज:। वार्ताहर:। १८५७ तमे वर्षे क्रान्तिस्य स्मरणार्थं प्रयागराजनगरे नवमः ‘पेहली आजादी महोत्सवः’ आयोजितः अस्ति। भारतभाग्य विधाता संस्थायाः आयोजने क्रान्तिकारिणां भूमितः खुसरु बाग तः प्रातःकाले शोभायात्रायाः आरम्भः अभवत्। क्रान्तिकारिणां वंशजः उत्तमः बनर्जी त्रिवर्णं वहन् प्रातःकाले शोभा यात्रायाः नेतृत्वं कृतवान्। सः अवदत् यत् स्वातन्त्र्यस्य प्रथमः तुरही प्रयागराजस्य भूमिः वादितः। युवानां कृते स्व-इतिहासस्य अवगमनाय एतादृशाः कार्यक्रमाः आवश्यकाः सन्ति। पुलिस महानिरीक्षकः अजयकुमार मिश्रः अवदत् यत् वीर सावरकरेन अस्याः जनक्रान्तिः विषये प्रथमं पुस्तकं लिखितम्। महन्त यमुनापुरी जी महाराज इत्यनेन उक्तं यत् अस्मिन् क्रान्तिषु ४०,००० नागा संन्यासीः सम्मिलिताः आसन्। महन्त यमुनापुरी जी महाराज सचिव महानिर्वाणी आखर इत्यनेन उक्तं यत् तस्मिन् क्रान्तिषु संन्यासीनां नागानां च महती भूमिका आसीत्। सः अवदत् यत् आङ्ग्लशासन विरुद्धं ४०,००० नागा संन्यासीः युद्धक्षेत्रं प्रविष्टाः। प्रयागराज निवासिनः अपि अस्य ऐतिहासिक युद्धस्य महत्त्वपूर्णाः सैनिकाः आसन् १८५७ तमे वर्षे जूनमासस्य ६ दिनाङ्के षष्ठस्य देशी-दलस्य सरदार-रामचन्द्रेण क्रान्तिः आरब्धा। पश्चात् मौलवी लियाक्वाट् अली इत्यनेन तस्य नेतृत्वं स्वीकृतम्। हिन्दु-मुस्लिम-एकतायाः एतत् प्रतीकं, आन्दोलनं १० दिवसान् यावत् अचलत्। स्वतन्त्र भारतस्य प्रथमप्रयासः इति इतिहासे अयं अभिलेखः अस्ति। कार्यक्रमस्य संचालनं डॉ. प्रमोद शुक्लेन कृतम्, स्वागतं च उद्यानाधीक्षकः वी.के. सिंह एवं धन्यवाद ज्ञापन अनिल गुप्ता द्वारा दत्तः आसीत्। एषा घटना न केवलं प्रयागराजस्य क्रान्तिकारी-इतिहासस्य प्रकाशनं करोति, अपितु भविष्यत्-पीढीं स्वस्य गौरवपूर्ण-अतीतेन सह सम्बद्धतां प्राप्तुं प्रेरयति महोत्सवस्य एषा श्रृङ्खला जूनमासस्य १६ दिनाज्र्पर्यन्तं भविष्यति, यस्मिन् स्वातन्त्र्य सङ्घर्ष सम्बद्धाः विविधाः कार्याणि आयोजितानि भविष्यन्ति।