१६ दिवसाभ्यन्तरे उत्तराखण्डे पुनः विनाशः अभवत्, चमोली नगरे त्रीणि स्थानानि मेघः विस्फोटितवान्; जनाः उच्चैः शब्दं श्रुतवन्तः… स्वप्राणान् रक्षितुं धावितवन्तः

हरिकृष्ण शुक्ल/देहरादून। उत्तराखण्डे पुनः प्रचण्ड वृष्ट्या विनाशः अभवत्। उत्तरकाशीनगरस्य मेघविस्फोटस्य घटनायाः कतिपयेभ्यः दिवसेभ्यः एव अद्य चमोलीनगरस्य थरलीतहसीले विलम्बेन रात्रौ मेघविस्फोटस्य वार्ता प्रकाशिता। अस्मिन् क्षेत्रे बहु क्षतिः भवितुम् अर्हति। मेघविस्फोटस्य कारणेन बहु मलिनमवशेषः आगतः, यस्य कारणेन एसडीएम-निवासस्थानसहिताः बहवः गृहाः पूर्णतया क्षतिग्रस्ताः सन्ति। चमोलीमण्डलस्य थरालिकायां आपदायां आईटीबीपी-कर्मचारिणः अपि कार्यभारं स्वीकृतवन्तः सन्ति। मलिनमण्डपे दग्धान् वृक्षान् छित्त्वा दूरीकर्तुं कर्मचारिणः प्रयतन्ते। एतेन सह एसडीआरएफ, एनडीआरएफ, डीडीआरएफ इत्यादयः अपि राहत-उद्धार-कार्यं कुर्वन्ति। चमोली डीएम संदीप तिवारी थराली तहसीलस्य आपदास्थितेः समीक्षां कृत्वा अधिकारिभिः स्थानीय जनैः सह बैठकं कृतवान्। अस्मिन् काले प्रभावितानां आपदानां कृते कुलसारी आश्रयः करणीयः इति चर्चा अभवत्। सीएम पुष्करसिंह धामी सोशल मीडिया माध्यमेन अवदत् यत् जिलाप्रशासनं, एनडीआरएफ, पुलिसं स्थलं प्राप्य राहत-उद्धार-कार्यक्रमेषु संलग्नाः सन्ति। अहं स्थानीय प्रशासनेन सह सम्पर्कं कृत्वा स्वयं स्थितिं निरीक्ष माणः अस्मि। सर्वेषां सुरक्षार्थं ईश्वरं प्रार्थयामि। सीएम धामी अपि जनप्रतिनिधिभ्यः सूचनां गृहीतवती। मुख्यमन्त्री पुष्करसिंहधामी चमोली मण्डलस्य जनप्रतिनिधिभिः सह दूरभाषेण वार्तालापं कृत्वा मेघ विस्फोटस्य क्षतिविषये विस्तृत सूचनाः गृहीतवती। आपदा विषये गहनं दुःखं प्रकटयन् मुख्यमन्त्री सर्वेषां जनप्रतिनिधिभ्यः आग्रहं कृतवान् यत् ते राहत-उद्धार-कार्यक्रमेषु जिला प्रशासनेन सह सहकार्यं कुर्वन्तु। एतेन सह सः स्थानीयविधायकेन सह वार्तालापं कृत्वा अपेक्षां कृतवान् यत् सः स्थले एव तिष्ठति, राहत-उद्धार-कार्यक्रमस्य शारीरिक- निरीक्षणं च करिष्यति। थरालीनगरे प्रक्षालन मार्गः उद्घाटितः। बीआरओ इत्यनेन थरालीनगरे प्रक्षालन मार्गः पर्वतकटनेन गमनाय उद्घाटितः। हरमणि अपि शीघ्रमेव मार्गः उद्घाटितः भविष्यति इति डी.एम. एसडीआरएफ-सङ्घस्य अन्यः दलः थराली-नगरं प्रति प्रस्थितः अस्ति अत्र२७ एनडी आरएफ-कर्मचारिणः निरन्तरं उपस्थिताः सन्ति। चिकित्सालये अपि सम्पूर्णा व्यवस्था कृता अस्ति। न कश्चित् प्रकारेण असुविधा भविष्यति। जेसीबी मार्गं प्राप्नुवन्ति। सम्पूर्णं विपणं जनानां गृहाणि च भग्नावशेषैः पूरितानि सन्ति। द्वौ जनाः लापता इति सूचना अस्ति। दुर्घटनायाः अनन्तरं ये चित्राणि उद्भूताः ते दुःखदाः सन्ति। अस्मिन् क्षेत्रे महती क्षतिः अभवत्, यस्य पुनः प्राप्तिः कठिना भविष्यति। जनानां रोजगारसाधनं जीवन पुञ्जं च सर्वाणि नष्टानि सन्ति। चमोली मण्डलस्य थरालीतहसीलस्य चेप्डॉन्नगरे शुक्रवासरे रात्रौ विलम्बेन मेघविस्फोटेन विशालः विनाशः अभवत्। वर्षाप्रवाहस्य कारणेन विपणः मलिनतायाः अधः निहितः आसीत्, अनेके गृहाणि अपि नष्टानि अभवन्। द्वौ जनाः लापता इति सूचना अस्ति। मलिनमव शेषं निरन्तरं निष्कासितम् अस्ति। चमोली मण्डलस्य थरलीनगरे या आपदा अभवत्, तस्मिन् मण्डल प्रशासनं राहत-उद्धारकार्यं कुर्वन् अस्ति। अस्मिन् काले जिला दण्डाधिकारी स्थानीय जनानाम् सूचनां गृहीतवान्। एनडीआरएफ, एसडी आरएफ, पुलिसबल इत्येतयोः दलाः राहत-उद्धारकार्यं कुर्वन्ति। हरमणि समीपे मार्गः कार्यरतः कृतः अस्ति। प्रचण्ड वृष्टिं दृष्ट्वा अद्य थराली, देवाल, नारायणबाग विकासखण्डेषु सर्वेषु विद्यालयेषु अवकाशः घोषितः अस्ति। प्रशासनेन सामान्यजनेभ्यः आह्वानं कृतम् यत् ते सुरक्षित स्थानेषु स्थातुं, कस्यापि आपत्कालस्य सन्दर्भे स्थानीय प्रशासनेन सह सम्पर्कं कुर्वन्तु।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page