१५ अगस्तदिनाङ्के लालकिला इत्यत्र प्रधानमंत्री-महोदयस्य १२ तमे सम्बोधनम्-अस्मिन् समये भाषणं सेनायाः पराक्रमाय समर्पितं भविष्यति

नवदेहली। ७९ तमे स्वातन्त्र्यदिने प्रधानमन्त्री नरेन्द्रमोदी दिल्लीनगरस्य लालदुर्गस्य प्राचीरात् क्रमशः १२ वारं राष्ट्रं सम्बोधयिष्यति। अस्मिन् समये अपि कार्यक्रमं ऐतिहासिकं कर्तुं सज्जता क्रियन्ते। सूत्रेषु विश्वासः करणीयः चेत् प्रधानमन्त्री स्वसम्बोधन द्वारा अन्तर्राष्ट्रीय समुदायस्य कृते भारतस्य दृष्टिः दास्यति। अपि च सम्पूर्णं सम्बोधनं सेनायाः शौर्याय समर्पितं भविष्यति। एतदतिरिक्तंजम्मू-कश्मीरस्य पूर्णराज्यत्वस्य पुनर्स्थापनस्य विषये मोदी केन्द्रस्य मार्गचित्रं अपि घोषयितुं शक्नोति। अस्मिन् विषये जम्मू-कश्मीरस्य उपराज्यपालेन अनुशंसाः दत्ताः सन्ति। राज्यस्य स्थिति पुनर्स्थापनस्य औपचारिक घोषणानन्तरं विधायिका कार्यकारी स्तरयोः द्रुतपदं ग्रहीतुं शक्यते। सूत्रानुसारं राज्यस्य स्थितिं पुनः स्थापयितुं विधेयकस्य वर्तमानसभां राज्यसभारूपेण अग्रे नेतुम् इति प्रावधानं भविष्यति। महिला कल्याणेन सम्बद्धाः घोषणाः, कृषकाः कर्तुं शक्यन्ते मोदी प्रतिवर्षं स्वस्य भाषणे एतादृशीः बृहत् घोषणाः करोति, येन देशाय दिशां प्राप्यते। मेक इन इण्डिया, आत्मनिर्भर भारत, डिजिटल इण्डिया इत्यादीनि अपि स्वातन्त्र्यदिने घोषितानि सन्ति। अस्मिन् समये ४ विषयैः सम्बद्धाः घोषणाः कर्तुं शक्यन्ते…अस्मिन् समये संबोधनंसेनाद्वारा ऑपरेशन सिन्दूर् इत्यस्मिन् दर्शितस्य वीरतायाः कृते समर्पितं भविष्यति। आतज्र्वादविरुद्धं भारतस्य नूतन रणनीति विषये मोदी अन्तर्राष्ट्रीय समुदायं कथयिष्यति। पीएम तस्य कूटनीतिक राजनैतिकपक्षं व्याख्यास्यति। महिला कल्याणस्य, किसान सम्मान निधिस्य च नूतन योजनायाः विषये अपि मोदी महतीं घोषणां कर्तुं शक्नोति। तस्य मार्गचित्रं सज्जम् अस्ति। सशस्त्रसेनायाः आधुनिकीकरणाय आत्म निर्भर भारतस्य, मेक इन इण्डिया इत्यस्य च विषये घोषणाः अपि भवितुम् अर्हन्ति। भारतं तृतीयं अर्थव्यवस्थां कर्तुं मोदी अपि मार्गचित्रं दातुं शक्नोति, येन शुल्क युद्धस्य मध्ये विश्वं अस्माकं सामर्थ्यं अनुभवति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page