
नवदेहली। ७९ तमे स्वातन्त्र्यदिने प्रधानमन्त्री नरेन्द्रमोदी दिल्लीनगरस्य लालदुर्गस्य प्राचीरात् क्रमशः १२ वारं राष्ट्रं सम्बोधयिष्यति। अस्मिन् समये अपि कार्यक्रमं ऐतिहासिकं कर्तुं सज्जता क्रियन्ते। सूत्रेषु विश्वासः करणीयः चेत् प्रधानमन्त्री स्वसम्बोधन द्वारा अन्तर्राष्ट्रीय समुदायस्य कृते भारतस्य दृष्टिः दास्यति। अपि च सम्पूर्णं सम्बोधनं सेनायाः शौर्याय समर्पितं भविष्यति। एतदतिरिक्तंजम्मू-कश्मीरस्य पूर्णराज्यत्वस्य पुनर्स्थापनस्य विषये मोदी केन्द्रस्य मार्गचित्रं अपि घोषयितुं शक्नोति। अस्मिन् विषये जम्मू-कश्मीरस्य उपराज्यपालेन अनुशंसाः दत्ताः सन्ति। राज्यस्य स्थिति पुनर्स्थापनस्य औपचारिक घोषणानन्तरं विधायिका कार्यकारी स्तरयोः द्रुतपदं ग्रहीतुं शक्यते। सूत्रानुसारं राज्यस्य स्थितिं पुनः स्थापयितुं विधेयकस्य वर्तमानसभां राज्यसभारूपेण अग्रे नेतुम् इति प्रावधानं भविष्यति। महिला कल्याणेन सम्बद्धाः घोषणाः, कृषकाः कर्तुं शक्यन्ते मोदी प्रतिवर्षं स्वस्य भाषणे एतादृशीः बृहत् घोषणाः करोति, येन देशाय दिशां प्राप्यते। मेक इन इण्डिया, आत्मनिर्भर भारत, डिजिटल इण्डिया इत्यादीनि अपि स्वातन्त्र्यदिने घोषितानि सन्ति। अस्मिन् समये ४ विषयैः सम्बद्धाः घोषणाः कर्तुं शक्यन्ते…अस्मिन् समये संबोधनंसेनाद्वारा ऑपरेशन सिन्दूर् इत्यस्मिन् दर्शितस्य वीरतायाः कृते समर्पितं भविष्यति। आतज्र्वादविरुद्धं भारतस्य नूतन रणनीति विषये मोदी अन्तर्राष्ट्रीय समुदायं कथयिष्यति। पीएम तस्य कूटनीतिक राजनैतिकपक्षं व्याख्यास्यति। महिला कल्याणस्य, किसान सम्मान निधिस्य च नूतन योजनायाः विषये अपि मोदी महतीं घोषणां कर्तुं शक्नोति। तस्य मार्गचित्रं सज्जम् अस्ति। सशस्त्रसेनायाः आधुनिकीकरणाय आत्म निर्भर भारतस्य, मेक इन इण्डिया इत्यस्य च विषये घोषणाः अपि भवितुम् अर्हन्ति। भारतं तृतीयं अर्थव्यवस्थां कर्तुं मोदी अपि मार्गचित्रं दातुं शक्नोति, येन शुल्क युद्धस्य मध्ये विश्वं अस्माकं सामर्थ्यं अनुभवति।