१२ जुलाईतः रांचीनगरे संघस्य प्रान्तीयप्रचारकाणां वार्षिक सभायां भागवतः उपस्थितः भविष्यति

नवदेहली/वार्ताहर:। राष्ट्रीय स्वयंसेवकसंघस्य सर्वेषां राज्यप्रचारकाणां वार्षिकसभा आगामिसप्ताहे झारखण्डस्य राँचीनगरे भविष्यति यस्मिन् संघप्रमुखः मोहनभागवतः अपि भागं गृह्णीयात्। आरएसएसस्य अखिलभारतीय प्रचारस्य प्रमुखः सुनील अम्बेकरः शुक्रवासरे विज्ञप्तौ उक्तवान् यत् १२ जुलैतः आरभ्य त्रिदिवसीयसमागमे राज्य प्रचारकाः मई-जूनमासे आयोजितानां संघस्य प्रशिक्षण शिविराणां समीक्षां करिष्यन्ति। आरएसएस-सङ्घस्य संरचनानुसारं देशे सर्वत्र अस्य ४६ प्रान्ताः सन्ति । अम्बेकरः अवदत् यत् राज्यस्य अभियानकाः आगामिवर्षस्य योजनानां कार्यान्वयनविषये अपि चर्चां करिष्यन्ति। सः अवदत् यत्, ‘सरसंघचालकजी (भागवत) इत्यस्य २०२४-२५ वर्षस्य वासस्य योजनायाः विषये अपि चर्चा भविष्यति। संघस्य शताब्दी वर्षस्य (२०२५-२६) विषये अपि चर्चा भविष्यति।” भागवतस्य अतिरिक्तं सभायां सर कार्यवाहः दत्तात्रेय होसाबाले, सहसरः कार्यवाहः कृष्णगोपालः, सी.आर. मुकुन्दः अरुणकुमारः, रामदत्तः सह अम्बेकरः अवदत् यत् भागवतः ८ जुलै दिनाङ्के रांचीनगरं गमिष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page