
नवदेहली/वार्ताहर:। राष्ट्रीय स्वयंसेवकसंघस्य सर्वेषां राज्यप्रचारकाणां वार्षिकसभा आगामिसप्ताहे झारखण्डस्य राँचीनगरे भविष्यति यस्मिन् संघप्रमुखः मोहनभागवतः अपि भागं गृह्णीयात्। आरएसएसस्य अखिलभारतीय प्रचारस्य प्रमुखः सुनील अम्बेकरः शुक्रवासरे विज्ञप्तौ उक्तवान् यत् १२ जुलैतः आरभ्य त्रिदिवसीयसमागमे राज्य प्रचारकाः मई-जूनमासे आयोजितानां संघस्य प्रशिक्षण शिविराणां समीक्षां करिष्यन्ति। आरएसएस-सङ्घस्य संरचनानुसारं देशे सर्वत्र अस्य ४६ प्रान्ताः सन्ति । अम्बेकरः अवदत् यत् राज्यस्य अभियानकाः आगामिवर्षस्य योजनानां कार्यान्वयनविषये अपि चर्चां करिष्यन्ति। सः अवदत् यत्, ‘सरसंघचालकजी (भागवत) इत्यस्य २०२४-२५ वर्षस्य वासस्य योजनायाः विषये अपि चर्चा भविष्यति। संघस्य शताब्दी वर्षस्य (२०२५-२६) विषये अपि चर्चा भविष्यति।” भागवतस्य अतिरिक्तं सभायां सर कार्यवाहः दत्तात्रेय होसाबाले, सहसरः कार्यवाहः कृष्णगोपालः, सी.आर. मुकुन्दः अरुणकुमारः, रामदत्तः सह अम्बेकरः अवदत् यत् भागवतः ८ जुलै दिनाङ्के रांचीनगरं गमिष्यति।