११ तमं अन्ताराष्ट्रिय योग दिवस-उत्तराखण्डे नगरेभ्यः ग्रामेभ्यः योगः कृतः, मुख्यमंत्री पुष्करसिंह धामी महोदयेन योगनीतिः प्रारब्धः

उत्तराखण्डस्य ग्रीष्मकालीनराजधानी गैरसैननगरे मुख्यमन्त्री पुष्करसिंहधामी योगकार्यक्रमे भागं गृहीतवान्
पूर्वमुख्यमन्त्री त्रिवेन्द्रसिंह रावतः स्वनिवासस्थाने योगं कृतवान्

देहरादून/वार्ताहर:। अन्ताराष्ट्रिय योगदिवसस्य अवसरे उत्तराखण्डे नगरात् ग्रामे अनेके कार्यक्रमाः आयोजिताः। देहरादूननगरे यत्र राष्ट्रपतिः द्रौपदी मुर्मूः योगकार्यक्रमे भागं गृहीतवान् तस्मिन् एव काले उत्तराखण्डस्य ग्रीष्मकालीन राजधानी गैरसैन नगरे मुख्यमन्त्री पुष्करसिंहधामी योगकार्यक्रमे भागं गृहीतवान्। अत्र योगदिने ८०० तः अधिकाः जनाः योगं कृतवन्तः। पारम्परिक स्वागतस्य मध्यं मञ्चे आगता सीएम धामी उत्तराखण्डस्य नूतनयोगनीतिं प्रारब्धवान्। मुख्यमन्त्री योगकार्यक्रमात् पूर्वं बालकान् मिलित्वा योगं प्रति प्रेरितवान्। एतस्मिन् समये मुख्यमन्त्री राज्यस्य प्रत्येकं व्यक्तिं नियमितरूपेण योगं कर्तुं आह्वानं कृतवान्। अद्यत्वे सम्पूर्णे विश्वे एतत् स्वीक्रियते। अद्य सम्पूर्णे विश्वे अन्तर्राष्ट्रीय योग दिवसस्य अवसरे बृहत्कार्यक्रमाः आयोजिताः सन्ति। मुख्यमन्त्री उक्तवान् यत् योगं स्वस्य दैनन्दिन कार्यक्रमस्य भागं कृत्वा स्वस्थस्य सन्तुलितस्य च समाजस्य निर्माणे भागं गृहाण। तस्मिन् एव काले उत्तराखण्डस्य विभिन्नेषु भागेषु योगदिने बृहत कार्यक्रमाः अपि आयोजिताः आसन्। बद्रीनाथधाम्यां पुरोहितैः तीर्थयात्रिकैः सह आईटीबीपी-जवानैः सह योगः कृत। केदारनाथ धाम अपि योगपूर्णं प्रतीयते स्म। अत्रापि बहूनां भक्ताः, पुरोहिताः च योगं कृत्वा महत् सन्देशं दत्तवन्तः। अपरपक्षे उत्तराखण्डस्य सर्वे मन्त्रिणः विधायकाः अपि स्वस्वक्षेत्रेषु योगं कुर्वन्तः दृश्यन्तेस्म।उधमसिंहनगरजिले पन्तनगर विश्वविद्यालये कृषिमन्त्री देहरादून नगरे मन्त्रिमण्डलमन्त्री रेखा आर्यः सौरभ बहुगुणः च योगं कुर्वन्तौ दृष्टौ।

राष्ट्रपति द्रौपदी मुर्मूः देहरादूननगरे योगं कृतवान्-अन्ताराष्ट्रिय योगदिवसस्य कार्यक्रमे भागं गृहीतवान्

देहरादून। ११ तमे अन्ताराष्ट्रिय योगदिवसस्य अवसरे राष्ट्रपति द्रौपदीमुर्मूः देहरादूननगरे मुख्य कार्यक्रमे भाग गृहीतवान्। राज्यपाललेफ्टिनेंट गुरमीतसिंह, मन्त्रिमण्डल मन्त्री सुबोध उनियाल इत्यादयः बहूनां जनाः उपस्थिताः आसन्। पुलिस-प्रशासनस्य अतिरिक्तं राष्ट्रपतिद्रौपदी मुर्मू इत्यस्य सुरक्षायाः कृते एजेन्सीः सज्जाः सन्ति राष्ट्रपति द्रौपदी मुर्मूः स्व सम्बोधने उक्तवती यत् उत्तराखण्डं योगस्य अध्यात्मस्य च केन्द्रम् अस्ति। अद्य सम्पूर्णे विश्वे योगः क्रियते, योगः जगतः प्रत्येकस्य व्यक्तिस्य कृते लाभप्रदः भविष्यति। योगाभ्यासेन व्यक्तिस्य शरीरं मनः च संयोजयित्वा स्वस्थः भवति। न केवलम् एतत्, योगः अपि एकस्य व्यक्तिस्य अन्यस्य व्यक्तिस्य सह संयोजकः अस्ति तथा च एकस्य देशस्य अन्यस्य व्यक्तिस्य सह संयोजकः अपि अस्ति । राष्ट्रपतिः स्वसंविधाने अपि अवदत् यत् योगः स्वस्थजीवनस्य लाभं ददाति। अतः सर्वैः नित्यकर्मणि योगस्य समावेशः करणीयः। सः अवदत् यत् यदा मनुष्यः स्वस्थः भवति तदा परिवारः स्वस्थः भवति, यदा परिवारः स्वस्थः भवति तदा देशः स्वस्थः भवति। योगं कृत्वा व्यक्तिस्य रोगप्रतिरोधकशक्तिः वर्धते, एतादृशे सति स्वस्थः भवितुं योगः महत्त्वपूर्णः भवति। यत्र मुख्यमन्त्री पुष्करसिंहधामी उत्तराखण्डस्य ग्रीष्मकालीनराजधानी गैरसैननगरे आयोजिते योगकार्यक्रमे भागं गृहीतवान्। अत्र योगकार्यक्रमे अनेक देशानां राजदूताः अपि भागं गृहीतवन्तः प्रथमवारंगैरसैन्नगरेयोगदिवसस्य कार्यक्रमस्य आयोजनं कृतम् अस्ति। योगदिने राज्यस्य प्रत्येकस्मिन् कोणे योगकार्यक्रमाः आयोजिताः सन्ति। यस्मिन् बहुसंख्याकाः जनाः भागं गृह्णन्ति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page