हेलिकॉप्टर दुर्घटनानां अनन्तरं सर्वकारः जागरितः-हेलिकॉप्टर सञ्चालनार्थं एसओपी क्रियते, गृहसचिवस्य अध्यक्षतायां गठिता १० सदस्यीयसमितिः

देहरादून/वार्ताहर:। उत्तराखण्डे एकस्य पश्चात् अन्यस्य हेलिकॉप्टरदुर्घटनानां अनन्तरं सर्वकारः कार्ये आगतः। राज्ये हेलिकॉप्टरसञ्चालनार्थं मानक सञ्चालन प्रक्रिया निर्मातुं निर्णयः कृतः अस्ति। एतदर्थं गृहसचिवस्य अध्यक्षतायां १० सदस्यीयसमितिः निर्मितः अस्ति। एषा समितिः हेलिकॉप्टर दुर्घटनानां विषये गहनं अध्ययनं करिष्यति।तदनन्तरं १५ अगस्तपर्यन्तं विस्तृतं प्रतिवेदनं निर्माय सर्वकाराय प्रस्तूयिष्यते। सर्वकारी स्तरस्य अधिकारिणः सहितं बहवः विशेषज्ञाः अस्मिन् १० सदस्यीय समित्याम्समाविष्टाःसन्ति।यस्मिन् आपदा प्रबन्धनम्, डीजीसीए महानिदेशकः, विमानदुर्घटना अन्वेषण ब्यूरो, मौसमविभागः, वायुक्षेत्रयातायात प्रबन्धनस्य कार्यकारी निदेशकः च सन्ति। डीजीसीए, यूकेडीए च नामाज्र्तिाः हेलीसेवासञ्चालकाः, पायलट् च तस्मिन् सदस्यत्वेन नामाज्र्तिाः सन्ति। के स्वस्वक्षेत्र विशेष्ज्ञत्वेनसर्वेषांबिन्दुनाम् गहनं अध्ययनं करिष्यति। एषा समितिः हेलिकॉप्टरदुर्घटनानां कारणानां विश्लेषणं करिष्यति। भविष्ये दुर्घटना निवारणाय प्रतिवेदनमपि निर्मास्यति। समितिः नागरिक विमान विकास प्राधिकरणे मानव संसाधनस्य, उपकरणानां, प्रशासनिक सुधारस्य च सुझावं दास्यति। एतस्य अतिरिक्तं पूर्वं निर्मितस्य एसओपी इत्यस्मिन् संशोधनस्य विषये अपि च मौसमसम्बद्धसूचनानाम् संचार व्यवस्थायाः सुदृढीकरणस्य विषये समितिः स्वमतं दास्यति। एतेन सह राज्ये विमानयान व्यव स्थापनं कथं सुदृढं कर्तुं शक्यते इति विषये अपि सुझावः प्रदत्ताः भविष्यन्ति। एतादृशानां सर्वेषां पक्षानाम् अध्ययनं कृत्वा एषा समितिः अगस्तमासस्य १५ दिनाज्र्पर्यन्तं सर्वकाराय स्वप्रतिवेदनं प्रस्तौति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page