
नवदेहली। हिमाचलप्रदेशे वर्षाकारणात् विगत ३ दिवसेभ्यः भूस्खलनं भवति। राज्ये ७५० तः अधिकाः मार्गाः बन्दाः सन्ति। मंगलवासरे मनाली नगरस्य मनाली-लेह-राष्ट्रियराजमार्गस्य विशालः भागः ब्यास्-नद्याः प्रबलधारायां प्रक्षालितः अभवत्। अनेन यातायातस्य स्थगितम् अभवत् मनालीनगरस्य एकं भोजनालयं, चत्वारि दुकानानि च ब्यास्-नद्याः प्रक्षालितानि आसन। भोजनालयस्य अग्रभित्तिः एव जीविता अभवत। सम्पूर्णः पृष्ठभागः पतितः। मण्डी-नगरस्य बालिचोवकी-नगरे २ भवनानि भूमौ ध्वस्तानि अभवन। तेषु ४० तः अधिकाः दुकानाः प्रचलन्ति स्म तथापि किमपि क्षतिः इति वार्ता नास्ति अरुणाचल प्रदेशस्य पश्चिमकामेङ्गमण्डलस्य दिरङ्ग-तवाङ्गयोः मध्ये सोमवासरे अपराह्णे भूस्खलनं जातम्। पर्वतात् पर्यटनवाहनेषु बृहत्शिलाखण्डाः पतितुं आरब्धाः जनाः तस्य विडियो अपि निर्मितवन्तः। जम्मू-कश्मीरे अनेके मार्गाः, रेलसेवाः अपि बन्दाः सन्ति रामबन मण्डलस्य मारोग्, दिग्डोल, बैटरी चश्मा, केला मोर इत्यत्र भूस्खलनस्य, पाषाणपातस्य च कारणेन २५० कि.मी.दीर्घे जम्मू-श्रीनगर-राष्ट्रिय-राजमार्गे वाहनानां आवागमनं स्थगितम् अस्ति।गत ३ दिवसेषु अति वृष्ट्या अनेके जिल्हेषु जलप्लावनम् अभवत्। मौसम विभागेन मंगलवासरे ११ अलवर, दौसा सहित ८ मण्डलेषु विद्यालयाः बन्दाः सन्ति।
मनलीतः पटला rकुहाल पर्यन्तं विभिन्नेषु स्थानेषु प्रचण्डवृष्ट्या महती क्षतिः अभवत्। बहङ्गनगरस्य भोजनालयः बीआस्-नद्याः जलप्लावेन प्रक्षालितः अभवत्। अधुना तस्य द्वारमेवअवशिष्टम्अस्ति। १४ माइलपर्यन्तं आवासीय क्षेत्रेषु जलं पूरितम् अस्ति। १५ मीलदूरे बीस्-नगरे एकः शौचालयः, केचन कियोस्काः च प्रक्षालिताः। प्रशासनदलः उद्धारकार्यं राहतकार्यं च कुर्वन् अस्ति बहङ्ग-नगरे भूस्खलनेन मनाली-लेह-मार्गः बन्दः अस्ति। पुरातनमनालीतः बुरुआनगरं प्रति गच्छन् मार्गः अपि निरुद्धः अस्ति। बिन्दुधाकस्य समीपे मार्गप्रक्षालनकारणात् कुल्लू-मनाली राष्ट्रियराजमार्गः स्थगितः अस्ति। वामतटेन वाहनानि प्रेष्यन्ते। मनलीतः वामतीरेण यातायातस्य मार्गः अपि विमुखी कृतः अस्ति। बीआस्-नद्याः जलस्तरः बहु वर्धितः अस्ति, ग्रीन-टेक्स-बैरियर-आलू-भूमौ समीपे मार्गे जलं प्रवहति एतावता दिवसान् मेघानां वर्षा भविष्यति, एतेषु जिल्हेषु विद्यालयाः बन्दाः मौसमविभागेन मंगलवासरे चम्बा-काङ्गरा-नगरयोः कृते रेड अलर्ट्, कुल्लू-मण्डी-मण्डलयोः कृते नारङ्ग-सचेतना च जारीकृतम् अस्ति। तस्मिन् एव काले हमीरपुर-बिलासपुर-उना-नगरेषु पीत-सचेतना भविष्यति। राज्यस्य उच्चशिखरेषु शिन्कुला दर्रे, कुग्टीजोट्, बारालाचा, रोहताङ्ग इत्यत्र ताजाः हिमपातः अभवत्। राज्ये वर्षाऋतुः १ सितम्बर् पर्यन्तं निरन्तरं भविष्यति इति पूर्वानुमानम् अस्ति। अगस्तस्य २९ तः १ सितम्बर् पर्यन्तं बहुषु स्थानेषु अत्यधिक वृष्टेः नारङ्गवर्णीय सचेतना जारीकृता अस्ति अपरपक्षे अद्य अपि उना, चम्बा, कुल्लू, मण्डी, काङ्गरा तथा बिलासपुर, सोलन, शिमला जिल्हेषु शैक्षणिकसंस्थाः बन्दाः एव स्थापयितुं निर्णयः कृतः अस्ति। जिला प्रशासनस्य आदेशानुसारं हिमाचल प्रदेश विश्वविद्यालये अपि मंगलवासरे शिक्षणकार्यं बन्दं भविष्यति। चत्वारः मणि महेशभक्ताः सहिताः पञ्च मृताः, यात्रा स्थगितवती मणि महेशयात्रायां गतानां पंजाब देशस्य चत्वारः भक्ताः मृताः। प्रशासनेन यात्रायां अनिश्चित कालं यावत् प्रतिबन्धः कृतः अस्ति। अद्यापि मध्यमार्गे द्विसहस्राधिकाः भक्ताः अटन्ति। तथापि सर्वे सुरक्षितस्थानेषु सन्ति। तस्मिन् एव काले नूरपुरस्य दद्वाराग्रामस्य गुरुदेवसिंहस्य (७२) गड्ढे वाहयित्वा मृतः। मण्डीनगरे ब्यासनदी पञ्चवक्त्रमन्दिरं प्राप्तवती अस्ति। बेआस्-नद्याः प्रवाहः अस्ति इति कारणतः प्रशासनेन नदीनां, धारानां च तीरस्य समीपं न गन्तुं निर्देशः दत्तः अस्ति।
बालिचोवकीनगरे द्वौ अपि गृहौ भूमौ विध्वस्तौ
मण्डीमण्डलस्य मुख्यविपण्ये बालिचोवकीनगरे भूस्खलनेन प्रभावितानां १३ गृहेषु चत्वारि गृहाणि भूमौ ध्वस्तानि सन्ति। शुक्रवासरे रात्रौ द्वयोः जनानां ३० कक्ष्यायुक्तं संयुक्तगृहं भूमौ ध्वस्तं जातम्, अधुना गतरात्रौ चतुर्णां जनानां द्वौ गृहौ भूमौ ध्वस्तं जातम्। एतेषु २२ दुकानानि अपि आसन्। गृहाणि द्विम हलानि चतुःमहलानि च आसन्। परन्तु सावधानता रूपेण पूर्वमेव गृहाणि निष्कासितानि आसन्। प्रभावितेषु केसरसिंहः, नारायणदासः, डोलेरामः, बीर सिंहः च सन्ति। तेषां सर्वेषां कोटिाधिकं हानिः अभवत्। अत्र अतिथिगृहसहिताः आवासीयकक्ष्याः, दुकानानि च आसन्, ये अधुना पूर्णतया भूमौ ध्वस्ताः अभवन्। नेत्रयोः पुरतः स्वगृहाणि नष्टानि दृष्ट्वा प्रभाविताः आघातं प्राप्नुवन्ति। प्रभाविताः अधिकतमं साहाय्यं कर्तुं सर्वकारेण आह्वानं कृतवन्तः। प्रचण्डवृष्ट्या पोङ्ग-नगरस्य जलस्तरः संकट चिह्नात् केवलं १ पाददूरे अस्ति। निरन्तरवृष्ट्या पोङ्ग-जलबन्धस्य जलस्तरः तीव्रगत्या वर्धमानः अस्ति २५अगस्तदिनाङ्के अपराह्णे जलस्तरः १३८५.२१ पादः आसीत् तथा च दिवसद्वयेन षड्पादपर्यन्तं वर्धितः २६ अगस्तदिनाङ्के प्रातः ९:०० वादने १३८८.९० पादपर्यन्तं प्राप्तवान् संकटचिह्नं १३९० पादम् अस्ति। महत् निर्णयं स्वीकृत्य बीबीएमबी इत्यनेन चरणबद्धरूपेण बहिर्वाहं ७५,००० क्यूसेक् यावत्वर्धयितुं आरब्धम् अस्ति।
विगत २१ दिवसेभ्यः पोङ्ग-जलबन्धस्य द्वाराणि उद्घाटितानि सन्ति। एषः मण्डक्षेत्रस्य कृते संकटसंकेतः अस्ति। बीबीएमबी इत्यनेनचरणबद्धरूपेणजलं मुक्तुं समयसूची प्रकाशिता अस्ति। एसडीएम इन्डोरा सुरेन्द्र ठाकुरः अवदत् यत् अस्मिन् क्षणे स्थितिः नियन्त्रणे अस्ति किन्तु स्थितिः गम्भीरा अस्ति। मण्ड क्षेत्रस्य कृते संकटः वाfर्धतः अस्ति। जनाःसावधानाः भवेयुः, अनावश्यकं जोखिमं न स्वीकुर्वन्तु इति आह्वानं क्रियते। प्रभावित जनाः सुरक्षित स्थानेषु प्रेष्यन्ते, राहतशिबिरेषुनिवासस्य, भोजनस्य, स्वास्थ्य सुविधायाः च सम्पूर्णा व्यवस्था कृता अस्ति। प्रशासनं निरन्तरं सजगं वर्तते। पूर्वा पेक्षया अधुना अधिकं जलं मुक्तं भवति। जलस्तरस्य वर्धनेन पुनः ७५,००० क्यूसेक् बहिःप्रवाहःक्रियते।
गिरि पेयजल योजनायां गादः, शिमलानगरं प्रति आपूर्तिः स्थगितवती-प्रचण्ड वृष्ट्या गिरी पेयजलयोजनायां बहुप्रमाणेन गादः आगतः। अस्य कारणात् शिमला-नगरस्य पेयजलस्य आपूर्तिः स्थगितवती अस्ति। तस्मिन् एव काले शिमला-चण्डीगढ-राजमार्गे शोघी-समीपे पर्वतात् मलिनाः, शिलाः च पतिताः। अनेन आन्दोलने प्रभावः अभवत् सम्प्रति यातायातस्य प्रचलनं वर्तते। पुरातन मनालीयां मनाल सुनाला, ब्यास् नदी च प्रवहेण, गृहाणि संकट ग्रस्तानिराज्ये निरन्तरं वर्षा विनाशं जनयति।पुरातन मनालीयां मनालसुनाला च ब्यासनदी च प्रवाहः। अनेन यातायातस्य बाधा अभवत्। कियत् वर्षा कुत्र गतरात्रौनैनादेवी१६०.८,भटियात (चुवारी)१२५.२,मनाली१०२.०,धर्मशाला १०२.०, घामरूर ९१.४, कांगड़ा ८९.०, नागरोटा सूरियन ८८.८, पालमपुर ८८.०, कोठी ८५.८, भूंतर ७७७.२, चम्बा ७४.०, गुलेर ७१.८, करसोग ६५.२, सुजनपुर तिहरा ६०.६, रोहरू ६०.०, जोगिन्दरनगर ५९.०, नायडून ५८.२, देहरा गोपीपुर ५७.०, बंजर ५७.०, आघर ५५.० तथा सुन्दर नगर ५१.३ मि.मी. दिनद्वये ४७ पुक्का ९८ कुच्चा गृहाणि क्षतिग्रस्ताः राज्ये प्रचण्डवृष्टेः मध्यं रविवासरे सोमवासरे च ४७ पुक्का, ९८ कुत्चा गृहाणि क्षति ग्रस्तानि सन्ति। ७९ दुकानानि ९१ गौशालानि च क्षति ग्रस्तानि सन्ति। राज्ये वर्षाणां मध्यं मानसूनऋतौ एतावता २३९४ कोटिरूप्यकाणां सम्पत्तिः क्षतिग्रस्ता अस्ति। राज्ये अस्मिन् मानसूनऋतौ जूनमासस्य २० दिनाज्रत् अगस्तमासस्य २५ दिनाज्र्पर्यन्तं ३०६ जनाः प्राणान् त्यक्तवन्तः ३६७ जनाः घातिताः सन्ति। अद्यापि ३८ जनाः अदृश्याः सन्ति। अस्मिन् काले मार्गदुर्घटनासु १५० जनाः मृताः। मेघविस्फोटः, भूस्खलनः, जलप्रलयः च अद्यावधि ३,६५६ कुत्चा-पुक्का-गृहाणि, दुकानानि च क्षतिग्रस्ताः अभवन्। २,८१९ गौशालाः अपि क्षतिग्रस्ताः सन्ति। १,८४३ गृहपशवः मृताः बेआस्-नद्याः जलस्तरः वर्धितः, तटे बस्तीनां कृते संकटः वर्षाकारणात् कुल्लुमण्डलस्य नद्यः, धाराः च पूर्णतया व्याप्ताः सन्ति। ब्यास् नदी अपि उग्ररूपं धारितवती अस्ति। अनेन तटे स्थितानां बस्तीनां कृते संकटः जातः। प्रशासनेन नदीतीरे स्थितानि बस्तीनि अपि निष्कासितानि सन्ति। मण्डल मुख्यालये कुल्लू इत्यत्र अपि हनुमणिबागस्य लज्रबकरस्य बस्तयः जलं प्रविष्टम् अस्ति। ब्यास नद्याः सङ्गमे लघुटीतः आगच्छन्त्याः सरबारीनद्याः जलस्तरः अपि मण्डलकेन्द्रे वर्धितः अस्ति। अपरपक्षे मणिकारण उपत्यकायाः पार्वतीनद्याः जलस्तरः अपि बहु वर्धितः अस्ति।
सोलननगरस्य पुरातनबस स्थानकस्य समीपे शाला पतितः, द्वौ वाहनौ क्षतिग्रस्तौ अभवताम्
सोलन्-नगरे सोमवासरात् आरभ्य वर्षाणां कारणेन क्षतिः आरब्धा अस्ति। मंगलवासरे प्रातःकाले नगरस्य पुरातन बसस्थानकस्य समीपे स्थितात् पर्वतात् सहसा भूस्खलनं जातम्। भूस्खलने द्वौ वाहनौ गृहीतौ। दिष्ट्या यदा भूस्खलनं जातम् तदा राहगीराः तत् दृष्ट्वा ततः दूरं गतवन्तः। अनेन दुर्घटना अपि निवारिता। दलदल मार्गेण गत्वा शिक्षकाः नालागढ नगरस्य विद्यालयं प्राप्तवन्तः। सोलनमण्डले द्वौ दिवसौ यावत् प्रचलति प्रचण्डवृष्ट्या स्थितिः अधिका अभवत्। प्रशासनेन विद्यालयेषु बालकानां कृते अवकाशः दत्तः, परन्तु शिक्षकान् अशिक्षक कर्मचारिणश्च उपस्थिताः भवन्तु इति आदेशः निर्गतः अस्ति। एतदेव कारणं यत् ग्रामीणक्षेत्रेषु शिक्षकैः स्वजीवनं जोखिमं कृत्वा स्वकर्तव्यं कर्तव्यं भवति। नालागढक्षेत्रस्य शासकीयवरिष्ठमाध्यमिकविद्यालयस्य नन्दस्य एकः शिक्षकः पज्र्युक्तमार्गेण गच्छन् जूताः हस्ते गृहीत्वा विद्यालयं प्रति गच्छन् दृष्टः। अतीव कष्टेन सः अस्मात् पज्रत् बहिः आगत्य विद्यालयं प्राप्तवान्। लडभडोल में भूस्खलने से बैजनाथ-काण्ड पाटन मार्ग अवरुद्ध, कोठी में ट्रक अटक। लडभडोलक्षेत्रे प्रचण्डवृष्ट्या विनाशः निरन्तरं भवति। बैजनाथ-नेरी-काण्डपाटन-मार्गे कोठी-समीपे गतरात्रौ एकः ट्रकः मलबे अटत्, ततः संकीर्णतया पलटने पलायितः। ज्ञातव्यं यत् अयं मार्गः गतमासद्वयं यावत् निरन्तर वृष्ट्या निरुद्धः अस्ति, यस्मात् कारणात् सहस्राणि जनाः मुख्यमार्गेण सह सम्पर्कं त्यक्तवन्तः। स्थानीयवासीमञ्जु, सुशील, अजय, विक्की, सतीश, दीपक च अवदन् यत् एषः एव क्षेत्रस्य एकमात्रः सम्पर्क मार्गः अस्ति, यस्य बन्दीकरणस्य कारणतः विद्यालयस्य बालकाः, सरकारी कर्मचारिणः च बहु समस्यानां सामनां कुर्वन्ति। सः अवदत् यत् रोगिणः जनाः सर्वाधिकं कष्टं प्राप्नुवन्ति, येषां चिकित्सालयं नेतुम् कठिनं जातम्।
हमीरपुर मण्डलस्य ख्याग्रामे अन्तिम संस्कारार्थं मण्डपं वहन्तः जनानां उपरि गोशालायाः भित्तिः पतिता। अस्मिन् दुर्घटने पञ्च जनाः घातिताः अभवन्। घातितानां चिकित्सा महाविद्यालयं हमीरपुरम् आनयितम्। ग्रामस्य वीरेन्द्र कुमारस्य कालः मृत्युः अभवत्। ग्रामजनाः अन्तिम संस्कारार्थं शवं श्मशानगृहं प्रति नेष्यन्ति स्म। एतस्मिन् समये ग्रामं गच्छन् गोशालायाः भित्तिः मण्डपवाहकजनानाम् उपरि पतिता। एतस्मिन् समये विपनशर्मा, शशि शर्मा,ऋषिशर्मा,मुकेशः, रमेशः च चोटिताः अभवन्। घातितानां चिकित्सा महाविद्यालयं हमीरपुरम् आनयितम्। अत्र तेषां चिकित्सा क्रियते।