
गोरखपुर/वार्ताहर:। रक्षामन्त्री राजनाथसिंहः मंगलवासरे अवदत् यत् देशस्य पूर्वभागे सुरक्षाचुनौत्यं, हिन्दमहासागरक्षेत्रे शक्ति-आन्दोलनस्य गतिशीलता च भारतस्य समुद्रीयसज्जतां सुदृढां स्थापयितुं आवश्यकम् अस्ति। आन्ध्रप्रदेशे भारतीय नौसेनायाः पूर्वनौसेना कमाण्डे चोरी-प्रâीगेट्-द्वयस्य प्रक्षेपणस्य अवसरे वदन् सिंहः अवदत् यत् यदा वयं पूर्वभागं प्रति पश्यामः तदा तत्र अपि एतादृशीः सुरक्षा-चुनौत्यं पश्यामः। राजनाथ सिंहः अपि अवदत् यत् हिन्दमहासागरे प्रचलति शक्ति प्रदर्शनम् अस्मान् बहुवारं सचेष्टयति। अत्र अनेकेषां देशानाम् हितं संघर्षं करोति, अत एव अस्माभिः अपि समुद्रीय सज्जतां दृढं स्थापयितव्यम्। राजनाथसिंहः अवदत् यत् यदि वयं भारतस्य पश्चिम प्रदेशस्य अरब सागरात् मध्यपूर्वस्य पूर्वाप्रिâकादेशस्य च समुद्रतटपर्यन्तं वदामः तर्हि विविधाः प्रकाराः नौसैनिकक्रियाकलापाः दृश्यन्ते। अत्र भू-रणनीतिक-स्थितिः तादृशी अस्ति यत् अस्माकं आर्थिक-विकासे प्रत्यक्षतया प्रभावं कर्तुं क्षमता वर्तते। रक्षामन्त्री उक्तवान् यत् भारतस्य ऊर्जायाः आवश्यकताः यथा तैलः प्राकृतिकवायुः च हिन्दमहासागर प्रदेशस्य सुरक्षायाः उपरि बहुधा निर्भराः सन्ति। सः अवदत् यत् नौसेनायाः भूमिका केवलं समुद्रेषु गस्तं कर्तुं सीमितं नास्ति किन्तु भारतस्य राष्ट्रिय-आर्थिक सुरक्षायाः प्रमुखस्तम्भः अस्ति। सिंहः अपि अवदत् यत् भारतस्य उद्देश्यं स्वस्य नौसैनिक शक्तिं प्रदर्शयितुं नास्ति तथा च सः आक्रामकविस्तारवादं न विश्वसिति, परन्तु यदा तस्य सुरक्षायाः कृते खतरा भवति तदा सः पश्चात्तापं न करिष्यति। सः अवदत् यत् वयं प्रथमं कदापि कस्यापि देशस्य उपरि आक्रमणं न कृतवन्तः इति समग्रं जगत् जानाति। वयं कदापि कस्यचित् उत्तेजनस्य प्रयासं न कृतवन्तः।
राजनाथसिंहः अवदत् यत् पहलगामे तस्य कायर प्रहारात् बहुकालः न गतः। आतज्र्वादिनः निर्दोषान् जनान् स्वधर्मं पृष्ट्वा मारितवन्तः। अस्माकं निर्दोष नागरिकाणां उपरि सः आक्रमणः अस्मान् उत्तेजितुं कृतम् आसीत्। अप्रोत्साहित्य बहुविचारानन्तरं वयं प्रभावी समीचीनं च प्रतिक्रियां दत्तवन्तः। वयं आतज्र्वादीनां निगूढस्थानानां विनाशं कर्तुं निश्चयं कृत्वा ऑपरेशन सिन्दूर् इत्यस्य आरम्भं कृत्वा तत् निष्पादितवन्तः। रक्षामन्त्री अवदत् यत् अस्माकं देशः पुनः पुनः दर्शितवान् यत् यदा आव्हानं आगच्छति तदा वयं तस्य सामना कर्तुं एकीभवेम, विजयी च उद्भवामः। राष्ट्रियैकता, अनुशासनं, त्यागः, समर्पणंच अस्माकं वास्तविकं सामर्थ्यं वर्तते। प्रधानमन्त्री मोदी इत्यस्य नेतृत्वे सम्पूर्णः देशः आतज्र्वादस्य विरुद्धं एकीकृतः अस्ति। राजनाथसिंहः अपि अवदत् यत् अद्यतन काले परिवर्तनशीलयुद्धपरिदृश्ये भारतस्य कृते स्वं अद्यतनं स्थापयितुं नूतनानि समाधानं च अन्वेष्टुं महत्त्वपूर्णम् अस्ति। सः अवदत् यत्, ‘अद्य पुरातन चिन्तनं कार्यं न करिष्यति। अस्माभिः नूतनानां धमकीनां पूर्वानुमानमपि कर्तव्यं भविष्यति, नूतन समाधानस्य विषये च चिन्तनीयं भविष्यति। प्रधानमन्त्रिणः नेतृत्वे अस्माकं सर्वकारः अपि एतत् अवगत्य रक्षाक्षेत्रे अनु सन्धान विकासाय प्राथमिकताम् अददात्। राजनाथः अपि अवदत् यत् भारतं ‘वसुधैव कुटुम्बकम’ (सर्वं जगत् एकपरिवारम्) इति अवधारणायां विश्वासं करोति, जाति-धर्म-आधारेण च भेदभावं न करोति। सः अपि अवदत् यत् सिन्दूर-कार्यक्रमे अस्माकं सेना पाकिस्तानाय उपयुक्तं उत्तरं दत्तवती, निर्दिष्टलक्ष्येषु सटीकं आक्रमणं च कृतवती। पाकिस्ताने पाकिस्ताने कश्मीरे च आतज्र्वादी समूहैः सह सम्बद्धेषु अनेकेषु लक्ष्येषु आक्रमणं कृतम्।
रक्षा-क्रीडा-अकादमीयाः उद्घाटनार्थं, सैनिक परिवारानाम् अभिनन्दनार्थं च सः जोधपुरे आसीत् रक्षामन्त्री अवदत् यत् यदा कदापि अहं अस्माकं किशोरान् युवान् च मिलित्वा तेषां नेत्रयोः स्फुरणं दृढनिश्चयं च पश्यामि तदा तदा मम कृते नूतना ऊर्जा प्राप्यते। इयं ऊर्जा अस्माकं आगमिष्यमाणस्य भारतस्य तादात्म्यम् अस्ति। सः अवदत् यत् सिन्दूर-कार्यक्रमस्य समये अस्माकं युवानां ऊर्जां तेषां दृढनिश्चयं च वयं दृष्टवन्तः। पाकिस्तानस्य कायरप्रहारस्य यथायोग्यं उत्तरं अस्माकं सैनिकाः दत्तवन्तः तत् समग्रविश्वेन दृष्टम्। ऑपरेशन सिन्दूर् इत्यस्य समये अस्माकं सैनिकानाम् अपि सर्वेभ्यः सीमान्त क्षेत्रेभ्यः पूर्णं समर्थनं प्राप्तम्। एतेन अस्मान् शिक्ष्यते यत् देशस्य सुरक्षा केवलं सर्वकारस्य वा सेनायाः वा उत्तरदायित्वं नास्ति। यदा प्रत्येकः नागरिकः प्रत्येकः युवा च स्वकर्तव्यस्य प्रति जागरूकः समर्पितः च भविष्यति तदा एव वयं प्रत्येकं कष्टस्य सामना कर्तुं समर्थाः भविष्यामः। राजनाथः अवदत् यत् विद्याभारती संस्था भारतस्य शैक्षणिक परम्परायाः जीवन्तं उदाहरणम् अस्ति। विद्या भारती सर्वदा बलं दत्तवती यत् बालकाः सत्मनुष्याः, सुना गरिकाः भवेयुः। सः अवदत् यत् विद्याभारत्याः कृते शिक्षा केवलं पुस्तकेषु परीक्षासु च सीमितं नास्ति। अपितु जीवनस्य प्रत्येकं पक्षे समानं ध्यानं दत्तवान्, भवेत् तत् शारीरिकशक्तिः, मानसिक सन्तुलनं, चिन्तन शक्तिः, संस्कृतिज्ञानं, आध्यात्मिक गहनता च।