हरिद्वार, सम्मर्दस्य पलायनं इति दुर्घटनायाः अनन्तरम् अपि जनाः न स्थगितवन्तः, मानसादेवीमन्दिरे मातां द्रष्टुं विशालः जनसमूहः एकत्रितः

हरिकृष्ण शुक्ल/देहरादून। रविवासरे हरिद्वार मानसादेवीमन्दिरमार्गे दुर्घटनायाः अनन्तरम् अपि आस्थायाः मार्गः दुर्बलः न अभवत्। मनसादेवी मन्दिरे निरन्तरं जनसमूहः समागच्छति। पाशमार्गा पेक्षया पादमार्गे भक्तानां बृहत्तरः समूहः अस्ति। अद्यत्वे विभिन्नस्थानेषु पुलिसकर्मचारिणः अपि सजगः दृश्यन्ते । रविवासरे प्रातः ९ वादने मानसादेवीमन्दिरस्य पदमार्गे भगदड़ः प्रवृत्तः। दुर्घटने १२ वर्षीयः बालकः सहितः अष्टभक्ताः मृताः, ३० जनाः घातिताः च अभवन्। जनसमूहे किञ्चित् दूरं अटन् एकः प्रत्यक्षदर्शी अपि जनसमूहस्य दबावात् मार्गे भित्तिषु विद्युत्तारं गृहीतवान् इति कारणेन विद्युत्पातः अभवत् इति दावान् कृतवान्। भक्तानां वचने फरीदाबादतः आगता गायत्री अवदत् यत् सा मन्दिरात् अल्पदूरे एव आसीत् यदा सहसा विद्युत्प्रवाहस्य प्रसारस्य अफवाः श्रुतवती। तदनन्तरं जनाः तां सोपानात् अधः धक्कायितुं आरब्धवन्तः, येन स्थितिःअधिका घोरः अभवत्। तदनन्तरं सा प्रत्यक्षतया चिकित्सालये चेतनाम् अवाप्तवती। देहलीतः आगतः कुलदीपः भगदड़स्य दृश्यं घोरं इति वर्णितवान्। सः उक्तवान् यत् सः आजीवनं तत् विस्मर्तुं न शक्ष्यति। सः अवदत् यत् सोपानस्य उपरि भक्तानां विशालः समूहः आसीत्, सहसा जनाः धावितुं आरब्धवन्तः, येन मन्दिरं गच्छन्तीषु भक्तेषु आतज्र्ः उत्पन्नः। कुलदीपः अपि अवदत् यत् सः स्थले चत्वारः जनाः मृताः शयिताः दृष्टवन्तः, तदनन्तरं सः किमपि न स्मरति। अस्मिन् घटनायां अन्ये घातिताः सन्ति-बिहारस्य छपरा-नगरस्य गायन्तिदेवी, पश्चिमबङ्गस्य रीनादेवी, आरती च। तेषां सर्वेषां चिकित्सालये चिकित्सा क्रियते, तेषां स्वास्थ्यस्य स्थितिः पूर्वमेव सुधरिता अस्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page