
हरिकृष्ण शुक्ल/देहरादून। रविवासरे हरिद्वार मानसादेवीमन्दिरमार्गे दुर्घटनायाः अनन्तरम् अपि आस्थायाः मार्गः दुर्बलः न अभवत्। मनसादेवी मन्दिरे निरन्तरं जनसमूहः समागच्छति। पाशमार्गा पेक्षया पादमार्गे भक्तानां बृहत्तरः समूहः अस्ति। अद्यत्वे विभिन्नस्थानेषु पुलिसकर्मचारिणः अपि सजगः दृश्यन्ते । रविवासरे प्रातः ९ वादने मानसादेवीमन्दिरस्य पदमार्गे भगदड़ः प्रवृत्तः। दुर्घटने १२ वर्षीयः बालकः सहितः अष्टभक्ताः मृताः, ३० जनाः घातिताः च अभवन्। जनसमूहे किञ्चित् दूरं अटन् एकः प्रत्यक्षदर्शी अपि जनसमूहस्य दबावात् मार्गे भित्तिषु विद्युत्तारं गृहीतवान् इति कारणेन विद्युत्पातः अभवत् इति दावान् कृतवान्। भक्तानां वचने फरीदाबादतः आगता गायत्री अवदत् यत् सा मन्दिरात् अल्पदूरे एव आसीत् यदा सहसा विद्युत्प्रवाहस्य प्रसारस्य अफवाः श्रुतवती। तदनन्तरं जनाः तां सोपानात् अधः धक्कायितुं आरब्धवन्तः, येन स्थितिःअधिका घोरः अभवत्। तदनन्तरं सा प्रत्यक्षतया चिकित्सालये चेतनाम् अवाप्तवती। देहलीतः आगतः कुलदीपः भगदड़स्य दृश्यं घोरं इति वर्णितवान्। सः उक्तवान् यत् सः आजीवनं तत् विस्मर्तुं न शक्ष्यति। सः अवदत् यत् सोपानस्य उपरि भक्तानां विशालः समूहः आसीत्, सहसा जनाः धावितुं आरब्धवन्तः, येन मन्दिरं गच्छन्तीषु भक्तेषु आतज्र्ः उत्पन्नः। कुलदीपः अपि अवदत् यत् सः स्थले चत्वारः जनाः मृताः शयिताः दृष्टवन्तः, तदनन्तरं सः किमपि न स्मरति। अस्मिन् घटनायां अन्ये घातिताः सन्ति-बिहारस्य छपरा-नगरस्य गायन्तिदेवी, पश्चिमबङ्गस्य रीनादेवी, आरती च। तेषां सर्वेषां चिकित्सालये चिकित्सा क्रियते, तेषां स्वास्थ्यस्य स्थितिः पूर्वमेव सुधरिता अस्ति।