
हरिकृष्ण शुक्ल/देहरादून। काँवरमेला चरमस्थानं प्राप्तम् अस्ति। पदातिना काँवरस्य अनन्तरं अधुना डाक कांवड़ तीर्थयात्रिकाणां जलप्लावनं हरिद्वारं प्राप्नोति। अधुना आगामिपञ्चदिनानां कृते कज्रलस्य बैरागी शिविर क्षेत्रं पूर्णतया डाककांवरियाभ्यः समर्पितं भविष्यति। डाककाँवरवाहनानि अत्र प्रेषयिष्यन्ते ततः सिंहद्वारतः प्रेषिताः भविष्यन्ति। आगामिनि पञ्चदिनानि यावत् बैरागीशिबिरे डाककाँवरतीर्थयात्रिकाणां चञ्चलता भविष्यति। अस्मिन् समये काँवरतीर्थ यात्रिकाणां विश्वासः सर्वान् अभिलेखान् भङ्गयति। १० जुलैतः बुधवासरपर्यन्तं गङ्गाजलेन सह एक कोटिः १६ लक्ष ९० सहस्राणि शिवभक्ताः स्व स्वगन्त व्यस्थानानि प्रति प्रस्थिताः, तेषु हरियाणा, पश्चिमोत्तर प्रदेश, दिल्ली, राजस्थानदेशेभ्यः भक्तानां संख्या सर्वाधिकं आसीत्। गतवर्षे पञ्चदिनानां कांवरियानां संख्या केवलं ४९ लक्षं ४० सहस्राणि एव आसीत् । अधुना अद्य शुक्रवासरात् डाककाँवरस्य वाहनानि आगमनं आरभन्ते। इयं श्रृङ्खला जुलै-मासस्य २२ दिनाज्र् पर्यन्तं चरमस्थाने एव तिष्ठति ।अस्मिन् काले प्रतिदिनं लक्षशः डाककांवरियाः हरिद्वार-नगरं प्राप्नुयुः । द्विचक्रिकाभिः, कारैः, ट्रकैः च बहुसंख्याकाः यात्रिकाः आगमिष्यन्ति। कृपया ज्ञातव्यं यत् कुम्भा-अर्धकुम्भयोःअतिरिक्तंप्रशासनं स्नान-उत्सवेषु, काँवर-मेलायां च बैरागी-शिबिरस्य उपयोगं करोति।