
देहरादून। गंगादशहरा इत्यस्य अवसरे हरिद्वार हर की पौड़ी इत्यत्र भक्तानां विशालः समूहः समागतः अस्ति। मातृगङ्गायां पवित्रं निमज्जनं ग्रहीतुं लक्षशः भक्ताः भीमं कुर्वन्ति। अस्मिन् दिने माँ गङ्गा पृथिव्यां अवतरिता इति विश्वासः अस्ति। हरिद्वार-नगरे विलम्बित रात्र्यादेव भक्तानाम् आन्दोलनं वर्तते। हरिद्वारस्य सर्वाणि होटलानि धर्मशालानि च पूर्णानि सन्ति। रात्रौ यावत् मार्गेषु भक्ताः दृश्यन्ते। गङ्गायाः हरकी पौरी इत्यादिषु घाटेषु भक्ताः गङ्गायाः डुबकीं कुर्वन्ति। जनसमूहं दृष्ट्वा पुलिसैः कठोर सुरक्षायाः, यातायातस्य च व्यवस्था कृता अस्ति। बुधवासरे रात्रौ १२:०० वादनात् आरभ्य नगरे भारीवाहनानां प्रवेशः निषिद्धः अस्ति। तदपि देहरादून-हरिद्वार-राजमार्गे यातायातस्य जामः अस्ति। पुलिसेन निर्गतं यातायात योजना आगामि दिनत्रय पर्यन्तं निरन्तरं भविष्यति।
एतदतिरिक्तं भक्तानां सुरक्षां दृष्ट्वा सम्पूर्णे हरिद्वारक्षेत्रे पुलिसबलं नियोजितम् अस्ति। हरकी पौरी सहित सर्वेषु घाटेषु सुरक्षार्थं जलपुलिसः, पुलिस कर्मचारिणः च तैनाताः सन्ति। अपि च शज्र्तिानां जनानां दृष्टिः स्थापयितुं सीसीटीवी-कैमराणि, गुप्तचर-संस्थाः च नियोजिताः सन्ति। ज्योतिषिणः वदन्ति यत् अस्मिन् समये जूनमासस्य ५ दिनाङ्के गंगा दशहरायां अनेके दिव्यमहायोगाः एकत्र निर्मिताः सन्ति। अस्मिन् वर्षे गंगादशहरायां हस्तनक्षत्रस्य, सिद्धियोगस्य, व्यातिपत योगस्य च दुर्लभः संयोजनः निर्मितः अस्ति। अनेन गंगादशहरा-उत्सवस्य महत्त्वम् अधिकं वर्धितम्। अस्मिन् दिव्यसंयोगे गङ्गायां स्नानं, दानं, गंगादशहरापर्वणि तपः करणं च बहुगुणाधिकं परिणामं प्राप्नोति। अस्य संयोगस्य पवित्रं लाभं ग्रहीतुं देशस्य सर्वेभ्यः भक्ताः हरिद्वारं प्राप्तवन्तः।