
शम्भूनाथ त्रिपाठी/प्रयागराज:। स्वातन्त्र्यस्य ७९ वर्षस्य अवसरे प्रयागराजनगरे स्वातन्त्र्य दिवसः महता धूमधामेन उल्लासेन च आचरितः। प्रातःकालात् एव सम्पूर्णे नगरे देशभक्तिभावना चरमस्थाने दृश्यते स्म। अनेक स्थानेषु राष्ट्रध्वजाः उत्थापिताः, देशभक्ति गीतानां प्रतिध्वनिः वातावरणं अधिकं भावुकं कृतवान। प्रातः एव विद्यालयेषु, महाविद्यालयेषु, सरकारी कार्यालयेषु, पुलिस रेखासु, रेलवे मुख्यालयेषु, तहसीलेषु, निगम कार्यालयेषु च ध्वजारोहणस्य आयोजनं कृतम्। मुख्य कार्यक्रमस्य आयोजनं जिलाप्रशासनेन कलेक्टरेट् परिसरे कृतम्, यत्र जिलादण्डाधिकारी, वरिष्ठ पुलिस अधीक्षकः च ध्वजं उत्थाप्य परेडस्य सलामीं च अकरोत्। तेन सह बालैः देशभक्ति-आधारिताः रङ्गिणः सांस्कृतिकाः कार्यक्रमाः प्रस्तुताः। नगरस्य मुख्य चतुष्काणि, विपणयः, वीथीः च तिरङ्ग ध्वजैः, प्रकाशैः, देशभक्तिनाराभिः च अलङ्कृताः आसन्। विभिन्न सामाजिक सङ्गठनैः सभा, टेबलौ च आयोजिताः, नगरे ‘भारत माता की जय”वन्देमातरम’ इति नाराभिः प्रतिध्वनितम् रेलस्थानकं, बस स्थानकं, प्रमुखाःसर्वकारीयभवनानि चविशेषरूपेण अलङ्कृतानि आसन्। प्रयागराजरेलवे मुख्यालये जीएम इत्यनेन ध्वजः उत्थापितः, कर्मचारिभ्यः राष्ट्राय समर्पणस्य शपथः अपि प्रदत्तः। पुलिसरेखायां परेडः, शस्त्र प्रदर्शनं च आकर्षणस्य केन्द्रम् आसीत्। इफको परिसरे स्वतन्त्रतादिवस: सोल्लासेन मन्यतेस्म।


