
प्रयागराज/वार्ताहर:। भर्तुः दीर्घायुषः, वैवाहिक सुखस्य, अखण्डसौभाग्यस्य च उत्सवः हरतलिका तीजव्रत इति अद्य मंगलवासरे देशे सर्वत्र आचर्यते। स्त्रियः पूर्णदिनं रात्रौ च उपवासं कुर्वन्ति। अस्मिन् उपवासे अधिकांशः महिलाः जलं अपि न पिबन्ति आचार्य ब्रजमोहन पाण्डेयः कथयति, हरतलिकः ‘हरत’ ‘आलिका’ इति द्वयोः शब्दयोः संयोगात् निर्मितः इति विश्वासः अस्ति। हरात् अपहरणं इत्यर्थः आलिका मित्राणि सम्बोधयति। अस्मिन् दिने पार्वतीमातुः मित्राणि तां अपहृत्य वनं नीतवन्तः इति विश्वासः अस्ति। यत्र पार्वती माता शिवस्य पतित्वं प्राप्तुं घोर तपस्याम् अकरोत्। तृतीया तिथिः तीज इत्यपि कथ्यते। इति हरतलिका विषये प्रत्ययः हरतालिक तीजस्य पृष्ठतः अपि एकः विश्वासः अस्ति यत् माता पार्वती १२ वर्षाणि यावत् शिवस्य कठोरपूजायै वने स्थिते गुहायां वालुकाशिवलिंगं स्थापितवती आसीत्। हस्तनक्षत्रे भाद्रपदशुक्लतृतीया तिथियां देवी पार्वतीद्वारा शिवलिंगस्य स्थापना कृता, यस्मात् कारणात् अयं दिवसः हरियालीतीज इति नाम्ना आचर्यते। उत्तर भारते (विशेषतःउत्तरप्रदेशे,दिल्ली, बिहार, राजस्थान, मध्यप्रदेश) नेपालदेशे च अयं व्रतः अतीव उत्साहेन आचर्यते। भद्रपदमासस्य शुक्ल पक्षस्य तृतीया तिथियां हस्तनक्षत्रे च विशेषतया विवाहिताभिः अविवाहिताभिः बालिकैः अयं पवित्रोत्सवः आचर्यते। अत एव अस्मिन् उपवासे स्त्रियः मेहन्दीं प्रयोजयन्ति हरतलिका तीजस्य अवसरे मेहन्दीप्रयोगस्य परम्परा सौभाग्यस्य प्रेमस्य च प्रतीकं मन्यते जनप्रत्ययानां अनुसारं मेहन्दी इत्यस्य कृष्णवर्णः अपि पतिस्य दीर्घायुषः वैवाहिक सुखस्य च प्रतीकम् अस्ति। स्त्रीणां सौन्दर्यं च वर्धयति। तीजदिने हस्तेषु सुन्दरं मेहन्दीं प्रयोजयित्वा स्त्रियः शिवमातरं पार्वतीं च पूजयित्वा तेभ्यः इष्टं वरं प्राप्नुवन्ति।
इति उपवासविधिः-प्रातः स्नानं कृत्वा उपवासं प्रतिव्रतं कुरुत। शिवपार्वतीमूर्तिं मृत्तिकामूर्तिं वा कृत्वा पूजयेत्। सुहाग सामग्रीं, पुष्पं, फलं, बेलपत्रं च अर्पयन्तु। रातजागरणस्य कथाश्रवणस्य च विशेषं महत्त्वम् अस्ति। हरितालिका तीज व्रते चन्द्रदर्शनं निषिद्धम्। अस्मिन् दिने यदि स्त्री वा पुरुषः चन्द्रं पश्यति तर्हि उपवासस्य गुणः अर्धं न्यूनीकरोति वा बाध्यते वा इति विश्वासः। हरितालिका व्रत पूजा शिव माता पार्वती के मुहूर्त प्रदोष बेला पूज्यते। अस्मिन् समये शिवमातापार्वती पूजनं अतीव शुभम्। पञ्च आक पुष्पाणि शिवाय अर्पणेन आर्थिकस्थितिः सुदृढा भवति। वैवाहिकजीवने सुखं प्रेम च वर्धयितुं भगवान् गणेशस्य पंचोपचार पद्धत्या गुप्तरूपेण पूजनं करणीयम्, तस्मै दुर्वा, मालपुआ च अर्पितव्यम्।
शिवलिंगे ११ बिल्वपत्राणि अपि स्त्रियः समर्पयेयुः। अनेन बालकानां जीवने अपि सुखं भविष्यति। परदिने स्नात्वा पूजां कृत्वा उपवासः भङ्गः भवति। व्रतीशक्तिमहिलाः सायंकालपर्यन्तं पूजासामग्रीणां शॉपिङ्गं कुर्वन्तः दृश्यन्ते स्म।