
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था सर्वापेक्षाभ्यः उत्तमं प्रदर्शनं कृतवती। सः अवदत्, विश्वं भारते विश्वासं करोति, भारते विश्वासं करोति, भारतेन सह अर्धचालकानाम् भविष्यं निर्मातुं सज्जः अस्ति। तैलं कृष्णसुवर्णम् आसीत्, परन्तु चिप्स् अर्धचालकहीरकाः सन्ति
सेमीकन् इण्डिया सम्मेलनस्य उद्घाटनानन्तरं प्रधानमन्त्री मोदी अवदत्, तैलं कृष्णसुवर्णम् आसीत्, परन्तु चिप्स् (अर्धचालकाः) हीरकाः सन्ति।
सेमीकन् इण्डिया-२०२५ इति चतुर्थं संस्करणम् इति वदामः। अद्यपर्यन्तं अस्मिन् बृहत्तमे आयोजने ४८ देशेभ्यः ३५० तः अधिकाः कम्पनयः, वैश्विक प्रतिनिधिनां च अभिलेखसङ्ख्यायां भागं गृह्णन्त्।ि अस्याः उपक्रमस्य उद्देश्यं भारतं अर्धचालकमहाशक्तिं करणीयम्। अर्धचालकपारिस्थितिकीतन्त्रस्य उन्नतिं कर्तुं बलं दत्तम् प्रधानमन्त्रिकार्यालयेन सोमवासरे विज्ञप्तौ उक्तं यत् पीएम अपि अस्मिन् सम्मेलने ३ सितम्बर दिनाङ्के प्रातः ९.३० वादने भागं गृह्णीयात्। अस्मिन् काले सः मुख्याधिकारी गोलमेज समारोहे अपि भागं गृह्णीयात्।२सितम्बर तः ४ पर्यन्तं प्रचलति एतत् त्रिदिवसीय सम्मेलनं भारते सशक्तं, लचीलं, स्थायित्वं च अर्धचालक पारिस्थितिकीतन्त्रंप्रवर्तयितुंकेन्द्रीक्रियते। अर्धचालकाः आधुनिकप्रौद्योगिक्याः हृदयं भवन्ति। स्वास्थ्य, परिवहन,संचार, रक्षा, अन्तरिक्ष इत्यादीनां महत्त्वपूर्ण क्षेत्राणां कृते ते अतीव महत्त्वपूर्णाः सन्ति। यथा यथा विश्वं अङ्कीकरणस्य स्वचालनस्य च दिशि गच्छति तथा तथा अर्धचालकाः आर्थिक सुरक्षायाः सामरिक स्वतन्त्रतायाः च आधारः अभवन्।
अर्धचालक उद्योगे महत् ध्यानं भविष्यति-अस्मिन् त्रिदिवसीयसम्मेलने अर्धचालकफैब्, उन्नत पैकेजिंग्, स्मार्टनिर्माणं, कृत्रिमबुद्धिः, अनुसन्धान विकासः च विषये केन्द्रितः भविष्यति। अस्मिन् डिजाइन लिंक इन्सेन्टिव् योजना, स्टार्टअप इकोसिस्टम् इत्यस्य प्रगतिः, अन्तर्राष्ट्रीयसहकार्यम् इत्यादयः विषयाः अपि समाविष्टाः भविष्यन्ति
वैश्विकभागीदारी निवेशस्य च अवसराः- सम्मेलने १५० तः अधिकाः वक्तारः ५० तः अधिकाः वैश्विकनेतारः च भागं गृह्णन्ति। अपि च ३५० तः अधिकाः प्रदर्शकाः स्वस्य प्रौद्योगिकी क्षमतां प्रदर्शयिष्यन्ति। षट् देशेभ्यः गोलमेजचर्चा, स्टार्टअप-संस्थानां कृते विशेष-मण्डपाः, कार्यबल-विकासः च अस्य आयोजनस्य भागः भविष्यति।
चतुर्वर्षेषु दृष्टिः यथार्थरूपेण परिणता-२०२१ तमे वर्षे भारतस्य अर्धचालकमिशनस्य प्रारम्भस्य केवलं चतुर्वर्षेषु भारतेन स्वस्य अर्धचालक यात्रायाः दृष्टिः यथार्थरूपेण परिणतवती अस्ति। एतां दृष्टिः सुदृढं कर्तुं सर्वकारेण ७६,००० कोटिरूप्यकाणां उत्पादनसम्बद्धं प्रोत्साहनं योजनां प्रारब्धम् अस्ति। सेमीकॉन इण्डिया २०२५ सम्मेलने इलेक्ट्रॉनिक्स तथा आईटी मन्त्री अश्विनी वैष्णवः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सम्मुखे ‘विक्रम ३२०१’ इत्यस्य परिचयंकृतवान्। भारतस्य अर्धचालक स्वावलम्बनस्य प्रति ऐतिहासिकं सोपानम् इति वण्र्यते। भारतीय-अन्तरिक्ष-अनुसन्धान-सङ्गठनस्य चण्डीगढ-नगरस्य अर्धचालक-प्रयोगशालायाः च सहकारेण एतत् प्रोसेसरं विकसितम् अस्ति। पूर्वं इसरो २००९ तमे वर्षात् ‘विक्रम १६०१’ (१६-बिट् प्रोसेसर) इत्यस्य उपयोगं कुर्वन् आसीत् । अधुना ‘विक्रम ३२०१’ न केवलं ३२-बिट् आर्किटेक्चरम् आनयति, अपितु अस्मिन् ६४-बिट् फ्लोटिंग्-पॉइण्ट्-सञ्चालनम्, एडा प्रोग्रामिंग्-भाषायाः समर्थनं, उत्तमसञ्चारार्थं ऑन-चिप् १५५३बी बस-अन्तरफलकम् इत्यादीनि बहवः प्रमुखाणि उन्नयनानि सन्ति एतत् एससीएलस्य चण्डीगढ-एकके १८०-नैनोमीटर्-सीएमओएस-प्रौद्योगिक्या सह निर्मितम् अस्ति, यत् एरोस्पेस्-अनुप्रयोगानाम् कृते विश्वसनीयम् अस्ति।
अन्तरिक्षपरीक्षा पूर्वमेव कृता अस्ति-‘विक्रम ३२०१’ इत्यस्य परीक्षणं पीएसएलवी-सी६० मिशनस्य पूर्वमेव कृतम् अस्ति। एतत्इत्यस्य इत्यस्य सफलतया संचालनं कृतवान। एतस्याः सफलतायाः अनन्तरं इदानीं इस्रो-संस्था आगामिषु प्रक्षेपणवाहनेषु व्यापकरूपेण स्वीकर्तुं गच्छति।इस्रो इत्यनेन अस्मिन् वर्षे मार्च २०२५ तमे वर्षे ‘विक्रम ३२०१’ इत्यनेन सह ‘कल्पना ३२०१’ इति द्वितीयं प्रोसेसरं अपि प्रक्षेपितम्। इदं ३२-बिट् आर्किटेक्चर इत्यस्य आधारेण अस्ति तथा च मुक्त-स्रोत-उपकरण शृङ्खलायाः समर्थनं करोति। अस्य अतिरिक्तं इस्रो इत्यनेन चत्वारि अपि स्वदेशीयाः इलेक्ट्रॉनिक यन्त्राणि अपि प्रवर्तन्ते, येषु द्वौ पुनः विन्यासयोग्य दत्तांश-अधिग्रहण-प्रणाली, एकः रिले-ड्राइवर-आइसी, एकः बहु-चैनल-लो-ड्रॉप-आउट्-रेगुलेटर्-आइसी च सन्ति एतानि सर्वाणि यन्त्राणि भारतस्य आयातनिर्भरतां न्यूनीकरिष्यन्ति।
आत्मनिर्भर भारतस्य प्रति महत् कदमः-अन्तरिक्ष-श्रेणी-प्रोसेसराः प्रायः विपण्यां न उपलभ्यन्ते, तेषां आयातः विदेशात् कर्तव्यः भवति। ‘विक्रम ३२०१’ इत्यनेन भारतेन अस्मिन् क्षेत्रे स्वावलम्बनं प्राप्तम्। एतेन आपूर्तिशृङ्खलायां अटङ्काः न्यूनीभवन्ति, आयातनिर्भरता च न्यूनीकरिष्यते। अस्य कृते इस्रो इत्यनेन सम्पूर्णं सॉफ्टवेयर इकोसिस्टम् अपि विकसितम् अस्ति, यस्मिन् एडीए कंपाइलर एसेम्बलर, सिमुलेटर विकास वातावरणं च सन्ति। इस्रो इत्यस्य मते शीघ्रमेव कम्पैलरः अपि विकसितः भविष्यति।
सेमीकॉन् सम्मेलने अर्धचालकानाम् उपरि ध्यानं दात्तव्यम्-त्रिदिवसीय सेमीकन् इण्डिया सम्मेलने प्रोसेसरस्य प्रक्षेपणेन सह देशे ५ नवीनाः अर्धचालक-एककाः निर्मीयन्ते इति सर्वकारेण उक्तम। डिजाइन-लिङ्क्ड्-प्रोत्साहन-योजनायाः अन्तर्गतं भारतं अधुना वैश्विक-आपूर्ति-शृङ्खलायां सशक्तं स्थानं प्राप्तुं गच्छति।