
नवदेहली। अद्यकाले पाकिस्तानस्य राजनीतिषु बहु कोलाहलः वर्तते। राष्ट्रपतिः आसिफ अली जरदारी शीघ्रमेव पदं त्यक्तुं प्रार्थितः भवेत् तथा च तस्य स्थाने शक्तिशाली सेनाप्रमुखः फील्ड् मार्शल आसिम मुनीरः देशस्य नूतनः राष्ट्रपतिः भवितुम् अर्हति इति विषये प्रबलाः चर्चाः सन्ति। एतेन सह पाकिस्ताने वर्तमान संसदीय व्यवस्थायाः स्थाने राष्ट्रपतिव्यवस्थायाः अपि सज्जता क्रियते। सत्तापरिवर्तनस्य क्रीडा पाकसेनायाः समर्थनेन क्रियमाणा अस्ति।पाकिस्तानस्य शक्तिसंरचने पाकसेनाप्रमुखः फील्डमार्शलः असीम मुनीरः सर्वाधिकं शक्तिशाली स्थानं धारयति सः सत्तायाः धारणाम् अधिकं सुदृढां कुर्वन् अस्ति। अधुना एव सः फील्डमार्शलपदे पदोन्नतः अभवत्एतेन पदेन असीम मुनिरः आजीवनं सैन्य विशेषाधिकारं, कानूनी उन्मुक्तिं, असंवैधानिक हस्तक्षेपेभ्यः रक्षणं च प्राप्नोति। पूर्वप्रधानमन्त्री नवाज शरीफस्य दलस्य पाकिस्तानमुस्लिमलीग-नवाजस्य सेना प्रमुखस्य मुनीरस्य जरदारीस्य च वर्धमानस्य समीकरणस्य विरोधः आरब्धः। वर्तमान प्रधानमन्त्री शाहबाज शरीफः तस्य दलः पीएमएलएन च अस्य सम्भाव्यपरिवर्तनस्य विरोधं कुर्वन्ति। तेषां भयम् अस्ति यत् यदि राष्ट्रपतिव्यवस्था प्रवर्तते तर्हि न केवलं शाहबाजः प्रधानमन्त्रिपदात् निष्कासितः भविष्यति, अपितु पाकिस्तानस्य राजनीतिषु पीएमएलएन-शरीफ-परिवारस्य प्रासंगिकता अपि समाप्तं भविष्यति। अतः पीएमएलएन् पाकिस्तानसेनायाः विभिन्नगुटैः सह सम्पर्कं कुर्वन् अस्ति, येन बिलावलस्य उदयः निवारयितुं शक्यते इति कथ्यते । पाकिस्तानस्य जनपक्षस्य (पीपीपी) नेता आसिफ अली जरदारी इत्यस्य स्वास्थ्यस्य क्षीणतायाः आधारेण तस्य त्यागपत्रस्य चर्चा वर्तते। समाचारानुसारं जरदारी इत्यनेन शर्तं स्थापितं यत् यदि बिलावल भुट्टो जरदारी इत्ययं महत् पदं प्राप्नोति यत्र सः परिपक्वनेतारूपेण उद्भवितुं शक्नोति तर्हि सः राजीनामा दातुं शक्नोति।
पीपीपी बिलावल भुट्टो इत्यस्य पीएमपदस्य आग्रहं कृतवती अस्ति। परन्तु बिलावलस्य भूमिकायाः विषये पीपीपी-पक्षस्य अन्तः एव मतभेदाः सन्ति सेनाप्रमुखस्य मुनीरस्य हस्तक्षेपः पाकिस्तानस्य संसदः, न्याय पालिकायां, विदेशनीतिषु च दृश्यते। वाशिङ्गटन, रियाद्, बीजिंग इत्यादिषु स्थानेषु तस्य उच्चस्तरीयाः कूटनीतिक यात्राः तस्य प्रमाणं यत् सः पाकिस्तानस्य ‘स्थिरता राजदूतः’ इति दृश्यते विश्लेषकाः मन्यन्ते यत् असीम मुनीरः केवलं राष्ट्रपतित्वेन प्रतीकात्मकं स्थानं धारयितुं न इच्छति, अपितु पाकिस्तानस्य सम्पूर्णे राजनैतिकव्यवस्थायां परिवर्तनं आनेतुं इच्छति१९७७ तमे वर्षे जनरल् जिया-उल-हक् इत्यस्य तख्तापलटस्य वार्षिकोत्सवे एषः प्रयासः अग्रे आगतः, यस्य कारणात् एतत् ‘मृदु तख्तापलटम्’ इति दृश्यते। अयं कथ्यते यत् असीम मुनीरस्य संसदः, न्यायपालिका, मीडिया च पूर्णतया नियन्त्रणं वर्तते अतः संविधानं परिवर्तयितुं राष्ट्रपतिव्यवस्थां कार्यान्वितुं च सः किमपि कष्टं न प्राप्स्यति। पूर्वं पाकिस्ताने ३ सेनाप्रमुखाः आसन् ये पश्चात् देशस्य राष्ट्रपतिः अभवन्। परन्तु त्रयः अपि तख्तापलटं कृत्वा एव राष्ट्रपतिपदं प्राप्तवन्तः।
अद्यपर्यन्तं पाकिस्ताने कोऽपि प्रधानमन्त्री ५ वर्षीयं कार्यकालं पूर्णं कर्तुं न शक्तवान् ।