सेना पाकिस्ताने पुनः तख्तापलटं कर्तुं शक्नोति-सेनाप्रमुखः मुनीरः अग्रिमः राष्ट्रपतिः भवेत्, शाहबाज शरीफं निष्कास्य बिलावलं पीएमं कर्तुं चर्चा

नवदेहली। अद्यकाले पाकिस्तानस्य राजनीतिषु बहु कोलाहलः वर्तते। राष्ट्रपतिः आसिफ अली जरदारी शीघ्रमेव पदं त्यक्तुं प्रार्थितः भवेत् तथा च तस्य स्थाने शक्तिशाली सेनाप्रमुखः फील्ड् मार्शल आसिम मुनीरः देशस्य नूतनः राष्ट्रपतिः भवितुम् अर्हति इति विषये प्रबलाः चर्चाः सन्ति। एतेन सह पाकिस्ताने वर्तमान संसदीय व्यवस्थायाः स्थाने राष्ट्रपतिव्यवस्थायाः अपि सज्जता क्रियते। सत्तापरिवर्तनस्य क्रीडा पाकसेनायाः समर्थनेन क्रियमाणा अस्ति।पाकिस्तानस्य शक्तिसंरचने पाकसेनाप्रमुखः फील्डमार्शलः असीम मुनीरः सर्वाधिकं शक्तिशाली स्थानं धारयति सः सत्तायाः धारणाम् अधिकं सुदृढां कुर्वन् अस्ति। अधुना एव सः फील्डमार्शलपदे पदोन्नतः अभवत्एतेन पदेन असीम मुनिरः आजीवनं सैन्य विशेषाधिकारं, कानूनी उन्मुक्तिं, असंवैधानिक हस्तक्षेपेभ्यः रक्षणं च प्राप्नोति। पूर्वप्रधानमन्त्री नवाज शरीफस्य दलस्य पाकिस्तानमुस्लिमलीग-नवाजस्य सेना प्रमुखस्य मुनीरस्य जरदारीस्य च वर्धमानस्य समीकरणस्य विरोधः आरब्धः। वर्तमान प्रधानमन्त्री शाहबाज शरीफः तस्य दलः पीएमएलएन च अस्य सम्भाव्यपरिवर्तनस्य विरोधं कुर्वन्ति। तेषां भयम् अस्ति यत् यदि राष्ट्रपतिव्यवस्था प्रवर्तते तर्हि न केवलं शाहबाजः प्रधानमन्त्रिपदात् निष्कासितः भविष्यति, अपितु पाकिस्तानस्य राजनीतिषु पीएमएलएन-शरीफ-परिवारस्य प्रासंगिकता अपि समाप्तं भविष्यति। अतः पीएमएलएन् पाकिस्तानसेनायाः विभिन्नगुटैः सह सम्पर्कं कुर्वन् अस्ति, येन बिलावलस्य उदयः निवारयितुं शक्यते इति कथ्यते । पाकिस्तानस्य जनपक्षस्य (पीपीपी) नेता आसिफ अली जरदारी इत्यस्य स्वास्थ्यस्य क्षीणतायाः आधारेण तस्य त्यागपत्रस्य चर्चा वर्तते। समाचारानुसारं जरदारी इत्यनेन शर्तं स्थापितं यत् यदि बिलावल भुट्टो जरदारी इत्ययं महत् पदं प्राप्नोति यत्र सः परिपक्वनेतारूपेण उद्भवितुं शक्नोति तर्हि सः राजीनामा दातुं शक्नोति।
पीपीपी बिलावल भुट्टो इत्यस्य पीएमपदस्य आग्रहं कृतवती अस्ति। परन्तु बिलावलस्य भूमिकायाः विषये पीपीपी-पक्षस्य अन्तः एव मतभेदाः सन्ति सेनाप्रमुखस्य मुनीरस्य हस्तक्षेपः पाकिस्तानस्य संसदः, न्याय पालिकायां, विदेशनीतिषु च दृश्यते। वाशिङ्गटन, रियाद्, बीजिंग इत्यादिषु स्थानेषु तस्य उच्चस्तरीयाः कूटनीतिक यात्राः तस्य प्रमाणं यत् सः पाकिस्तानस्य ‘स्थिरता राजदूतः’ इति दृश्यते विश्लेषकाः मन्यन्ते यत् असीम मुनीरः केवलं राष्ट्रपतित्वेन प्रतीकात्मकं स्थानं धारयितुं न इच्छति, अपितु पाकिस्तानस्य सम्पूर्णे राजनैतिकव्यवस्थायां परिवर्तनं आनेतुं इच्छति१९७७ तमे वर्षे जनरल् जिया-उल-हक् इत्यस्य तख्तापलटस्य वार्षिकोत्सवे एषः प्रयासः अग्रे आगतः, यस्य कारणात् एतत् ‘मृदु तख्तापलटम्’ इति दृश्यते। अयं कथ्यते यत् असीम मुनीरस्य संसदः, न्यायपालिका, मीडिया च पूर्णतया नियन्त्रणं वर्तते अतः संविधानं परिवर्तयितुं राष्ट्रपतिव्यवस्थां कार्यान्वितुं च सः किमपि कष्टं न प्राप्स्यति। पूर्वं पाकिस्ताने ३ सेनाप्रमुखाः आसन् ये पश्चात् देशस्य राष्ट्रपतिः अभवन्। परन्तु त्रयः अपि तख्तापलटं कृत्वा एव राष्ट्रपतिपदं प्राप्तवन्तः।
अद्यपर्यन्तं पाकिस्ताने कोऽपि प्रधानमन्त्री ५ वर्षीयं कार्यकालं पूर्णं कर्तुं न शक्तवान् ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page