सुदर्शनचक्रं अत्यावश्यकं रक्षाकवचम् अस्ति, वैश्विकसुरक्षा-रणनीतिकपरिदृश्ये अतीव तीव्रगत्या परिवर्तनं जातम्

आनन्द शुक्ल:। स्वातन्त्र्यदिने लालदुर्गस्य प्राचीरतः सम्बोधने प्रधानमन्त्री नरेन्द्रमोदी अनेकानि महत्त्वाकांक्षिणः घोषणाः अकरोत्। एतादृशी एकः घोषणा राष्ट्रियसुरक्षामोर्चे अपि कृता। प्रधानमन्त्रिणा उक्तं यत् प्रत्येकं नागरिकं सुरक्षितं अनुभवेत्। एतत् सुनिश्चित्य मिशनसुदर्शनचक्रं कंक्रीट रूपं दीयते। अस्य अन्तर्गतं भारतस्य महत्त्वपूर्णप्रतिष्ठानानां सुरक्षा कवचं स्वदेशीयप्रौद्योगिकीविकासद्वारा आगामिदशवर्षेषु सुदृढं भविष्यति। प्रधानमन्त्रिणा उक्तं यत् श्रीकृष्णात् प्रेरणाम् आदाय वयं सुदर्शन चक्रस्य मार्गं चिनोमः। अस्याः प्रणाल्याः सम्बन्धिनि सर्वाणि अनुसन्धानं, विकासं, निर्माणं च भारते एव भविष्यति। भारतस्य एकः प्रमुखः स्ट्राइककोर् २१ कोर्प्स् इति अपि सुदर्शनचक्र इति कथ्यते इति अपि संयोगः एव। अत्याधुनिक शस्त्रैः सुसज्जितम् अयं आक्रामकः एककः स्वक्षेत्रे शत्रुणां गहनं क्षतिं कर्तुं क्षमताभिः सुसज्जितः अस्ति अद्यतन कालेवैश्विक सुरक्षा-रणनीतिकपरिदृश्ये अतीव तीव्र गत्या परिवर्तनं जातम्, निरन्तरं परिवर्तनं च भवति। अस्मिन् परिदृश्ये क्षेपणास्त्ररक्षाव्यवस्था राष्ट्रिय सुरक्षारण नीतयः स्तम्भः अभवत्। अस्मिन् क्रमे क्षेपणास्त्रधमकीनां अन्वेषणं, अनुसरणं,अवरोधनंनिष्प्रभावीकरणं चकर्तुं उन्नत प्रौद्योगिकीनां परिकल्पना कृता अस्ति। तेषां कार्यस्य व्याप्तिः अल्पदूर पर्यन्तं बैलिस्टिक क्षेपणास्त्रात् अन्तरमहाद्वीपीय बैलिस्टिक क्षेपणास्त्र पर्यन्तं अर्थात् यावत् विस्तृता अस्ति।
भूराजनैतिक तनावस्य सन्दर्भे यदा क्षेपणास्त्रस्य उपयोगः वर्धते तदा दृढ क्षेपणास्त्र रक्षाव्यवस्थानां महत्त्वं प्रचण्डतया वर्धते। अस्मिन् सन्दर्भे इजरायलस्य लोहगुम्बजव्यवस्थायाः उदाहरणं प्रायः दत्तं भवति। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः अपि अस्मिन् वर्षे घोषितवान् यत् सः १७५ अरब डॉलरस्य व्ययेन निर्मितस्य गोल्डन् डोम् प्रणाल्याः अमेरिकादेशस्य रक्षाकवरं अधिकं अभेद्यं करिष्यति।स्थल-समुद्र-अन्तरिक्ष-आधारित-क्षेपणास्त्र-निष्प्रभावीकरणं मनसि कृत्वा गोल्डन्-डोम्-इत्यस्य अवधारणा निर्मितवती अस्ति। रूसदेशः ए-१३५-विरोधी-बैलिस्टिक-प्रणाल्याः माध्यमेन मास्को-नगरस्य अन्येषां च महत्त्वपूर्णनगरानां रक्षणं करोति। अस्य ए-४०० इव प्रभावी प्रणाली अपि अस्ति या सर्वाणि क्षेपणास्त्राणि नाशयितुं समर्था अस्ति। भारते एस-४०० इत्यस्य त्रीणि स्क्वाड्रनानि अपि सन्ति, येषु द्वौ अपि स्क्वाड्रनौ योजयितौ स्तः।
चीनदेशे मुख्यालय-९ इव प्रणाली अस्ति। इयं दीर्घदूरपर्यन्तं गतं पृष्ठतः वायुपर्यन्तं प्रति-बैलिस्टिकक्षमता-प्रणाली रूसी-एस-३००-इत्यस्य चीनीय-संस्करणम् अस्ति। विमानं, क्रूज-क्षेपणास्त्रं, सामरिक-बैलिस्टिकं च इत्यादीनां वायु-धमकीनां निवारणं कर्तुं समर्था एषा प्रणाली चीन-देशेन पाकिस्तान-मोरक्को-मिस्र-तुर्कमेनिस्तान-उज्बेकिस्तान-इत्यादीनां देशेभ्यः अपि विक्रीता अस्ति ताइवान-जापान-देशयोः अपि एतादृशी व्यवस्था अस्ति। ताइवान देशे यत्र स्काई बो वर्गस्य पृष्ठतः वायुपर्यन्तं, बैलिस्टिक विरोधी क्षेपणास्त्र विरोधी, विमानविरोधी रक्षाप्रणाली च अस्ति, तदा जापानदेशः अमेरिकी-पीएसी-३ पृष्ठतः वायुपर्यन्तं अवरोधकं स्वीकुर्वितुं योजनां करोति अन्येषां प्रमुखदेशानां इव भारतमपि क्षेपणास्त्र धमकीनां, साइबर-आक्रमणानां च विरुद्धं स्वस्य रक्षा कवचं सुदृढं कर्तुं प्रवृत्तः अस्ति। अस्य रक्षाकवचस्य प्रभावी प्रभावः ऑपरेशन सिन्दूर् इत्यत्र अपि दृष्टः। भारतेन एकीकृतवायुकमाण्डनियन्त्रणप्रणाली अर्थात् इत्यस्य माध्यमेन पाकिस्तानस्य क्षेपणास्त्राक्रमणं सफलतया विफलं कृतम्। प्रस्तावितं सुदर्शनचक्रं भारतस्य विद्यमानवायुरक्षासंरचनेन सह अपि एकीकृतं भविष्यति इति अपेक्षा अस्ति। मुख्यतया इत्यस्य आधारेण अस्य विकासः भविष्यति, यस्मिन् सेनायाः स्वदेशीयः आकाशटीर जालम् अपि अन्तर्भवति। सुदर्शन चक्रस्य अत्याधुनिक निगरानी, अवरोधः, प्रतिकारः च भविष्यति। वायुतले, स्थले समुद्रे वा तथा च साइबरस्पेस् तः यत्किमपि त्रासं ठोकति तत् तत्क्षणमेव निष्प्रभावीकृतं कर्तुं शक्नोति। सुदर्शनचक्रस्य क्षमता पारम्परिकक्षेपणास्त्ररक्षायाः अपेक्षया बहु अधिका भविष्यति इति विश्वासः अस्ति। सम्प्रति वर्धितानिनवीनधमकीनि दृष्ट्वा सैन्य-तकनीकी-रक्षा-कवचस्य सुदृढीकरणं अनिवार्यं जातम्। स्मर्यतां यत् आधुनिकयुद्धनीतौ न केवलं सैन्यप्रतिष्ठानानि अपितु विद्युत्जालम्, संचारजालम्, खाद्यजलप्रदायः, स्वास्थ्यसुविधाः, रक्षाव्यवस्था च लक्षिताः भवन्ति अतः सुदर्शनचक्रादिसंरचनायाः उपयोगिता बहु वर्धते। अस्मिन् सैन्य प्रौद्योगिकीभिः सह कृत्रिमबुद्धिः इत्यादयः उदयमानाः प्रौद्योगिकीः अपि महत्त्वपूर्णां भूमिकां निर्वहन्ति ।यद्यपि मिशनसुदर्शनचक्रस्य रूपरेखा अद्यापि पूर्णतया न प्रकाशिता तथापि भारतस्य प्रतिष्ठितसंशोधन-एककानां, रक्षा प्रतिष्ठानानां, निजीक्षेत्रस्य च सहभागिता द्रष्टा भविष्यति। तदतिरिक्तं आकाश, एस-४००, क्यूआर-सैम् इत्यादिभिः विद्यमान प्रणालीभिः अपि च लेजर-आधारित-अवरोधक-इत्यादीभिः भविष्यत्-शक्तैः च संचालितस्य संयुक्त-रक्षा-प्रणाल्याः भूमिकां निर्वहति इदं प्रभावी प्रतिआक्रमणक्षमताभिः सह डिजाइनं भविष्यति तथा च हैकिंग्, फिशिंग् इत्यादीनां साइबर-धमकीनां निवारणाय च भविष्यति।
आत्मनिर्भरतायाः भाववर्धनेन सह भूभागात्, वायुतः, समुद्रात् च कार्यं कर्तुं प्रक्षेपणं च कर्तुं समर्थं भविष्यति। तस्य पुनः उपयोगः अपि कर्तुं शक्यते। रक्षाप्रमुखस्य-सीडीएस-माध्यमेन अपि तस्य नियन्त्रणं भविष्यति। सुदर्शन चक्रनामकं रक्षाव्यवस्था यदा प्रवर्तते तदा सा अस्माकं सामरिकसंरचनायाः प्रमुखस्तम्भः भविष्यति इति न संशयः। नित्यजटिल सुरक्षा परिदृश्ये एषा प्रणाली अत्याधुनिक प्रौद्योगिकीनां संयोजनेन उदयमान धमकीभ्यः मुक्तिं प्राप्तुं महत्त्वपूर्णां भूमिकां निर्वहति अपि स्वस्य उपयोगितां सिद्धं करिष्यति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page