सीडीएस उक्तवान्-यदि भवन्तः शान्तिं इच्छन्ति तर्हि युद्धाय सज्जाः भवन्तु

हरिकृष्ण शुक्ल/देहरादून। रक्षाप्रमुखः अनिल चौहानः अवदत् यत् भारतं शान्तिप्रेमी देशः अस्ति चेदपि वयं ‘शान्तिवादिनः’ न स्मः। शत्रुः कस्यापि दुर्बोधस्य अधीनः न भवेत्। देशस्य सैनिकाः सर्वदा युद्धाय सज्जाः सन्ति। मध्यप्रदेशस्य म्होव-नगरस्य सेना युद्धमहाविद्यालये मंगलवासरे आयोजिते रण संवाद-२०२५ कार्यक्रमे सीडीएस-संस्थायाः वचनम् आसीत्। अस्मिन् द्विदिनात्मके कार्यक्रमे रक्षामन्त्री राजनाथ सिंहः, त्रयाणां सेनाप्रमुखाः अपि भागं गृह्णन्ति। सीडीएस जनरल चौहानः अवदत् यत् सत्तारहितः शान्तिः ‘यूटोपियन’ अवधारणा अस्ति। जनरल चौहानः राष्ट्रकविस्य रामधारीसिंहदिनकरस्य पङ्क्तयः पुनः पुनः उक्तवान्-‘क्षमा तस्य कोब्रास्य कृते उपयुक्तः यस्य विषः अस्ति, दन्तहीनस्य, विषहीनस्य, विनयशीलस्य, सरलस्य व्यक्तिस्य कृते किम’ इति। सीडीएस-संस्थायाः कथनमस्ति यत्, ‘अहं एकं लैटिन-उद्धरणं वक्तुम् इच्छामि, यस्य हिन्दी-अनुवादः अस्ति यत् यदि भवान् शान्तिं इच्छति तर्हि युद्धाय सज्जः भव। यतः, शान्तिः सत्तातः एव आगन्तुं शक्नोति।
ऑपरेशन सिण्दूर् इति नूतन युगस्य युद्धम् आसीत्, यस्मात् वयं बहवः पाठाः ज्ञातवन्तः। अद्यापि शल्यक्रिया प्रचलति।’ऑपरेशन सिन्दूर प्रचलति, शस्त्राणि शास्त्राणि च एकत्र अनुसृत्य भविष्यन्ति सीडीएस इत्यनेन उक्तं यत् ऑपरेशन सिन्दूर् अद्यापि प्रचलति। ऑपरेशन सिण्डूर् आधुनिकः संघर्षः आसीत्, यस्मात् वयं बहवः पाठाः ज्ञातवन्तः। तेषु अधिकांशं कार्यान्वितं भवति। सीडीएस उक्तवान्-गीता-महाभारतयोः युद्ध नीतेः उत्तमाः उदाहरणानि सन्ति। चाणक्यस्य नीत्या चन्द्र गुप्तस्य विजयः अभवत्। सः उक्तवान् यत् युद्धनीतेः कृते शक्तिः, उत्साहः, रणनीतिः च… सर्वाधिकं महत्त्वपूर्णाः सन्ति। शस्त्राणि शास्त्राणि च एकत्र अनुसरणं करणीयम्। भविष्ये युद्धं अतीव खतरनाकं भविष्यति जनरल चौहानः अवदत् यत् निकट भविष्यस्य युद्धं अतीव खतरनाकं भविष्यति, वयं (सेना, वायुसेना, नौसेना च) हस्तं मिलित्वा एव तत् जितुम् अर्हति। सीडीएस इत्यनेन उक्तं यत् प्रत्येकस्मिन् परिस्थितौ अस्माभिः दृढाः आत्मनिर्भराः च भवितुम् अर्हन्ति। सः स्पष्टीकरोति यत् अस्य रण संवादस्य उद्देश्यं ऑपरेशन सिन्दूरस्य चर्चा न भवति। वयं चर्चां कुर्मः यत् ऑपरेशन सिण्डूर् इत्यस्य पुरतः किं भविष्यति अर्थात् ‘भविष्यस्य युद्धम्’ कथं भविष्यति। अस्मिन् वर्षे १५ अगस्तदिनाङ्के लाल दुर्गात् सुदर्शनचक्र मिशन विषये पीएम नरेन्द्रमोदी इत्यनेन कृतस्य घोषणायाः विषये सीडीएस इत्यनेन उक्तं यत् अस्मिन् विषये कार्यं आरब्धम् अस्ति। जनरल् चौहान इत्यनेन उक्तं यत् रविवासरे डीआरडीओ (रक्षा अनुसन्धान विकास सङ्गठनम्) द्वारा एकीकृत वायुरक्षाशस्त्र प्रणाल्याः सफल परीक्षणम् अस्य भागः अस्ति। २०३५ तमे वर्षे अस्य मिशनस्य समाप्तेः अनन्तरं आयरन डोम् (अथवा गोल्डन् डोम्) इव भारतस्य रक्षणं करिष्यति इति सीडीएस इत्यनेन उक्तम्। सीडीएस इत्यनेन उक्तं यत् भारतं विकसितं भवितुं गच्छति। एतादृशे सति भारतस्य सेनाः अपि विश्वस्य उन्नतसैन्यवर्गे सम्मिलितुं प्रयतन्ते कार्यक्रमे जनरल् चौहानः बहुक्षेत्रीय-आईएस आर-इत्यस्य महत्त्वे अपि बलं दत्तवान्। इत्यस्य अर्थः गुप्तचरः, निगरानीयः, टोही च। सः अवदत् यत् अस्माभिः भूमिः, वायुः, समुद्रः, अन्तरिक्षः, जलान्तरस्य च संवेदकाः एकत्र संयोजिताः भवेयुः। अनेन शत्रुविषये उत्तमाः सूचनाः प्राप्यन्ते। सः अवदत् यत् वास्तविकसमये एव दत्तांशस्य विश्लेषणं कर्तव्यम् अस्ति। अस्य कृते एआइ, बिग् डाटा, क्वाण्टम् टेक्नोलॉजी इत्यादीनां उपयोगः करणीयः भविष्यति।
सर्वं न्यूनतमव्ययेन साधयितव्यम् अस्ति-जनरल् चौहानः उक्तवान् यत् भारतेन एतत् सर्वं न्यूनतमव्ययेन साधयितव्यम्। एतदर्थं महत् उपायस्य आवश्यकता भविष्यति, परन्तु यथासर्वदा, भारतीयाः न्यूनतमेन, अत्यन्तं किफायती मूल्येन च तत् करिष्यन्ति इति मम विश्वासः अस्ति। अस्मिन् अवसरे नौसेनायाः वाइस एड्मिरल् तरुणसोबटी इत्यनेन उक्तं यत् ऑपरेशन सिन्दूर् इत्यस्मिन् प्रयुक्तानि प्रौद्योगिकीनि अधिकं उन्नतानि कर्तव्यानि भविष्यन्ति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 4 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page