सीजेआइ गवई इत्यनेन उक्तं यत्-संसदस्य संविधानस्य संशोधनस्य अधिकारः अस्ति, न तु मूलभूतसंरचनायां परिवर्तनस्य

उच्चन्यायालयस्य परिसरे निर्मितानाम् अधिवक्ता कक्षाणां, पार्किङ्गस्य च उद्घाटनं कुर्वन् सी.जी.आइ बीआर गवई

प्रयागराज:/वार्ताहर:। सर्वोच्च न्यायालयस्य मुख्यन्यायाधीशः न्यायाधीशः भूषणरामकृष्ण गवई शनिवासरे अवदत् यत् न्यायपालिकायाः मौलिकं कर्तव्यं देशस्य अन्तिमनागरिकं यावत् न्यायस्य आवश्यकता वर्तते। एतत् विधायिकायाः कार्य पालिकायाः च कर्तव्यम् अस्ति। पञ्चदशकपूर्वं १३ न्यायाधीशानां पीठिना संसदस्य शक्तिविषये दत्तं ऐतिहासिकं निर्णयं सीजेआइ इत्यनेन माइलस्टोन् इति उक्तम्। संसदस्य संविधानसंशोधनस्य अधिकारः अस्ति, तदर्थं च मौलिकानाम् अधिकारानां संशोधनं कर्तुं शक्नोति, परन्तु संविधानस्य मूलभूतसंरचनायां परिवर्तनस्य अधिकारः नास्ति इति उक्तवान्। ६५० कोटिरूप्यकाणां व्ययेन निर्मितस्य १४-मञ्जिला-नव-बहुउद्देश्य-भवने रिमोट्-निपीड्य अधिवक्ता-कक्षस्य, बहुश्रमिक-पार्किङ्गस्य च उद्घाटनं कृत्वा सी.जे.आइ. अस्य श्रेयः संविधानाय दातव्यः।
भारतीयसंविधानस्य कार्यान्वयनस्य ७५ वर्षीय यात्रायां विधायिका, कार्यपालिका, न्यायपालिका च सामाजिका आर्थिक समानतां आनयितुं प्रमुखंयोगदानं दत्तवन्तः इति सीजेआइ इत्यनेन उक्तम्। एतादृशाः बहवः नियमाः प्रवर्तन्ते स्म येषु भूमिस्वामीतः भूमिः हृत्वा भूमिहीनेभ्यः दत्ता भवतिस्म। एतेषां नियमानाम् आव्हानं काले काले भवति इति सः अवदत्। १९७३ तमे वर्षात् पूर्वं सर्वोच्चन्यायालयस्य मतं आसीत् यत् यदि निर्देशात्मकसिद्धान्तानां मौलिकअधिकारस्य च मध्ये विग्रहः भवति तर्हि मौलिकअधिकारः प्रबलः भविष्यति गवई इत्यनेन उक्तं यत् ५० वर्षपूर्वं १९७३ तमे वर्षे १३ न्यायाधीशानां पीठिका निर्णयं कृतवती यत् संसदस्य संविधानसंशोधनस्य अधिकारः अस्ति तदर्थं च सा मौलिकअधिकारस्य संशोधनं कर्तुं शक्नोति,परन्तु संविधानस्य मूलभूत संरचनायाः परिवर्तनस्य अधिकारः नास्ति। सीजेआइ इत्यनेन उक्तं यत् एषा पीठिका एतदपि उक्तवती यत् मौलिक अधिकारः निर्देशात्मक सिद्धान्तः च संविधानस्य आत्मा एव। उभयम् अपि संविधानस्य स्वर्णरथस्य चक्रद्वयम् अस्ति, यदि भवन्तः एतेषु एकं चक्रं निवारयन्ति तर्हि सम्पूर्णं रथं निवर्तते।

बार-बेन्च इलाहाबाद उच्चन्यायालये उदाहरणं स्थापितवान्-सीजेआइ बीआर गवई

प्रयागराज:। सीजीआइ इत्यनेन उक्तं यत् अहं सर्वदा वदन् आस्मि यत् बारः, बेन्चः च एकस्यैव मुद्रायाः द्वौ पक्षौ स्तः। यावत् बार-पीठिका च मिलित्वा कार्यं न कुर्वन्ति तावत् न्यायस्य रथः अग्रे गन्तुं न शक्नोति। इलाहाबाद उच्चन्यायालयेन सम्पूर्णस्य देशस्य कृते उत्तमं उदाहरणं स्थापितं अस्ति। यस्मिन् न्यायाधीशाः बारस्य कृते १२ बंगलानि रिक्तं कृत्वा स्वस्य वकिलभ्रातृणां सुविधां पालितवन्तः। बहुउद्देश्य भवनस्य शिल्पस्य प्रशंसा सीजीआइ इत्यनेन कृत बहुउद्देश्य भवनस्य निर्माणस्य प्रशंसा सीजेआइ इत्यनेन कृता। सः अवदत् यत् सः देशे विदेशेषु च यात्रां कुर्वन् एव तिष्ठति। परन्तु, सः तादृशं भवनं न दृष्टवान्। इलाहाबाद-उच्चन्यायालयस्य परिसरे निर्मितम् एतत् भवनं विश्वस्य प्रथमं भवनं भवितुम् अर्हति इति !

भारतस्य मुख्यन्यायाधीशत्वेन न्यायाधीशः अवदत्-योगी जी अस्य देशस्य सर्वाधिक शक्तिशाली कर्मठः मुख्यमन्त्री अस्ति

नवदेहली। भारतस्य मुख्यन्यायाधीशत्वेन न्यायाधीशः बी.आर.गवैः शनिवासरे प्रथमवारं प्रयागराजं प्राप्तवान्। सः अवदत्, ‘अधुना एव मन्त्री मेघवालजी मम कृते अवदत् यत् योगी जी अस्य देशस्य सर्वाधिकशक्तिशाली कर्मठःमुख्यमन्त्राअस्ति।इलाहाबादस्यभूमिः शक्तिशालिनः जनानां अस्ति। योगी जी तथापि शक्तिशाली अस्ति।’
सीजेआइ इत्यनेन इलाहाबाद उच्चन्यायालयस्य परिसरे बहुस्तरीयपार्किङ्गस्य, वकीलकक्षस्य च उद्घाटनं कृतम्। सः अवदत्- अस्य देशस्य अन्तिमनागरिकं प्राप्तुं अस्माकं मौलिकं कर्तव्यम् अस्ति। यावत् बारः पीठिका च मिलित्वा कार्यं न कुर्वन्ति तावत् वयं न्यायस्य रथं अग्रे गन्तुं न शक्नुमः। यदि न्यायालयः कुम्भस्य पुरतः किमपि कार्यं स्थगितवान् स्यात् तर्हि तत् सफलतया सम्पन्नं न स्यात्। इत्यनेन उक्तं- अद्य इलाहाबाद उच्च न्यायालयेन अतीव उत्तमं उदाहरणं स्थापितं, यत् वयं आदर्शं वक्तुं शक्नुमः। मम ज्ञाने सम्पूर्णे जगति अपि वकिलानां कृते एतादृशं महत् भवनं न भविष्यति। अत्र मुकदम दातृणां अपि पालनं कृतम् । समीपस्थे भूखण्डे मुकदमानां कृते किञ्चित् योजना अस्ति, यत्र बालकान् आनयन्तीनां महिलानां कृते अपि क्रेशः निर्मितः भविष्यति । अर्थात् श्रमिकस्त्रीणां बालकानां परिचर्यायाः व्यवस्था भविष्यति।

सप्तजनपदेषु परिसरनिर्माणस्य प्रस्तावः अनुमोदितः अस्ति, अस्य कृते १७०० कोटिरूप्यकाणि मुक्ताः

प्रयागराज। मुख्यमन्त्री योगी आदित्यनाथः अवदत् यत् राज्यं केन्द्रसर्वकारं च अधिवक्तानां समस्यानां समाधानार्थं निरन्तरं प्रयतन्ते। अस्मिन् दिशि सप्तजिल्हेषु परिसरनिर्माणस्य प्रस्तावः अनुमोदितः अस्ति, अस्य कृते १७०० कोटिरूप्यकाणि मुक्ताः सन्ति। मुख्यमन्त्री उक्तवान् यत् सर्वकारेण अधिवक्ताकोषस्य राशिः १.५ लक्षरूप्यकात् ५ लक्षरूप्यकाणि यावत् वर्धिता। पात्रवकीलानां आयुःसीमा अपि ६० वर्षाणां तः ७० वर्षाणां यावत् वर्धिता अस्ति । अस्य कृते ५०० कोटिरूप्यकाणां निधिः अपि दत्तः अस्ति। महाकुम्भस्य आयोजने उच्च न्यायालयस्य भूमिकां रेखांकयन् योगी आदित्यनाथः अवदत् यत् महाकुम्भस्य आयोजनम् एतावत् सफलं भवितुम् अर्हति यतोहि इलाहाबाद उच्चन्यायालयेन तस्य कस्यापि परियोजनायाः उपरि स्थगनं न कृतम् यदि महाकुम्भस्य कापि परियोजना स्थगिता स्यात् तर्हि सा अपूर्णा एव तिष्ठति स्म । उच्चन्यायालयस्य बहुस्तरीयपार्किङ्गस्थाने एकत्रैव ३,८३५ वाहनानां पार्किङ्गस्य क्षमता अस्ति इलाहाबाद उच्च न्यायालये निर्मितस्य बहुस्तरीयपार्किङ्गस्य ३८३५ वाहनानां पार्किङ्ग क्षमता अस्ति, २३६६ कक्ष्याः निर्मिताः सन्ति। अस्य १४-मञ्जिला भवनस्य भूमिगततलं, भूतलं च सहितं पञ्चतलं पार्किङ्गार्थं आरक्षितम् अस्ति । तस्मिन् एव काले षट् तलाः अधिवक्तृकक्षेभ्यः समर्पिताः सन्ति । अस्मिन् भवने २६ लिफ्ट्, २८ एस्केलेटर्, चत्वारः ट्रैवलेटर् च निर्मिताः सन्ति।

अधिवक्तानां एसी कक्षाः भवन्तं जनान् शीतलं करिष्यन्ति-योगी

प्रयागराज:। योगी उक्तवान्-स्मर्यतां पीएम मोदी २०१७ तमे वर्षे अस्मिन् इलाहाबाद उच्चन्यायालये आगतः आसीत् सः उक्तवान् आसीत्-सुशासनस्य प्रथमा शर्तः अस्ति कानूनस्य शासनम्। विधिराज्य इत्यर्थः। अस्मिन् बार-बेन्च-सहितं मुकदमे अपि महत्त्वपूर्णः अस्तिप्रयागराजः धर्मस्य, ज्ञानस्य, न्यायस्य च भूमिः इति देशस्य विश्वस्य च ध्यानं आकर्षयति। महाकुम्भस्य सः व्यक्तिः कः स्यात् यः त्रिवेणीयां स्वस्य धरोहरस्य सह सम्बद्धतां प्राप्तुं गर्वं न अनुभविष्यति स्म। ६ वर्षपूर्वं गोरखपुरविकासप्राधिकरणेन बहुस्तरीयं पार्किङ्गं निर्मितम् आसीत्। परन्तु, तत् कार्यं न कृतवान्। अहं अवदम्-तदपि कार्यं न करिष्यति। सर्वप्रथमं उपरितनतलद्वयं वाणिज्यिकं कुर्वन्तु। अनन्तरम् अहं भवद्भिः सह वार्तालापं करिष्यामि। अधुना तत्रत्यः परिसरः पूर्णः अस्ति। अत्र बहुस्तरीयपार्किङ्गेन सह वकिलानां कृते कक्ष्याः दत्ताः सन्ति। एते वकिलानां एसी-कक्षाः भवन्तं जनान् अपि शीतलं करिष्यन्ति। इदानीं पार्किङ्गविषये विवादाः न्यूनीभवन्ति। यदि भवान् शीघ्रं कार्यं कर्तुं शिक्षितुं इच्छति तर्हि सी.एम.योगी इत्यस्मात् शिक्षितुं शक्नोति। महाकुम्भस्य उत्तमसमन्वयस्य कृते सी.एम.योगी इत्यस्य प्रशंसा करोमि। सर्वोच्चन्यायालयः अपि अत्र कार्यं कथं भवति इति न अवगच्छति। अस्य भवनस्य पूर्णं उपयोगं कुर्वन्तु।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 5 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page