
गोरखपुर/वार्ताहर:। गोरखपुरस्य भ्रमणकाले मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे प्रातःकाले जन्तदर्शने जनान् मिलित्वा तेषां समस्याः श्रुत्वा शीघ्रं समाधानार्थं अधिकारिभ्यः निर्देशं दत्तवान्। अस्मिन् काले सीएम इत्यनेन अधिकारिभ्यः निर्देशः दत्तः यत् सर्वकारस्य जनकल्याण योजनाभ्यः पीडितानां सहायतायां, लाभार्थिनां च अर्हतायां विलम्बः न भवेत्। अस्मिन् यत्किमपि प्रकारस्य प्रमादः न सह्यते। यदि कस्मिन् अपि स्तरे किमपि समस्या अस्ति तर्हि तस्याः ज्ञापनं समाधानं च करणीयम् तथा च यदि प्रकरणं जानी-बुझकर कस्मिन्चित् स्तरे लम्बितम् अस्ति तर्हि उत्तरदायित्वं सुनिश्चितं कृत्वा सम्बन्धितानां विरुद्धं क्रियान्वयनं कर्तव्या। समये समाधानार्थं प्रशासनस्य निर्देशाः-महंत दिग्विजयनाथ स्मृति भवन सभागार सभागारे आयोजिते सार्वजनिक दर्शनकाले ये जनाः स्वसमस्याभिः सह सी.एम.योगी इत्यनेन सह मिलितुं आगताः जनाः आस्थायाः आध्यात्मिकं समर्थनं प्राप्तवन्तः। शान्ततया सर्वेषां वचनं श्रुत्वा मुख्यमन्त्री योगी आदित्यनाथः सर्वेभ्यः आश्वासनं दत्तवान् यत् कस्यचित् आतज्र्स्य आवश्यकता नास्ति। सः प्रत्येकस्य समस्यायाः प्रभावी समाधानं दास्यति। एतस्य विषये सः तत्रैव प्रशासनाय, पुलिस-अधिकारिभ्यः च स्पष्टतया व्याख्यातवान् यत् तेषां कृते जनसमस्यानां समाधानं समये, निष्पक्षतया, गुणवत्तापूर्णतया च कर्तव्यम् इति। जनतादर्शने मुख्य मन्त्रीप्रायः४००जनानांसमस्याःश्रुत्वा अधिकारिभ्यः तान् समाधानार्थं आवश्यकानि निर्देशानि दत्तवान्।
भूमिहरणप्रकरणेषु कठोरकार्याणि कर्तुं निर्देशाः-यदा केचन जनाः भूमिहरणस्य शिकायतां कृतवन्तः तदा मुख्यमन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् भूमिं हृतानां भूमिमाफियानां, उत्पीडकानां च विरुद्धं कठोर कार्याणि करणीयाः। भूमिहरणस्य शिकायतया कठोर कानूनीकार्याणि करणीयाः। उक्तवान् यत् प्रशासनस्य मन्त्रः भवितुमर्हति यत् कस्यचित् मनमाना न भवितुं शक्यते, सर्वेषां न्यायः भविष्यति। केषुचित् प्रकरणेषु मुख्यमन्त्री अधिकारिभ्यः निर्देशं दत्तवान् यत् यदि कस्यचित् प्रशासनस्य समर्थनं न प्राप्यते तर्हि किमर्थम् अस्य कारणानि किमर्थम् इति। प्रत्येकस्य पीडितस्य तत्क्षणं साहाय्यं कर्तव्यम्। प्रत्येकं समये इव अस्मिन् समये अपि अतिबहुजनाः जनतादर्शनं प्रति चिकित्सायाः आर्थिकसहायतां याचयन्तः आगताः आसन्। अस्मिन् विषये सीएम योगी अधिकारिभ्यः आह यत् ते शीघ्रमेव चिकित्सालयस्य अनुमानप्रक्रियाम् सम्पन्नं कृत्वा सर्वकाराय उपलभ्यन्ते। मुख्यमन्त्री विवेककोषात् उपचारार्थं पर्याप्त सहायतां प्रदत्ता भविष्यति।