
लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे लोकनिर्माणविभागस्य विभिन्न परियोजनानांसमीक्षांकृत्वा निर्माणकार्यं समये गुणवत्ता पूर्णतया च सम्पन्नं कर्तुं निर्देशं दत्तवान्। अस्मिन् समयेलोकनिर्माणविभागराज्यमन्त्रीबृजेश सिंहः अन्यैः अधिकारिभिः सह अपि उपस्थितः आसीत्।
मुख्यमन्त्रिणा सभायां दत्ताः प्रमुखाः मार्गदर्शिकाः…विगत ०७ वर्षेषु राज्यस्य मार्गसंपर्कस्य अभूतपूर्वविस्तारः अभवत्। २०१७ तमस्य वर्षस्य तुलने अद्य २०२४ तमे वर्षे राज्यराजमार्गाः ७००२ कि.मी.तः १०२१४ कि.मी.पर्यन्तं वर्धिताः, ग्रामीण मार्गानां दीर्घता १,८७,५१७ कि.मी.तः १,९३,५८१ कि.मी.पर्यन्तं वर्धिता तथैव प्रमुख जिला मार्गादि जिलामार्ग जालस्य अपि विस्तारः जातः। अद्यत्वे समासे राज्ये प्रतिदिनं ०९ कि.मी. पर्यन्तं मार्गाः विस्तारिताः/सुदृढाः क्रियन्ते, प्रतिदिनं ग्रामेषु प्रायः ११ कि.मी. विकासाय उत्तम संपर्कस्य आवश्यकतां दृष्ट्वा राज्ये मार्गनिर्माणस्य एषा गतिः अपूर्वा अस्ति। तस्य अधिकं सुधारं कर्तुं प्रयत्नाः करणीयाः। राज्यस्य सर्वेषां सेतुनां येषां ५० वर्षाणि पूर्णानि सन्ति तेषां सावधानीपूर्वकं निरीक्षणं करणीयम्। तेषां सुपर-संरचनानां/घाटानां स्थितिः, सेतुनां जलमार्गे अवरोधः, घाटस्य पार्श्वेषु पेचच्छि द्राणि, एबटमेण्ट्-प्रवणाः, सेतुनां शिलाखण्डाः च परीक्षितव्याः निरीक्षणकाले यदि कोऽपि सेतुः असुरक्षितः दृश्यते तर्हि तत्क्षणमेव यातायातस्य कृते पिधातव्यम्। एतत् स्थानीयजिल्लाप्रशासनं सूचयन्तु।
आगामिदिनेषु काँवरयात्रायाः दृष्ट्या जिल्हेषु तया सह सम्बद्धाः मार्गाः शतप्रतिशतम् गड्ढामुक्ताः करणीयाः। एतत् कार्यं १५ जुलैपर्यन्तं सम्पन्नं भवेत्। एतादृशेषु स्थानेषु यत्र जलप्रवाहः भवति तत्र जलनिकासी व्यवस्था सुनिश्चिता भवेत्। खण्ड मुख्यालयं प्रति ०२ लेन मार्गसंपर्कं प्रदातुं संकल्पः समये एव सम्पन्नः भवेत्। कुल १६५ मार्गेषु १४३ मार्गनिर्माणं सम्पन्नम् इति सन्तोषजनकं, अवशिष्टानि कार्याणि अपि शीघ्रमेव सम्पन्नानि भवेयुः।
राज्यस्य अन्तरराज्यीय-अन्तर्राष्ट्रीय-सीमामार्गेषु भव्यद्वार निर्माणस्य कार्यं शीघ्रं सम्पन्नं भवेत्। यत्र भूमिः अनुपलब्धा अस्ति तत्र तत्क्षणं स्थानीय प्रशासनेन सह सम्पर्कं कुर्वन्तु। सीमायां एव द्वाराणि निर्मातव्यानि। आकर्षकं भवेत् प्रकाशं च सुष्ठु भवेत्।
एफडीआर निर्माण प्रौद्योगिक्याः उपयोगः देशे प्रथमवारं यूपी पीडब्ल्यूडी इत्यनेन कृतः। उन्नाव मण्डले सीमेण्ट-आधारस्य उपयोगेन पुरातनमार्गस्य पुनःप्रयोगेन एफडीआर-कार्यं कृतम्, कानपुर-देहात-नगरे एडिटिव्-इत्यस्य उपयोगेन निर्माणकार्यं कृतम् । एषः उत्तमः प्रयोगः आसीत्। अस्माकं प्रयासः एषः भवितुम् अर्हति यत् अन्येषु जिलामार्गेषु निर्मितानाम् कुलमार्गानांआधाभागःएतस्याः प्रौद्योगिक्याः उपयोगेन निर्मिताः भवन्ति।नवीनतांआलिंगयन्तु।मार्गेविद्यमानस्य पीसीयू इत्यस्य वार्षिकवृद्धिं दृष्ट्वा राज्ये विभिन्न वर्गाणां मार्गाणां विस्तारस्य मानकेषु अधिकं सुधारः करणीयः। मार्गाः विस्तृताः भवेयुः, एतेन परिवहनस्य सुविधा अधिका भविष्यति। यदि वर्षाकारणात् नूतनमार्गे क्षरणं भवति तर्हि तत्क्षणमेव तस्य संशोधनं करणीयम् भवेत् मार्गाः सेतुः वा सामान्यजन सम्बद्धाः अन्याः निर्माण परियोजनाः, अनुमोदनं दातुं पूर्वं तेषां सार्वजनिक महत्त्वस्य आकलनं करणीयम्। विकासे सन्तुलनंसर्वाधिकंमहत्त्वपूर्णम्अस्ति।प्रथमं आवश्यकतायाः आकलनं कुर्वन्तु, प्राथमिकतानिर्णयं कुर्वन्तु, ततः योग्यतायाः आधारेण मार्गस्य वा सेतुस्य वा निर्माणस्य अनुमोदनं कुर्वन्तु। सर्वेषु ७५ जिल्हेषु विकासकार्यस्य लाभः प्राप्तव्यः। विगत ०७ वर्षेषुराज्यसेतुनिगमेन२७०नदीसेतुः,११५ आरओबी, १० फ्लाई ओवरः सहितं जनहित सम्बद्धाः ३९५ परियोजनाः सम्पन्नाः सन्ति। सेतुनिगमः, लोकनिर्माणविभागः, शासकीय निर्माण निगमः च विशेषज्ञाः तैनातव्याः। मानव संसाधनानाम् अभावः कुत्रापि न भवेत्। क्षमता निर्माणं कुरुत। प्रत्येकं परियोजनायाः कृतेसमयबद्धतांगुणवत्तांचसुनिश्चितंकर्तुं अत्यावश्यकम्।डीपीआर-अन्तिमीकरणेनसह कार्यस्य आरम्भ-समाप्ति-तिथिः निर्धारितः ततः कठोररूपेण अनुसरणं करणीयम्।