
प्रयागराज:/बरेली/ आचार्य संजीव मिश्र। मुख्य विकास अधिकारी देवयानी सीएम डैशबोर्ड इत्यस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुम् निर्देशाः दत्ता:। बरेली मुख्य विकास अधिकारी देवयानी महोदयाया: अध्यक्षतायां कलेक्ट्रेट स्थित सभागारे विकासविभागस्य संगोष्ठी आयोजिता। यस्मिन् सर्वेभ्यः सम्बद्धेभ्यः अधिकारिभ्यः सीएम डैशबोर्डस्य क्रमाज्र्ने प्रगतिशील प्रगतिः निर्वहयितुं निर्देशः दत्तः। सा अवदत् यत् सी.एम.- डैशबोर्ड-पोर्टेल्-मध्ये २०२५ तमस्य वर्षस्य जुलाइ-मासस्य कृते प्रकाशित-क्रमाज्र्ने बरेली-मण्डलं विकास-कार्यक्रमेषु राज्ये प्रथमं स्थानं प्राप्तवान् अस्ति, अगस्त-मासे अपि अस्माभिः एतादृशी एव प्रगतिः निर्वहनीया।
सभायां मुख्यविकासपदाधिकारिणा समीक्षाकाले ज्ञातं यत् पीएम सूर्यघरयोजनायाः स्थितिः सम्यक् नास्ति, यस्मिन् विषये असन्तोषं प्रकटयन् पी.ओ. तस्य सुधारार्थं नेडा इत्यस्य निर्देशः दत्तः। अधिकतम सङ्ख्यायां निर्मातुं निर्देशाः दत्ताः। सः अवदत् यत् इत्यस्मिन् लक्ष्यं यथाशीघ्रं पूर्णं भवेत्। सभायां जिल्ला कृषिपदाधिकारिणं निर्देशः दत्तः यत् किसान सम्माननिधिषु यत्किमपि लम्बनं भवति तत् प्रखण्डस्तरस्य शिविराणां आयोजनेन समाप्तं करणीयम्। सर्वेभ्यः अधिकारिभ्यः निर्देशः दत्तः यत् ते पोर्टलस्य निरन्तरं भोजनं कुर्वन्ति, तस्य निरन्तरं निरीक्षणं च कुर्वन्तु। अस्मिन् अवसरे मुख्य चिकित्सा अधिकारी डॉ. विश्रम सिंह, जिला विकास अधिकारी दिनेश कुमार:, परियोजना निदेशक डीआरडीए चंद्र प्रकाश श्रीवास्तव, उपायुक्त उद्योग विकास यादव, जिला पंचायत राज अधिकारी कमल किशोर, समाज कल्याण अधिकारी सुधांशु शेखर प्रभृतय: अधिकारिण: उपस्थिता: आसन्।