सिन्धुसन्धिः- पाकिस्ताने चिनाबजलं ९२प्रतिशतं न्यूनीकृतम्-नदीस्तरः ‘मृतस्तरात्’ अधः गमनं प्रति , ४० प्रतिशतं सस्यानां नाशस्य अपाय: अस्ति

नवदेहली। भारतेन पहलगाम-आक्रमणस्य द्वितीयदिने २४ एप्रिल-दिनाङ्के पाकिस्तान-देशेन सह ६५ वर्षीयं सिन्धुजलसन्धिः स्थगितम् आसीत। अधुना तस्य प्रभावः पाकिस्ताने दृश्यते पाकिस्ताने चेनाबनद्याः प्रवाहः ९२ प्रतिशतं न्यूनीकृतः अस्ति। २९ मे दिनाङ्के अस्याः नदीयाः जलप्रवाहः ९८ सहस्रं २०० क्युसेक् आसीत्। अधुना केवलं ७२०० क्यूसेक् यावत् न्यूनीकृतम् अस्ति जलस्तरः ३००० क्यूसेक्स् अर्थात् ‘मृतस्तरः’ इत्यस्मात् अधः गन्तुं शक्नोति। पञ्जाब-सिन्ध-प्रान्तयोः ६.५ कोटिः कृषकाः सिञ्चनार्थं चेनाब-देशे आश्रिताः सन्ति। जलस्य अभावात् अत्र ४० प्रतिशतं अधिकानि सस्यानि विनाशस्य मार्गे सन्ति। सिन्धुदेशे निर्मितस्य तरबेला-जलबन्धस्य, झेलुम्-नगरे निर्मितस्य मङ्गला-जलबन्धस्य च अपि बहु जलस्य अभावः अस्ति अस्य कारणात् पाकिस्तानस्य कृषिमन्त्रालयेन स्वीकृतं यत् अस्मिन् समये खरिफ-ऋतुः अद्यतन-इतिहासस्य सर्वाधिकं दुष्टः भवितुम् अर्हति। जलस्य अभावात् पाकिस्तानसर्वकारस्य सेनायाश्च विरुद्धं कृषक सङ्गठनेषु क्रोधः वर्तते। पाकिस्तानकिसान इत्तेहाद् इत्यनेन चेतावनी दत्ता यत् यदि स्थितिः न सुधरति तर्हि कृषकाः इस्लामाबादं प्रति मार्गं गमिष्यन्ति पीकेआई इत्यस्य दावानुसारं जलस्य अभावात् गोधूमसस्यस्य एव २२०० अरबरूप्यकाणां अधिकं हानिः अभवत्। एतत् कुलकृषि-उत्पादस्य २३.१५ प्रतिशतं अस्ति। यदि जलसमस्यायाः समाधानं न भवति तर्हि वर्षस्य अन्ते यावत् एषा हानिः ४५०० कोटिरूप्यकाणि यावत् भवितुम् अर्हति। पाकिस्तानस्य महत्त्वपूर्ण जलबन्धानां स्थितिः अतीव दुर्गता अस्ति। तरबेला-मङ्गला-जलबन्धाः प्रायः अर्धशून्याः सन्ति। विश्वस्य सप्तमः बृहत्तमः जलबन्धः मङ्गला इत्यत्र अधुना २७ लक्ष एकर-फीट् जलं अवशिष्टम् अस्ति। अस्य कुलक्षमता ५९ लक्ष एकर-फीट् अस्ति। अपरपक्षे तरबेलायां केवलं ६० लक्ष एकर-फीट् जलं अवशिष्टम् अस्ति। यदि जलप्रदायः एवं न्यूनः भवति तर्हि अद्यावधि संगृहीतस्य जलस्य ५० प्रतिशतं अपि समाप्तं भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 12 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 10 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 11 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 6 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 11 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 9 views

    You cannot copy content of this page