
अहमदाबादनगरे आरसीबी-संस्थायाः आईपीएल-उपाधिं प्राप्त्वा बेङ्गलूरु-नगरे उत्सवेषु भगदड़-कारणात् ११ जनानां मृत्योः अनन्तरं कार्ये प्रवृत्तः कर्नाटक-सर्वकारः अस्माकं शासनव्यवस्थायाः सर्पस्य गमनानन्तरं गुल्मस्य परितः ताडने अतुलनीयः इति धारणाम् पुष्टयति।. दुर्घटनासमये सर्वथा दिशाहीनं दृश्यते स्म कर्नाटकस्य सिद्धारमैया-सर्वकारेण तत्क्षणमेव पुलिस-आयुक्तसहिताः अनेकाः पुलिस-अधिकारिणः निलम्बिताः, आरसीबी, इवेण्ट् मैनेजमेण्ट्-कम्पनी, कर्नाटक-क्रिकेट्-सङ्घस्य च विरुद्धं एफआइआर-प्रयोगस्य आदेशः अपि दत्तः दुर्घटनायाः अन्वेषणार्थं उच्चन्यायालयस्य सेवानिवृत्तस्य न्यायाधीशस्य माइकल डी’कुन्हा इत्यस्य अध्यक्षतायां एकसदस्यीयजाँचआयोगः अपि निर्मितः अस्ति, यस्य प्रतिवेदनं ३० दिवसेषु दातव्यम् अस्ति। सम्भवति यत् कर्णाटक-उच्चन्यायालयेन सुओ मोतु-संज्ञानं गृहीत्वा बेङ्गलूरु-दुर्घटनायाः श्रवणस्य परिणामः अपि सर्वकारस्य कार्यकर्तृत्वम् अस्ति। विजयोत्सवस्य मृत्युशोकरूपेण परिणतुं आरसीबी, इवेण्ट् मैनेजमेण्ट् कम्पनी, कर्नाटकक्रिकेट् एसोसिएशन्, सम्बन्धित पुलिस-प्रशासनिकाधिकारिणः च उत्तरदायी भवन्ति इति न संशयः, ये सम्भाव्यपरिस्थितेः सम्यक् आकलनं कृत्वा आवश्यकव्यवस्थां कर्तुं असफलाः अभवन् निगमस्य मताधिकारदलस्य उपाधिविजयस्य उत्सवं कर्तुं कार्यदिने एकत्रितानां लक्षशः प्रशंसकानां धैर्यस्य अनुशासनस्य च विषये अपि प्रश्नाः उत्पद्यन्ते, परन्तु राज्यस्य काङ्ग्रेससर्वकारः एकं आनन्ददायकं अवसरं दुर्घटनारूपेण परिणतुं अनुमतिं दत्तुं स्वस्य उत्तरदायित्वं मुक्तुं न शक्नोतिमताधिकारदलैः सह आईपीएल क्रिकेट्-क्रीडायाः व्यावसायिकीकरणं भवति। क्रीडकानां नीलामीकरणं नियमितरूपेण भवति। क्रिकेट्-क्रीडकाः सर्वाधिकं मूल्यं प्रदातुं यस्य मताधिकारस्य जर्सी धारयन्ति। मताधिकारस्वामिनः कृते क्रिकेट् अन्यः व्यापारः एव, यस्य टिकटविक्रयणं पुरस्कारधनं च इत्यादीनि अनेके आयस्य स्रोताः सन्ति। आईपीएल न केवलं क्रीडा अपितु मनोरञ्जनम्, व्यापारः च अस्ति, यथा अन्येषु केषुचित् क्रीडेषु विशेषतः च फुटबॉल-क्रीडासु भवति।आईपीएल-उपाधिं प्राप्य आरसीबी-सङ्घस्य उत्साही-प्रशंसकानां बेङ्गलूरु-नगरम् आगमनेन यत् उत्साहः आसीत् तत् अवगम्यते, परन्तु कर्णाटकस्य उपमुख्यमन्त्री डी.के.शिवकुमारः कस्मिन् अवसरे तेषां स्वागतार्थं विमानस्थानकं गतः विजेता दलस्य औपचारिकरूपेण विधानसभा परिसरे अभिनन्दनं कृतम्, यस्मिन् राज्यपालः, मुख्यमन्त्री च सहिताः गणमान्यजनाः उपस्थिताः आसन्। कर्नाटकदलस्य क्रिकेट्-क्रीडायाः राष्ट्रिय-विजेतृत्वस्य रणजी-ट्रॉफी-विजेतृत्वे कदापि एतादृशः स्वागतः अभवत् वा सर्वे आईपीएल-मताधिकाराः स्वदलनामेषु राज्यस्य परिचयं योजयित्वा स्वदलानि प्रस्तुतयन्ति, येन ते प्रशंसकवर्गं निर्मातुं शक्नुवन्ति। आरसीबी-नामस्य प्रथमद्वयं शब्दं मद्य-बैरन-विजय-माल्या-कम्पन्योः प्रसिद्धस्य रॉयल-चैलेन्जर्स्-इत्यस्मात् गृहीतम् अस्ति, तस्मिन् च बेङ्गलूरु-नगरं योजितम् अस्ति, यत्र तस्य मुख्यालयः अस्ति आरसीबी-संस्थायाः बृहत्तमः तारा विराट् कोहली दिल्लीनगरस्य अस्ति। कप्तानः रजत पाटीदारः मध्यप्रदेशस्य अस्ति तथा च अन्तिमपक्षस्य ‘मैन आफ् द मैच’ क्रुनाल पाण्ड्या गुजरातस्य अस्ति। एतत्सर्वं कृत्वा अपि यदि कर्णाटकसर्वकारस्य कृते आरसीबी-उपाधिं प्राप्तुं गौरवस्य विषयः आसीत् तर्हि सर्वकारस्य, आरसीबी-प्रबन्धनस्य, पुलिस-प्रशासनस्य च मूलभूत-सावधानी-प्रयोगं कः अवरुद्धवान् उपरितः दबावेन आरसीबी-विजयस्य उत्सवस्य अनुमतिं दातुं पुलिसैः त्वरितरूपेण सहमतिः कृता इति विश्वासस्य सद्कारणानि सन्ति। किं राज्यसर्वकारः अपि अस्य उत्सवस्य माध्यमेन स्वस्य लोकप्रियतां वर्धयितुं प्रयतमानोऽभवत्? इति भाति । यदि नगरे कश्चन कार्यक्रमः आयोज्यते तर्हि तत्र सुरक्षां सुनिश्चितं कर्तुं सर्वकारस्य संवैधानिकदायित्वम् अस्ति। यदि सर्वकारः सुरक्षां सुनिश्चितं कर्तुं न शक्नोति स्म तर्हि आयोजनं न भवितुं अर्हति स्म, परन्तु तस्य उत्तरदायित्वनिर्वहणे सः पूर्णतया असफलः सिद्धः अभवत्। चिन्नास्वामी-क्रीडाङ्गणे पर्याप्तं सुरक्षा-व्यवस्था नासीत्। पुलिस-अनुसारं मध्याह्नपर्यन्तं क्रीडाङ्गणात् एककिलोमीटर्-त्रिज्यायाः अन्तः सहस्राणि जनाः समागताः आसन्, परन्तु तदपि मार्गेषु यातायातस्य नियन्त्रणस्य आवश्यकता कस्यचित् न अनुभूतवती क्षमतायाः बहुगुणं जनसमूहः अपर्याप्त सुरक्षा व्यवस्था च प्रायः दुर्घटनानां कारणं भवति। एतत् बेङ्गलूरुनगरे अभवत् अधुना सर्वकारः आरसीबी-प्रबन्धनं च शोकं प्रकटयन्ति चेदपि दुर्घटनायाः अभावेऽपि विजयस्य उत्सवः निरन्तरं भवति असंवेदनशील तायाः विषये वदति। आपदां अवसरे परिणमयितुं राजनीतिः अपि अस्माकं देशे पुराणी अस्ति। अतः बेङ्गलूरु-दुर्घटना एव घटितमात्रेण भाजपा-जनता दलेन (सेक्युलर) राज्यस्य काङ्ग्रेस-सर्वकारस्य मुख्यमन्त्री, उपमुख्यमन्त्री, गृहमन्त्री च राजीनामा आग्रहं कर्तुं आरब्धाः इति न आश्चर्यम्। काङ्ग्रेस पक्षः कथयति यत् एषः समयः राजनीतिं कर्तुं नास्ति।