
ऑपरेशन सिन्दूर इत्यस्य अनन्तरं टीवी चैनल् कार्यक्रमे प्रधानमन्त्री मोदी इत्यनेन पृष्टं यत् पाकिस्ताने आतज्र्वादीनां शिविरेषु भारतस्य कार्यवाही ऑपरेशन सिन्दूर इत्यस्य समये एतावता समीचीना किमर्थम्? पाकिस्तानस्य गुप्तचरसेवा किमर्थं तस्य बोधं कर्तुं असमर्था आसीत्, पाकिस्तानस्य राजनेतारः सेना च किमर्थं भारतीयक्रियायाः अनुमानं कर्तुं असमर्थाः आसन्। प्रश्नस्य समाप्तेः एव प्रधानमन्त्री उच्चैः हसति स्म । हसन् सः अवदत् यत् पाकिस्तानस्य सेना, राजनीतिः च भारतस्य विपक्षदलानां इव एव अस्ति। यथा ते मम विषये अनुमानं कर्तुं न शक्नुवन्ति तथा पाकिस्तानिनः अपि अनुमानं कर्तुं न शक्नुवन्ति। दिल्लीनगरे केन्द्रीयसत्तां स्वीकृत्य प्रधानमन्त्रिणा मोदी इत्यनेन कृतानि पदानि पश्यन्तु। सः प्रतिवारं आश्चर्यचकितं कृतवान् अस्ति। ऑपरेशन सिन्दूरस्य अनन्तरं यदा सम्पूर्णः विपक्षः भारतसर्वकारस्य विदेशनीतेः असफलतायाः कारणेन मोदीसर्वकारं लक्ष्यं कुर्वन् आसीत् तदा प्रधानमन्त्री साइप्रसदेशं गत्वा देशं आश्चर्यचकितं कृतवान्। भूमध्य सागरस्य द्वीपदेशस्य साइप्रसस्य भ्रमणस्य आकस्मिक घोषणा, कनाडादेशं गन्तुं मार्गे प्रधानमन्त्री मोदी साइप्रस देशे अवतरित्वा तत्रत्यानां शीर्षनेतृभिः सह मिलनं भारतीय विदेश नीतेः आश्चर्यजनकः निर्णयः अस्ति। देशस्य शीर्षनेतृणां विदेशयात्राणां निर्णयः बहुकालपूर्वं भवति, राजनीतिः अपि च पत्रकारिता अपि तेषां विषये अवगतः भवति। परन्तु प्रधानमन्त्रिणः साइप्रस्-देशस्य भ्रमणं सहसा एव अभवत्। भारतस्य विदेशमन्त्रालयेन सहसा प्रधानमन्त्रिणः साइप्रस्-नगरस्य भ्रमणस्य घोषणा मे-मासस्य १४ दिनाङ्के अभवत्। साइप्रस्-राजधानी निकोसिया-नगरे प्रधानमन्त्री मोदी तस्य राष्ट्रपतिना निकोस् क्रिस्टोडौलिड्स् इत्यनेन सह अपि वार्ताम् अकरोत्। एतादृशे सति प्रश्नः उत्पद्यते यत् किमर्थम् एतत् आकस्मिकं साइप्रस्-देशस्य भ्रमणम्?अस्य प्रश्नस्य उत्तरं दातुं अस्माभिः ऑपरेशन सिण्डूर् इत्यस्य समये घटितानां घटनानां विषये पुनः आगन्तुं भविष्यति। स्मर्यतां, तस्मिन् समये पाकिस्तानेन ड्रोन्-यानद्वारा भारते शतशः आक्रमणानि कृतानि आसन्। तानि आक्रमणानि अवश्यमेवभारतस्यवायुरक्षाव्यवस्थायाः कारणेनविफलाःअभवन्। साइप्रस्-भ्रमणार्थंअस्माभिःतेषु आक्रमणेषु प्रयुक्तानि ड्रोन्-यानानि अवलोकितव्यानि भविष्यन्ति। पाकिस्तानेन प्रयुक्ताः अधिकांशः ड्रोन् तुर्की देशे निर्मिताः सोङ्गर् ड्रोन् आसीत्। एते तुर्की-ड्रोन्-विमानाः वायु-आक्रमणेषु अतीव घातकाः इति मन्यन्त। परन्तु भारतीय वायुरक्षा व्यवस्थायाः पुरतः ते निरर्थकाः सिद्धाः अभवन्। कूटनीतिक मण्डलानि जानन्ति यत् तुर्की राष्ट्रपतिः रेसेप् तय्यप् एर्दोगान् इत्यनेन एतानि ड्रोन्-यानानि पाकिस्तानस्य कृते उपलभ्यन्ते। एर्दोगान् पर्दा पृष्ठतः पाकिस्तानस्य समर्थनं कृतवान्। एतदेव न, यदा भारतेन एतत् विषयं अन्तर्राष्ट्रीय समुदायस्य सम्मुखं स्थापितं तदा एर्दोगान् ट्विट्टरे ‘पाकिस्तान-तुर्की-मैत्री जिन्दाबाद’ इति लिखित्वा भारतस्य आरोपं एकप्रकारेण सिद्धवान्। भारतं प्रति ताडनम् अपि वक्तुं शक्यते। एतत् तस्य तुर्कीदेशस्य सोपानम् आसीत्, यस्य भारतेन वर्ष द्वयात् पूर्वं मानवीय-आधारेण सर्वात्मना समर्थनं कृतम् आसीत्।२०२३तमस्यवर्षस्यफेब्रुवरी-मासस्य ६ दिनाङ्के तुर्कीदेशे ७.८ तीव्रतायां भूकम्पः अभवत्, यस्मिन् तुर्की देशे ५३ सहस्राणि जनाः मृताः, सहस्राणि जनाः घातिताः। प्राणानां सम्पत्तिनां च महतीं हानिम् अनन्तर भारतेन मानवीयसाहाय्येन सह विशेषज्ञदलेन सह उद्धारदलं प्रेषितम्। राहतार्थं तुर्कीदेशं गतानां दलानाम् अपि भारतस्य दलं समावेशितम् आसीत। यदा तुर्की-राष्ट्रपतिः आपरेशन-सिन्दूर-इत्यस्य अनन्तरं पाकिस्तान-देशेन सह स्वस्य मैत्रीं सार्वजनिकं कृतवान् तदा भारतस्य जनाः भारतस्य कृते तत् ताडनम् इति मन्यन्तेस्म। अवशिष्टं अन्तरं मेमासस्य अन्ते पाकिस्तानस्य प्रधान मन्त्रिणः शाहबाजशरीफस्य तुर्कीदेशस्य भ्रमणेन पूरितम्। तदा भारतस्य एर्दोगान् इत्यस्य स्थापनस्य व्याप्तिः नासीत्। भारतीय समुदायस्य तुर्कीविषये चिन्तनं अद्यापि तथैव वर्तते। भारतविरुद्धं पाकिस्तानस्य समर्थनं कृत्वा तुर्कीदेशेन एतादृशं पदं प्रथमवारं न गृहीतम्। एर्दोगान् संयुक्तराष्ट्रसङ्घसहिताः अनेकेषु अन्तर्राष्ट्रीयमञ्चेषु पाकिस्तानस्य पक्षे सहायकभूमिकां निर्वहति। एतेषां कारणानां कारणात् भारते तुर्कीविरुद्धं बहु क्रोधः अभवत्। कश्मीर विषये तुर्कीदेशः सर्वदा पाकिस्तानेन सह स्थितः अस्ति । प्रधानमन्त्री मोदी इत्यस्य साइप्रस-भ्रमणं भारतस्य क्रोधस्य अभिव्यक्तिः,एर्दोगान्-महोदयस्य भारतं ताडयितुं प्रयत्नस्य प्रतिक्रिया इति च गणयितुं शक्यते। अस्य कारणं साइप्रस-तुर्की-देशयोः युगपुरातनः विवादः अस्ति । ग्रीक-तुर्की-मूलस्य जनाः साइप्रस्-देशे निवसन्ति। तुर्कीदेशे उभयसमुदाययोः मध्ये जातिविवादः अभवत्। १९७४ तमे वर्षे ग्रीकमूलस्य आतज्र्वादीसमूहाः साइप्रस्-देशेतत्कालीनसर्वकारस्य विरुद्धं तख्तापलटं कर्तुं प्रयतन्ते स्म। तुर्कीदेशः एतत् स्वजनविरुद्धं युद्धं मन्यते स्म। तदनन्तरं तुर्कीदेशः साइप्रस्-देशे आक्रमणं कृतवान्। अस्मिन् काले तुर्कीसैनिकाः साइप्रस्-देशस्य द्वितीयं प्रसिद्धं नगरं वरोशा-नगरं गृहीतवन्तः। अयं नगरः बहुमहलभवनानां कृते प्रसिद्धः अस्ति। वर्षभरि पर्यटकाः अत्र आगच्छन्ति स्म। परन्तु यतः एतत् नगरं तुर्की-कब्जे अस्ति, तस्मात् पर्यटकानाम् आकांक्षा वर्तते। अत्र तुर्की सेनायाः ३५ सहस्राणि सैिनकाः नियोजिताः सन्ति। तदनन्तरं एकप्रकारेण अयं द्वीपदेशः द्विधा विभक्तः अस्ति । तुर्कीदेशेन तुर्कीदेशेन कब्जितक्षेत्रं राष्ट्रस्य स्थितिः दत्ता अस्ति। रोचकं तत् अस्ति यत् तुर्कीदेशात् परं कोऽपि देशः अस्य राष्ट्रस्य अस्तित्वं न स्वीकुर्वति। साइप्रस् यूरोपीय सङ्घस्य सदस्यः अपि अस्ति, २०२६ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् आरभ्य संघस्य अध्यक्षः भवितुम् अर्हति ।भारतस्य यूरोपीयसङ्घस्य च मध्ये मुक्तव्यापारसम्झौतेः विषये वार्ता प्रचलति भारतस्य आशा अस्ति यत् साइप्रसस्य राष्ट्रपतित्वे यूरोपीयसङ्घस्य भारतस्य च मध्ये मुक्तव्यापारसम्झौते हस्ताक्षरं भविष्यति। संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदे स्थायिसीटस्य भारतस्य दावस्य समर्थनं साइप्रस्-देशेन अनेकवारं कृतम् अस्ति।
मोदी साइप्रसदेशं गत्वा द्वौ सन्देशौ दातुं प्रयतितवान्। प्रथमः सन्देशः तुर्कीदेशस्य कृते अस्ति। भारतेन साइप्रस्-देशस्य समर्थनं करिष्यामि, साइप्रस्-देशात् च सहकार्यं याचयिष्यामि इति प्रकटितम् अस्ति। तथापि साइप्रस्-देशस्य सूचनाप्रौद्योगिकी-उद्योगे पर्यटने च सहस्राणिभारतीयाःकार्यरताःसन्ति।साइप्रस्-देशे भारतीय-उच्चायोगस्य अनुसारं साइप्रस्-देशे सार्ध-एकादश सहस्राणि जनाः निवसन्ति।
मोदी इत्यस्य साइप्रस-भ्रमणस्य द्वितीयः सन्देशः भारतीयानां कृते अस्ति। पूर्वं भारतात् बहवः पर्यटकाः तुर्कीदेशं गच्छन्ति स्म, परन्तु अधुना ते साइप्रस्-देशं गमिष्यन्ति। वैसे पाकिस्तानस्य सहकार्यस्य प्रकटीकरणात् आरभ्य भारतीयाः तुर्कीदेशस्य बुकिंगं टिकटं रद्दं कर्तुं आरब्धवन्तः आसन्। मोदी इत्यस्य प्रयासः साइप्रसस्य प्रचारं कृत्वा तुर्कीदेशस्य आर्थिकमेरुदण्डं क्षतिं कर्तुं वर्तते। अपि च तुर्कीदेशाय सन्देशः अस्ति यत् आवश्यकता चेत् भारतं तुर्कीविरुद्धं कठोरपदं स्वीकुर्वितुं शक्नोति।प्रधानमन्त्रिणा कनाडादेशं गच्छन् सायप्रस्-देशस्य भ्रमणेन तुर्कीदेशः अपि आश्चर्यचकितः अभवत्। तुर्कीदेशस्य राष्ट्रपतिः एर्दोगान् २०२१ तमे वर्षे उक्तवान् आसीत् यत् साइप्रस्-देशः तुर्कीदेशस्य दायित्वम् अस्ति। अर्थात् सः एकप्रकारेण साइप्रसस्य एकीकरणार्थं संयुक्तराष्ट्रसङ्घस्य संकल्पस्य विरुद्धः अस्ति। परन्तु इजरायल्-देशः एर्दोगान्-महोदयस्य अस्यकदमस्य दृढतया विरोधं करोति। इजरायल्-देशः वर्तमान-साइप्रस्-सर्वकारेण सह दृढतया तिष्ठति। इजरायल् तुर्कीदेशस्य अस्य कदमस्य विरोधं करोति इति स्पष्टम्। भारतीयप्रधानमन्त्रिणः साइप्रस-भ्रमणानन्तरं इजरायल्-भारत-साइप्रस्-देशयोः सम्बन्धाः अपि गतिं प्राप्नुयु इति सम्भावना वर्तते। अद्यकालेचीनस्य ‘एकमेखला-एकमार्गस्य’ प्रतिक्रियारूपेण यूरोपदेशः मध्यपूर्वदेशस्य देशैः सह ‘भारत-मध्यपूर्व-यूरोप-आर्थिकगलियारे’ अर्थात् घ्श्Eण् इति कार्यं कुर्वन् अस्ति। भारतस्य साइप्रस-भ्रमणेन अस्मिन् गलियारे भारतस्य सम्भावनाः अपि अन्वेषिताः सन्ति। प्रथमा भारतीयप्रधानमन्त्री साइप्रसदेशं गता इन्दिरा गान्धी आसीत्, सा १९८३ तमे वर्षे अस्य देशस्य भ्रमणं कृतवती, ततः १९ वर्षाणाम् अनन्तरं अटलबिहारी वाजपेयी साइप्रसदेशं गतः। अस्य २३ वर्षाणाम् अनन्तरं मोदीयाः भ्रमणं भवति। यूरोपीयसङ्घेन सह प्रत्यक्षव्यापारसम्पर्कं स्थापयितुं तुर्कीदेशस्य भारतस्य च प्रयासस्य अपि एषा यात्रा उत्तरम् अस्ति।