सर्वोच्चन्यायालयेन ट्रम्पस्य आप्रवासीनां निष्कासनं स्थगितम्-अमेरिकीराष्ट्रपतिः क्रुद्धः, अवदत्- न्यायाधीशः अपराधिनां देशात् निष्कासनं न अनुमन्यते

नवदेहली। ट्रम्पस्य आप्रवासकानां निष्कासनस्य विषये सर्वोच्च न्यायालयस्य स्थगनम् अमेरिकीराष्ट्रपतिः क्रुद्धः, अवदत्- न्यायाधीशाः अपराधिनां देशात् निष्कासनं न अनुमन्यन्ते अमेरिकी सर्वोच्चन्यायालयेन शुक्रवासरे वेनेजुएला देशस्य आप्रवासिनः देशात् निष्कासयितुं ट्रम्पस्य निर्णये स्थगितम्। सम्प्रति टेक्सास्-नगरस्य एकस्मिन् निरोधकेन्द्रे बहवः प्रवासिनः निरुद्धाः सन्ति। ट्रम्प-प्रशासनं १७९८ तमे वर्षे ‘एलियन-एनीमेस् एक्ट्’ इत्यस्य माध्यमेन तान् यथाशीघ्रं देशात् बहिः प्रेषयितुम् इच्छति स्मट्रम्पप्रशासनस्य निर्णये स्थगनं स्थापयन् न्यायालयेन उक्तं यत् देशात् निष्कासनात् पूर्वं जनान् कानूनी प्रक्रियायाः पूर्णं अवसरं दातुं सर्वकारेण दातव्यः भविष्यति। न्यायालयेन एतदपि उक्तं यत् ट्रम्पप्रशासनेन स्वीकृता पद्धतिः यथा २४ घण्टेषु श्रवणं विना आप्रवासिनः देशात् बहिः प्रेषयितुं शक्यते, सा सर्वथा सम्यक् नास्तिविदेशीयशत्रु-अधिनियमः युद्धकाले निर्मितः कानूनः यस्मिन् देशात् शत्रून् निष्कासयितुं कोऽपि कानूनीकार्यवाही न कर्तव्या। परन्तु अमेरिकी संविधानस्य केषाञ्चन प्रावधानानाम् माध्यमेन न्यायालये तस्य आव्हानं कृतम्निम्नन्यायालयेन प्रकरणस्य श्रवणं न कृतम् आसीत्, अधुना निर्णयं दास्यति अस्य निर्णयस्य अर्थः अस्ति यत् प्रवासिनः किमर्थं निष्कासिताः इति ज्ञातुं न्यायालये आव्हानं कर्तुं च अधिकारः अस्ति। परन्तु एषः निर्णयः अद्यापि अस्थायी एव अस्ति, तस्य विषये सम्पूर्णं कानूनीयुद्धं अद्यापि कर्तव्यम् अस्ति। सर्वोच्च न्यायालयेन प्रकरणं पुनः निम्न न्यायालये (पञ्चमवृत्त न्यायालये) प्रेषितम् यत् तत्र अधिकतया तस्य श्रवणं कर्तुं शक्यते। एषा एव न्यायालयः यत् एप्रिलमासे अस्मिन् विषये हस्तक्षेपं कर्तुं न अस्वीकृतवान्। अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः न्यायालयस्य निर्णयं प्रति अप्रसन्नतां प्रकटितवान्। सः स्वस्य सामाजिक माध्यमलेखे लिखितवान् -ट्रम्पप्रशासनेन १३७ जनान् एलसाल्वाडोर देशं प्रेषितम् द्वितीयवारं सत्तां प्राप्तस्य अनन्तरं ट्रम्पः देशे अवैधरूपेण निवसतां जनान् निष्कासयितुं प्रवृत्तः अस्ति। एलियन एनिमीज एक्ट् इत्यस्य उपयोगेन ट्रम्प प्रशासनेन २०२५ तमस्य वर्षस्य मार्चमासे वेनेजुएला देशात् एलसाल्वाडोरदेशं प्रति प्रायः १३७ आप्रवासिनः प्रेषिताः । ट्रम्पः आरोपितवान् यत् ते अपराधिनः सन्ति, कुख्यातेन गिरोड् ‘ट्रेन् डी अरगुआ’ इत्यनेन सह सम्बद्धाःच सन्तिसमाचारानुसारं एतेषु बहवः आप्रवासिनः विरुद्धं आपराधिक-आरोपाः नासीत्, तेषां कृते यथाविधि-प्रक्रियाम् अनुसृत्य निरुद्धाः आसन्। एलसाल्वाडोरदेशे एते आप्रवासिनः विश्वस्य सर्वाधिकं खतरनाकं मन्यमानं ण्Eण्ध्ऊ कारागारं प्रति प्रेषिताः। अयं कारागारः मानवअधिकारस्य उल्लङ्घनस्य कृते कुख्यातः अस्ति।
एलसाल्वाडोरदेशे २०२३ तमस्य वर्षस्य जनवरीमासे कारागारस्य निर्माणं जातम्।तस्य नाम ‘आतज्र्वादी निरोध केन्द्रम’ अस्ति यत् इति नाम्नाअपिज्ञायते। विश्वस्य बृहत्तमेषु कारागारेषु अन्यतमम् अस्ति। अस्मिन् ४० सहस्राधिकाः कैदिनः धारयितुं शक्यन्ते।

  • editor

    Related Posts

    राष्ट्रियसुरक्षायाः क्षतिः भवति, बाङ्गलादेशस्य आक्रमणकारिणां विरुद्धं प्रमुखं क्रियान्वयनं आवश्यकम्

    आनन्द शुक्ल/प्रयागराज। भारते बहूनां बाङ्गलादेशीयानां भारते प्रवेशेन निर्मितानाम् समस्यानां प्रति भारते दशकशः सुस्तीयाः अनन्तरं अधुना किञ्चित् जागरणं दृश्यते। अनेकेषु राज्येषु ते गृहीताः सन्ति, तेषां पुनः बाङ्गलादेशं प्रेषयितुं प्रयत्नाः क्रियन्ते। दिल्लीनगरे…

    पीएम मोदी इत्यस्य आप्रिâका-दक्षिण-अमेरिका-देशयोः भ्रमणेन वैश्विकदक्षिणं सुदृढं भविष्यति, भारतस्य वैश्विकप्रभावः वर्धते

    अभय शुक्ल/लखनऊ। यदा अमेरिका चीन देशश्च वैश्विकमञ्चे परस्परं प्रतिकारं कर्तुं रूसस्य मित्रं भारतं स्वस्वशिबिरेषु आनेतुं च विविधाः भारतविरोधी युक्तयः क्रीडन्ति, तदा भारतं वैश्विकदक्षिणस्य अर्थात् तृतीयविश्वस्य देशेषु निरन्तरं स्वस्य धारणां सुदृढां…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 7 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page