
नवदेहली। सर्बियादेशे राष्ट्रपतिः अलेक्जेण्डर् वुचिच् इत्यस्य राजीनामा, तत्कालं निर्वाचनं च इति आग्रहं कुर्वन्तः अनेकेषु नगरेषु पुनः विरोधाः प्रबलाः अभवन् । रविवासरस्य रात्रौ आरभ्य अद्य प्रातःपर्यन्तं राजधानी बेल्ग्रेड् इत्यादिषु नगरेषु सहस्राणि आन्दोलनकारिणः मार्गान् अवरुद्धवन्तः। बेल्ग्रेड्-नगरे अनेकेषु स्थानेषु आन्दोलन कारिणः लोहवेष्टनैः, कचरापात्रैः च मार्गान् अवरुद्धवन्तः। सावनद्याः उपरि सेतुषु वाहनानां गमनम् अपि स्थगितम् आसीत्। नोवी साड्-नगरे सत्ताधारी लोकवादी-सर्बिया-प्रगतिशील-दलस्यकार्यालये आन्दोलनकारिणः अण्डानि क्षिप्तवन्तः ततः पूर्वं शनिवासरे रात्रौ बेल्ग्रेड्-नगरे प्रायः १ लक्षं ४० सहस्रं जनाः वीथिषु प्रविष्टाः। प्रदर्शनकाले पुलिस-आन्दोलन कारिणां मध्ये संघर्षः अभवत्। पुलिसैः अश्रुवायु गोलानि, ध्वनिबम्बानि च प्रहार्य दर्जनशः जनाः गृहीताः । अधुना तेषां मुक्तेः आग्रहः अस्ति।सर्बियादेशे २०२४ तमस्य वर्षस्य नवम्बर्-मासस्य प्रथमे दिने नोवी-साड्-रेलस्थानकस्य शालाखण्डस्य पतनेन १६ जनाः मृताः । सर्वकारस्य विरुद्धं जनानां विरोधः दिसम्बरमासे आरब्धः, यः विगत ७ मासान् यावत् प्रचलति। निर्माण परियोजनासु भ्रष्टाचारस्य कारणेन दुर्घटना अभवत् इति जनाः आरोपयन्ति। २८-२९ जून दिनाङ्के सर्बिया देशे विरोध प्रदर्शनानां चित्राणि…तत्कालीनः पीएम-परिवहनमन्त्री दुर्घटनायाः अनन्तरं राजीनामा दत्तवान् तत्कालीन प्रधानमन्त्री मिलोस् वुसेविच् इत्यनेन २०२५ तमस्य वर्षस्य जनवरीमासे २८ दिनाङ्के दुर्घटनाकारणात् राजीनामा दातव्यः आसीत्। ततः पूर्वं पूर्वपरिवहनमन्त्री गोरान् वेसिच् अपि राजीनामा दत्तवान् आसीत्। नोवी साड् घटनायां १३ जनानां उपरि भ्रष्टाचारस्य आरोपः आसीत्। तेषु गोरान् वेसिच् इत्यस्य नाम अपि आसीत् पूर्वप्रधानमन्त्री वुसेविच् इत्यनेन उक्तं यत् सः देशेतनावः अधिकं वर्धयितुं न इच्छति अतः सः स्थितिं शान्तयितुं स्वपदं त्यजति। २०२४ तमस्य वर्षस्य मेमासात् आरभ्य वुसेविच् प्रधानमन्त्री आसीत्। अतः पूर्वं सः उपप्रधान मन्त्री, रक्षामन्त्री च इति पदं धारितवान्।वुसेविच् २०१२ तः २०२० पर्यन्तं नोवी साड्-नगरस्य मेयरः आसीत् अस्मिन् काले रेलस्थानके निर्माणसम्बद्धं कार्यं कृतम्। अस्य कारणात् वुसेविच् इत्यस्य उपरि पीएम-पदं त्यक्तुं बहु दबावः आसीत्। परन्तु सर्बियादेशे वास्तविकशक्तिः राष्ट्रपतिना एव अस्ति।राष्ट्रपतिः वुसेविच् इत्यस्य द्वितीयं कार्यकालं २०२७ तमे वर्षे समाप्तं भविष्यतिअलेक्जेण्डर् वुसेविच् २०१७ तः सर्बियादेशस्य राष्ट्रपतिः अस्ति ।तस्य द्वितीयः कार्यकालः २०२७ तमे वर्षे समाप्तः अस्ति। तदा संसदीयनिर्वाचनमपि भवितव्यम्। परन्तु शीघ्रमेव निर्वाचनं करणीयम् इति आग्रहे आन्दोलन कारिणः अडिगाः सन्ति। राष्ट्रपतिः निरन्तरं निर्वाचनं कर्तुं नकारयति। वुसेविच् २०१२ तः २०१४ पर्यन्तं उपप्रधानमन्त्री, २०१४ तः २०१७ पर्यन्तं प्रधानमन्त्री च आसीत् ततः राष्ट्रपतिः अभवत्। तस्य लोकप्रियतायाः सर्बिया-प्रगतिशीलपक्षस्य नेतृत्वे गठबन्धनस्य २५० संसदीय सीटानां मध्ये १५६ आसनानि सन्ति। तस्य कार्यकाले भ्रष्टाचारः अपराधः च वर्धितः इति समीक्षकाः वदन्ति। जनाः ८ मासान् यावत् प्रतिदिनं १५ निमेषान् यावत् वाहनानां गतिं स्थगयन्ति सर्बियादेशे विरोध प्रदर्शनेषु छात्राः बहुधा सम्मिलिताः सन्ति। ते प्रतिदिनं प्रातः ११:५२ वादने १५ निमेषान् यावत् देशे सर्वत्र रेलयानानां गतिं स्थगयन्ति। एषः एव समयः यदा रेल स्थानके बालकनी-पतनस्य घटना अभवत्।दुर्घटनानन्तरं छात्राः अपि देशस्य विश्वविद्यालयेषु अध्ययनं त्यक्तवन्तः। २४ जनवरी दिनाङ्के विरोधाः तीव्राः अभवन्।जनाः कार्यं कर्तुं त्यक्तवन्तः । सर्बियादेशस्य राजधानी बेल्ग्रेड्-नगरे व्यस्ततममार्गे २४ घण्टानां नाकाबन्दी-काले विपक्षस्य सत्ताधारीपक्षस्य च समर्थकानां मध्ये एकः बालिका घातितः अभवत् तदा तनावःवर्धितः।