
कुलदीपमैन्दोला। कोटद्वारं। श्रावण्यां पूर्णिमायां तिथौ विश्वसंस्कृतदिवसस्य च पावनेऽवसरे कोटद्वार नगर समीपे महर्षि कण्वस्य पुण्यतमे आश्रमे पावनमालिन्या नद्यास्तटे परमार्थवैदिक गुरुकुले नूतन वटूनामुप नयन संस्कारः शास्त्रविधिना सुसम्पन्नोऽ भवत्। अयं महोत्सवः संस्कृत भारत्याः संस्थाया स्तत्त्वावधाने समायोजितः। अस्य पावन स्यानुष्ठानस्य सञ्चालनं गुरुकुलस्य प्रधानाचार्येण नौटियालमनमोहनेन कृतम्। अस्मिन् मङ्गलावसरे पूज्यगुरु महाराजाश् िचदानन्द मुनयः सर्वेभ्यो ब्रह्मचारिभ्यो गुरुमन्त्रं प्राददुः तेषां जीवने गुरुमन्त्रस्य महत्त्वं च विस्तरेण प्राकाशयन्। सनातनधर्मे वर्णितानां चतुर्णाम् आश्रमाणां गरिमाणं वर्णयन्तः ते विशेषेण ब्रह्मचर्या श्रम स्यादर्शेषु अनुशासने च बलं ददुः। अभिभावका नाम् आचार्याणां च पवित्रे सान्निध्ये सम्पन्नस्यैतस्य संस्कारस्यानन्तरं संस्कृत भाषाया गौरवं महत्त्वं च प्रकाशयितुं विविधाः कार्यक्रमा आयोजिताः। संस्कृत भारत्या मार्ग दर्शनेन छात्रैः श्रीमद्भगवद्गीतायाः श्लोकाः सुमधुरं समुच्चारिताः। ततः परं ब्रह्मचारिभिः संस्कृत भारत्या विभाग सह संयोजकेन मैन्दोला कुलदीपेन सह रेलगानं सरसा भाषा संस्कृतम् इत्यादीनि गीतानि भावपूर्णमगायन् येन समग्रं वातावरणं संस्कृतमयं सञ्जातम्। गुरुकुलस्य पूर्व प्रधानाचार्यः कुकरेति रमाकान्तः स्वसम्बोधनेऽकथयत् यत् संस्कृतं सर्वासां भाषाणां जननी अस्ति अस्याः संरचना च अतीव वैज्ञानिकी तर्कसङ्गता च वर्तते। गैप्स नाम्न्याः संस्थायाः संस्थापकः काला महोदयो मनमोहनः बालकान् आधुनिक वैज्ञानिक दृष्ट्या संस्कृतभाषाया वैशिष्ट्यानि उपयोगितां च विषये प्रेरकां वार्ताम् अश्रावयत्। अस्मिन्कार्यक्रमे विद्यालयस्य आचार्याः सुभाषः रावतश्च विभाग संयोजकः ध्यानी पज्र्जः नैथानी सिद्धार्थः रावत शुभमः इत्याद योऽनेके मान्याः जनाः समुपस्थिता आसन्। सम्पूर्णेऽस्मिन्नायोजने अध्यात्म संस्कार भाषा प्रेम्णा मद्भुतः सङ्गमः दृष्टः येन विश्व संस्कृत दिवसस्य आयोजनमिदं वस्तुतः सार्थकं सञ्जातम्