संसद देशं निराशं करोति, मानसूनसत्रं कोलाहलेन प्रभावितम्

आनन्द शुक्ल:। विश्वस्य बृहत्तमस्य लोकतन्त्रस्य संसदः पुनः एकवारं देशं निराशं कृतवती अस्ति। २१ जुलैतः २१ अगस्तपर्यन्तं संसदस्य मानसूनसत्रे कार्यं न्यूनं, कोलाहलः च अधिकः अभवत्। लोकसभायां केवलं ३७ घण्टाः, राज्य सभायां च ४१ घण्टाः १५ मिनिट् च कार्यं कृतम्। करदातृणां कष्टेन अर्जितधनेन चालिते संसदे कोलाहलः कदापि सुखदः इति वक्तुं न शक्यते। मानसून-सत्रं कठिन-आव्हानानां छायायां अभवत्, तथापि संसदे एतत् न दृश्यते स्म यत् सांसदाः देशस्य आव्हानानां विषये अवगताः आसन् यथासाधारणं कोलाहलस्य मध्ये सर्वकारः स्वस्य विधायिक कार्यं सम्पन्नं कर्तुं सफलः अभवत्, परन्तु संसदीयकार्यवाहीनां दृष्ट्या लोकसभायां ८३ घण्टाः, राज्यसभायां ७३ घण्टाः च कोलाहलेन नष्टाः अभवन् यदि संसदस्य कार्यवाहीयां व्ययः पश्यामः तर्हि कोलाहलकारणात् २०४ कोटिरूप्य काधिकं व्ययम् अभवत्। अस्माकं सांसदाः ‘न कार्यं, न वेतनम’ इतिनैतिकतां कदापि न दर्शयिष्यन्ति इति निश्चितम्।
पहलगाम-नगरे आतज्र्वादीनां आक्रमणं, तस्य प्रतिक्रिया रूपेण ऑपरेशन सिन्दूर-इत्यस्य जटिलचुनौत्यस्य छायायां आयोजिते मानसूनसत्रे, युद्धविरामस्य श्रेयः ग्रहीतुं ट्रम्पस्य अनन्तं व्यङ्ग्यं, स्वेन कृतस्य शुल्कयुद्धस्य च श्रेयः, संसदः राष्ट्रहितात् विमुखः भूत्वा दलराजनीतेः बन्धकः भवितुं च देशस्य विरुद्धं अपराधः अस्ति।
संसदतः अपेक्षितं आसीत् यत् एतत् सर्वेषु विषयेषु गम्भीर चर्चाद्वारा देशस्य मार्गदर्शनं करिष्यति यदा सः स्वसंवैधानिक भूमिकां निर्वहति, परन्तु सम्पूर्णं सत्रं दल राजनीत्याः प्रेरितस्य आरोपानाम्, प्रति आरोपाणां च शिकारस्य, कोलाहलस्य च शिकारः अभवत् प्रायः विरोधः एव कोलाहलं जनयति, परन्तु कार्यस्य विषये कोलाहलस्य वर्धमानस्य प्रवृत्तेः उत्तरदायी कोऽपि पक्षः न भवितुम् अर्हति। यदि आतज्र्वादः, ऑपरेशन सिन्दूर इत्यादिषु राष्ट्रिय सुरक्षा सम्बद्धेषु विषयेषु अस्माकं संसदीय चर्चायां दिशा दलराजनीत्या निर्धारिता भवति तर्हि वर्तमानराजनीतेः स्थितिः, दिशा च इति विषये बहु किमपि वक्तुं न अवशिष्टम् अस्ति। बहुदलीय प्रजातन्त्रं वयं चिनोमः। अतः दलविभाजनं नीतिभेदश्च स्वाभाविकः। तस्य अपि आदरः करणीयः। सत्तापक्षस्य विपक्षस्य च स्वकीया भूमिकाः सन्ति, परन्तु ते सर्वदा परस्परं विरोधे एव तिष्ठन्ति इति न आवश्यकम्। विपक्षः सत्ताधारी दलस्य कार्यप्रणालीं प्रति निगरानीयतां स्थापयितव्यः, आवश्यकता चेत् तत् अपि स्थगयितव्यं, परन्तु संविधानं संसदीयप्रजातन्त्रं च राष्ट्रहितस्य जनहितस्य च विषयेषु द्वयोः मध्ये सहमतिः समन्वयः च अपेक्षन्ते, यत् अन्तिमेषु दशकेषु अस्माकं राजनीतिषु लुप्तम् अस्ति। कटुसत्यं तु एतत् यत् पक्षद्वयं मनसि, वचनं, कर्म च परस्परं भूमिकां स्वीकुर्वितुं न शक्तवन्तौ। देशस्य प्राचीन तमः दलः काङ्ग्रेसः दशकस्य अनन्तरम् अपि इदानीं भाजपा सत्तायां वर्तते, सा च विपक्षे अस्ति इति न स्वीकुर्वति इव दृश्यते। अपरपक्षे सर्वविधं कलज्र्तिं विद्रोही च काङ्ग्रेस-सदस्यान् आलिंगयन् अपि भाजपा काङ्ग्रेस-मुक्त-भारतस्य स्वप्ने जीवति, यदा तु लोकसभायां ९९ सांसदान् विहाय काङ्ग्रेसस्य त्रयेषु राज्येषु सर्वकाराणि अपि सन्ति।
एतस्याः वास्तविकतायाः सह राष्ट्रहितात् जनहितात् च विमुखी करणस्य परिणामः अस्ति यत् ऑपरेशन सिन्दूर, युद्ध विराम इत्यादिषु संवेदनशीलविषयेषु अपि सत्ताधारी दलं विपक्षं च स्वस्वराजनैतिकविषयान् तीक्ष्णं कुर्वन्तः दृश्यन्ते। न सम्भवति यत् सत्तापक्षः यत् उत्तरं विपक्षः श्रोतुम् इच्छति तत् एव उत्तरं ददाति। न च सम्भवति यत् विपक्षः सत्तापक्षस्य उत्तरं प्रवचनवत् शृणोति, भक्तः भूत्वा। जटिलविषयेषु दल राजनीत्याः उपरि उत्तिष्ठन् सहमतिः समन्वयः च आवश्यकः।
पूर्वं बहवः अवसराः अभवन्, यदा सत्ताधारी दलं विपक्षं च दलभेदात् उपरि उत्थाय देशस्य जनहिताय च सहमति-समन्वयस्य परिपक्वतां दर्शयति स्म, परन्तु कदाचित् तदा तादृशी कटुता नासीत। अधुना दलराजनीतिः एकप्रकारस्य व्यक्तिगतवैरस्यरूपेण परिणता इव दृश्यते। अस्य परिणामः अस्ति यत् विपक्षः निर्वाचितसर्वकारस्य स्थाने सत्तापक्षं ताना शाहं पश्यति, सत्तापक्षः च विपक्षं राष्ट्रविरोधिरूपेण पश्यति । अस्य प्रिज्मस्य स्वकीयाः सीमाः सन्ति, ये निरन्तरं उजागरिताः सन्ति, तस्य मूल्यं देशः अपि ददाति। कार्या पेक्षया अधिकं कोलाहलं जनयितुं प्रवृत्तिः सर्वथा अतिश योक्तिः नास्ति। यदि अस्मिन् वर्षे बजटसत्रं अपवादरूपेण मन्यामहे तर्हि गतवर्षस्य शिशिरसत्रे अपि संसदस्य वर्चस्वस्य प्रति अत्यन्तं संवेदनशीलाः अस्माकं प्रतिनिधिः कार्यापेक्षया अधिकं कोलाहलं जनयन्तः दृष्टाः।
लोकसभानिर्वाचने भाजपायाः बहुमतं वंचितं इति तथ्यं दृष्ट्वा उत्साहितः विपक्षः संसदस्य प्रथमसत्रे आक्रामकः इति भासते स्म। ततः हरियाणा-महाराष्ट्रयोः भाजपायाः विजयेन सह सः उत्साहः वाष्पितः भूत्वा सत्ताधारी दलस्य आक्रामकता पुनः आगता। केषुचित् विषयेषु विवादाः अप्रत्याशिताः न भवन्ति, परन्तु शिष्टाचारस्य सीमां लङ्घनं स्वीकुर्वितुं न शक्यते। आक्षेपार्हभाषा, परस्परं प्रति व्यवहारः च इदानीं सामान्यः जातः। गतसत्रे विषयाः धक्काय, धक्कायन्ते च।
भाजपायाः आरोपः अस्ति यत् संसदे विरोधप्रदर्शने विपक्षनेता राहुलगान्धी स्वसांसदान् धक्कायति स्म, यस्मिन् तस्याः सांसदद्वयं प्रतापसारङ्गी, मुकेशराजपूतः च घातितः। अस्मिन् प्रकरणे राहुलस्य विरुद्धं षट् धाराभिः प्राथमिकी कृता। एप्रिलमासे पहलगामनगरे २६ निर्दोषपर्यटकानाम् धर्मं पृष्ट्वा निर्ममहत्यायाः अनन्तरं सर्वदलैव्ाâतायाः आशाः उत्पन्नाः यत् सम्भवतः अस्माकं राजनीतिः राष्ट्रहितविषयेषु दलसंकीर्णतां दूरीकर्तुं परिपक्वतां प्राप्नोति, परन्तु तस्याः भङ्गाय बहुकालं न व्यतीतवान्। सुरक्षाचूकानां उत्तरदायित्वस्य आग्रहेण युद्ध विरामस्य शर्तानाम् प्रकटीकरणेन च आरब्धा राजनीतिः चीन देशाय भूमिं समर्पयितुं १९७१ तमे वर्षे पाकसैन्यबन्दीनां मुक्तिं च पीओके पुनः न गृहीत्वा गैरजिम्मेदारारोपान् प्रति आरोपान् च प्राप्तवान् यदि मानसूनवृष्ट्या देशे विनाशः भवति तर्हि संसदस्य मानसूनसत्रे सत्ताधारीपक्षस्य विपक्षस्य च मध्ये वर्धिता कटुता अपि लोकतन्त्राय शुभलक्षणं न भवति। संकटचिह्नं प्राप्तुं पूर्वं सावधानं भवितुं बुद्धिमान्।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 2 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page