
नवदेहली। संयुक्तराष्ट्र सङ्घस्य सहस्राणि जनाः शीघ्रमेव स्वकार्यं त्यक्तुं शक्नुवन्ति। संयुक्तराष्ट्रसङ्घस्य सचिवालयः स्वस्य ३.७ अरब डॉलरस्य बजटस्य २० प्रतिशतं कटौतीं कर्तुं, प्रायः ६,९०० कार्य स्थानेषु कटौतीं कर्तुं च सज्जः अस्ति। अमेरिका देशेन उत्पन्नस्य आर्थिक संकटस्य मध्ये एषः निर्देशः आगतः इति वदामः। संयुक्त राष्ट्रसङ्घः अमेरिका देशस्य कियत् धनं ऋणी अस्ति राष्ट्रपति डोनाल्ड ट्रम्पस्य कार्यकाले अमेरिकी विदेश सहायतायां कटौतीयाः अतिरिक्तं संयुक्तराष्ट्र सङ्घस्य मानवीय संस्थानां क्षतिः अभवत्, अमेरिका देशः संयुक्तराष्ट्र सङ्घस्य वित्तवर्षस्य कृते प्रायः १.५ अब्ज डॉलरं ऋणी अस्ति। अस्य कृते नियन्त्रकः चन्द्रमौली रमानाथनः अमेरिकी-विफलतायाः उल्लेखं न कृतवान् । सः अवदत् यत् मार्चमासे आरब्धस्य समीक्षायाः भागः अस्ति यत् एतानि कटौतीनि इति। कदा कटौतिः आरभ्यते रामनाथन् अवदत् यत्, ‘संयुक्तराष्ट्रसङ्घः एकविंशति शतकस्य समर्थनस्य, मानव दुःखानां न्यूनीकरणस्य, सर्वेषां कृते उत्तमजीवनस्य भविष्यस्य च निर्माणस्य उद्देश्यं प्रति सत्यं भवतु इति सुनिश्चित्य एषः महत्त्वाकांक्षी प्रयासः अस्ति।’ सः अपि अवदत् यत्, ‘आक्रामक काल रेखाभिः स्वीकृतस्य अस्य सामूहिक प्रयासस्य कृते भवतः सहकार्यं गणयामि’ इति। कर्मचारिणां स्थानान्तरणस्य विषये चर्चा वयं भवद्भ्यः वदामः यत् कार्यकटाहः जनवरीमासस्य प्रथमदिनात् आरभ्य प्रभावी भविष्यति, यत् अग्रिमस्य बजटचक्रस्य आरम्भः अस्ति। तस्मिन् एव काले अस्मिन् मासे संयुक्त राष्ट्रसङ्घस्य राज नयिकानां कृते सार्वजनिक सम्मेलने महासचिवः एण्टोनियो गुटेरेस् इत्यनेन उक्तं यत् सः एकं प्रमुखं परिवर्तनं विचारयति यत् प्रमुखविभागानाम् विलयं कृत्वा विश्वे संसाधनानाम् स्थानान्तरणं करिष्यति।
‘आतज्र्वादिनः मृत्योः विषये भवन्तः किमर्थं दुःखं प्रकटितवन्तः…’ इति शशि थरूरः कोलम्बिया-सर्वकाराय दर्पणं दर्शितवान्-भारतस्य सप्तसु सर्वदल प्रतिनिधिमण्डलेषु एकस्य नेतृत्वं कुर्वन् काङ्ग्रेस-सांसदः शशि-थरूरः सम्प्रति कोलम्बिया-राजधानी-बोगोटा-नगरे अस्ति। अत्र सः आतज्र्वादविरुद्धं भारतेन संचालितस्य ऑपरेशन सिन्दूरस्य विषये सूचनां साझां करोति अस्मिन् काले थरूरः कोलम्बिया-सर्वकारस्य प्रति किञ्चित् अप्रसन्नतां प्रकटितवान्, कोलम्बिया-सर्वकारस्य प्रतिक्रियायाः विषये वयं किञ्चित् निराशाः इति च अवदत् ।.
कोलम्बिया-सर्वकारं कोणं कृतवान्-सः अवदत् यत् पाकिस्ताने आतज्र्वादीनां आधारेषु भारतेन आक्रमणे मृतानां जनानां विषये कोलम्बिया-सर्वकारेण शोकं प्रकटितम्, सम्भवतः स्थितिः पूर्णतया न अवगतवती। बोगोटानगरे पाकिस्तानस्य आतज्र्वादी मुखं उजागरयन् सः अवदत् यत् पाकिस्तानस्य ८१ प्रतिशतं रक्षासाधनं चीनदेशात् आगच्छति इति वयं सम्यक् जानीमः। रक्षा अतीव उदारशब्दः, वस्तुतः पाकिस्तानस्य रक्षायाः सैन्यसाधनं न भवति पाकिस्तानदेशः उजागरः अभवत् एतेषु अधिकांशं उपकरणं पाकिस्तानेन न तु स्वरक्षाय अपितु आक्रमणाय उपयुज्यते इति सः अवदत्। अस्माकं युद्धं तेषां सह अस्ति ये अस्माकं विरुद्धं आतज्र्वादं प्रवर्तयन्ति। अस्माकं समीपे ठोसप्रमाणानि सन्ति’।
काङ्ग्रेस-सांसदः अवदत् यत् भारतस्य कृते अवगमनं बहु महत्त्वपूर्णम् अस्ति तथा च भारतं यथार्थतया विश्वे रचनात्मकप्रगतेः बलं जातम्। सः अवदत् यत् अन्ये सर्वकाराः आतज्र्वादिनः आश्रयं प्रदातुं ये जनाः तत् त्यक्तुं प्रार्थयिष्यन्ति इति आशास्महे। थरूर् इत्यनेन उक्तं यत् यथा वयं पूर्वं उक्तवन्तः, अस्माकं समीपे ठोससाक्ष्याणि सन्ति तथा च यदा पहलगाम् इत्यत्र आक्रमणं जातम् तदा द रेजिस्टेंस प्रâण्ट् इति आतज्र्वादीसङ्गठनेन तस्य उत्तरदायित्वं गृहीतम्। एषा संस्था पाकिस्तानस्य मुरिड्के-नगरस्य लश्कर-ए- तैबा-संस्थायाः एकैकः अस्ति। शशि थरूर् इत्यनेन उक्तं यत् वयं कोलम्बियादेशे अस्माकं मित्राणि वदामः यत् आतज्र्वादिनः प्रेषयन्तः विरोधं कुर्वतां च मध्ये समानता न भवितुम् अर्हति इति। तथा आक्रमण कर्तृणां रक्षकाणां च समाने तुलायां तौलितुं न शक्यते सः अवदत् यत्, ‘वयं केवलं आत्मरक्षायाः अधिकारस्य प्रयोगं कुर्मः तथा च यदि अस्मिन् विषये किमपि दुर्बोधं भवति तर्हि वयं तत् स्वच्छं कर्तुं सज्जाः स्मः। पाकिस्ताने भारतस्य सैन्यकार्याणि, इत्यत्र च विस्तृतानि सूचनानि कोलम्बिया-सर्वकारेण सह साझां कर्तुं वयं प्रसन्नाः भविष्यामः।