बरेली। वार्ताहर:। संभागीय आयुक्त श्री भूपेन्द्र एस.चौधरी महाभागस्य अध्यक्षतायां संभागीय समीक्षा संगोष्ठी आयोजिता। संगोष्ठ्यां विभागीय योजनानां, स्वास्थ्यसेवानां, गोसंरक्षणस्य च प्रगतेः विषये विशेषः बलं प्रदत्तम। बरेली जनपदस्य विकास भवनस्य सभागारे आयोजिते संगोष्ठ्यां मण्डलस्य सर्वेषु जनपदेषु (बरेली, बदाउन, पीलीभीत, शाहजहानपुर च ) प्रमुख योजनानानां विकास कार्याणां च च प्रगतेः सम्यक् समीक्षा कृता।






