
नवदेहली। राष्ट्रीय स्वयंसेवक संघस्य प्रमुखः मोहन भागवतः शुक्रवासरे अवदत् यत् राष्ट्रीयस्वयंसेवकसंघस्य मूलविचारः स्वतन्त्रता एव। यदि Rएए एकस्मिन् शब्दे वर्णितं भवति तर्हि ‘अन्तर्गता’ इति स्यात्। भागवत उवाच-संघस्य उद्देश्यं सम्पूर्णं हिन्दुसमाजं स्वामित्वस्य स्नेहस्य च सूत्रे बन्धनं भवति। एतेन सह हिन्दुसमाजः अपिअस्यस्वामित्वस्य सूत्रे समग्रं जगत् बद्धुं उत्तरदायित्वं स्वीकृतवान् अस्ति। आरएसएस प्रमुख भागवत पुणे में आयुर्वेदाचार्य स्वर्गीय वैद्य पी.वाई. पशूनां तुलने मनुष्याणां बुद्धिः भवति। यदि सः बुद्धेः सम्यक् उपयोगं करोति तर्हि सः श्रेष्ठः भवितुम् अर्हति, परन्तु यदि सः समानबुद्धेः दुरुपयोगं करोति तर्हि सः अपि दुर्गतिम् अपि भवितुम् अर्हति। मनुष्यस्य दुष्टात् केवलं स्वामित्वं स्नेहं च निवारयति।’प्रतिदानम’ इति शब्दः अद्यत्वे आङ्ग्लभाषायां फैशनं जातम्, परन्तु भारते एषा भावना बहुकालात् एव अस्ति। भागवतः अवदत् यत् संघः उपदिशति यत् यदि कोऽपि भवतः प्रति स्नेहं दर्शयति तर्हि भवद्भिः अपि तथैव स्नेहः करुणा च दर्शयितव्या।संघः किं करोति। अस्मिन् हिन्दुजनानाम् आयोजनं भवति। एतत् वर्धमानं सापेक्षता भावं अधिकं दृढं कर्तव्यं यतः समग्रं जगत् अस्मिन् उपरि धावति। सर्वेषां संयोजकं साधारणसूत्रं ज्ञातुं वास्तविकं एकता भवति। आरएसएस शताब्दी समारोहः २६ अगस्ततः आरभ्यते आरएसएस शतशः हिन्दुसम्मेलनैः सामुदायिक समागमैः च स्वस्य शताब्दी वर्षम् आयोजयितुं गच्छति। यत् देशे सर्वत्र आयोजितं भविष्यति। अक्टोबर्-मासस्य द्वितीये दिने विजय दशमी-दिने अखिल भारतीय-योजना कृता अस्ति, आरम्भः २६ अगस्त-दिनाङ्के दिल्ली-नगरे मोहन-भागवतस्य त्रिदिवसीय-व्याख्यान-मालायां भविष्यति, तदनन्तरं मुम्बई-बेङ्गलूरु-कोलकाता-नगरेषु एतानिव्याख्यानानि आयोज्यन्ते। भारतस्य शक्तिशालिनः भवितुंअन्यःविकल्पःनास्ति।वयं सर्वसीमासु दुष्टबलानाम् दुष्टतां पश्यामः। भागवतः हिन्दुसमाजं प्रति आह्वानं कृतवान् यत् भारतीयसेना एकीकृत्य सुदृढां कुर्वन्तु, येन बहवः शक्तिः एकत्र आगत्य अपि तां पराजयितुं न शक्नुवन्ति। भागवतः उक्तवान्-कृषि-औद्योगिक-वैज्ञानिक-क्रान्तयः समाप्ताः। इदानीं विश्वे धार्मिकक्रान्तिः आवश्यकी भारतेन मार्गं दर्शयितव्यं भविष्यति।