
आनन्द शुक्ल:। राष्ट्रीयस्वयंसेवकसंघस्य स्थापना एकशतकं पूर्णं कर्तुं प्रवृत्ता अस्ति। एषः न केवलं आत्म निरीक्षणस्य अवसरः अपितु भविष्यस्य दिशानिर्णयस्य अपि अवसरः अस्ति। अस्मिन् सन्दर्भे संघप्रमुखः मोहनभागवतः नूतनदिल्लीनगरस्य विज्ञानभवने क्रमशः त्रयः दिवसाः यावत् स्वविचारं प्रकटितवान्। तस्य वचने अतीतस्य विश्वासः अपि च भविष्यस्य चिन्ता अपि आसीत्। त्रिदिवसीयकार्यक्रमे संघप्रमुखः मोहनभागवतः न केवलं संस्थायाः अतीतानां उपलब्धीनां च समीक्षां कृतवान्, अपितु भविष्यस्य रूप रेखायाः, समकालीन प्रश्नानां च उत्तराणि अपि दत्तवान्। भागवतस्य वक्तव्ये एतत् तथ्यं केन्द्रितम् आसीत् यत् संघः केवलं सामाजिक सांस्कृतिक सङ्गठनम् एव नास्ति, अपितु भारतीय समाजस्य विकासे, संतुलने, दिशानिर्धारणे च भागीदारः अस्ति। एतदतिरिक्तं प्रायः एषः प्रश्नः उद्भवति यत् भाजपायाः राजनीतिः आरएसएसस्य मार्गदर्शनं च एकस्यैव मुद्रायाः पक्षद्वयम् अस्ति। परन्तु भागवतः स्पष्टीकरोति यत् ‘वयं अस्माकं शाखायां विशेषज्ञाः स्मः, ते सर्वकारस्य संचालने निपुणाः। वयं सुझावः दातुं शक्नुमः, निर्णयः तेषां एव।’ यदि दृश्यते तर्हि एतत् वचनं राजनैतिकहस्तक्षेपस्य आशज्रं निराकृत्य संघस्य भूमिकां वैचारिकमार्गदर्शने एव सीमितं इति वर्णयति। ‘यदि अस्माभिः निर्णयः कृतः स्यात् तर्हि भाजपा-अध्यक्षस्य निर्वाचने किमर्थम् एतावत् विलम्बः स्यात्-एषा टिप्पण्या संघस्य सत्तायाः च सम्बन्धस्य विषये रोचकं सन्देशं ददाति। अपि च, संघप्रमुखेन स्पष्टतया उक्तं यत्, समाजस्य वंचितवर्गाः एव तावत्पर्यन्तं आरक्षणस्य समर्थनं निरन्तरं करिष्यति, यत् तेभ्यः विशेषावसरानाम् आवश्यकता नास्ति इति। सः जाति-आधारित-विभागान् अप्रासंगिकम् इति उक्तवान्, ‘ऊर्ध्वस्थाः हस्तान् प्रसारयन्तु, अधः ये च अग्रे गन्तुं प्रयतन्ते’ इति अवदत्। एषः दृष्टि कोणः भारतीय समाजस्य अन्तः असमानतायाः सेतुबन्धनार्थं संघीय पद्धतिं प्रस्तौति। अपि च भागवतस्य ‘प्रत्येकपरिवारस्य कृते त्रीणि बालकानि’ इति वचनं जनसंख्यानियन्त्रणविमर्शे नूतनं मोडं आनयति। सः अवदत् यत् २.१ इति औसत जन्मदरः व्यावहारिकरूपेण त्रयः बालकाः इति द्रष्टव्यम् इति । परन्तु तत्सहकालं सः संतुलनस्य, संसाधनप्रबन्धनस्य च आवश्यकतायाः विषये अपि बलं दत्तवान्। अपि च धर्मं व्यक्तिगत परिचयः इति वर्णयन् सः अवदत् यत् ‘किमर्थं हिन्दु मुस्लिमयोः एकीकरणस्य चर्चा, ते पूर्वमेव एकाः सन्ति – भारतीयाः।’ भागवतः अपि स्पष्टं कृतवान् यत् इस्लाम धर्मः भारते एव तिष्ठति, तस्य समाप्तिः भवेत् इति कोऽपि हिन्दुः चिन्तयितुं न शक्नोति। परन्तु सः स्थानानां मार्गाणां च नामकरणं आक्रमणकारिणां नामकरणं कृत्वा आपत्तिं कृतवान्, प्रेरणादायकानां व्यक्तित्वानां नामकरणं च सुझावम् अयच्छत्-यथा डॉ. ए.पी.जे. अवैधप्रवासं, बलात् धर्मान्तरणं च जनसांख्यिकीय-असन्तुलनस्य मूलकारणम् इति अपि सः वर्णितवान्। सः तर्कयति स्म यत् नागरिकाः – हिन्दुः वा मुस्लिमः वा-रोजगारं अवसरं च प्राप्नुयुः, परन्तु अवैध प्रवासिनः न। एषः उपायः राष्ट्रहितस्य मानवतायाः च सन्तुलनं प्रतिबिम्बयति। तदतिरिक्तं भागवतः कृत्रिमबुद्धेः आधुनिक प्रौद्योगिक्याः च अवसरानां धमकीनां च चर्चां कृत्वा अवदत् यत् ‘प्रौद्योगिक्याः स्वामी मानवः भवेत्, न तु प्रौद्योगिक्याः मनुष्यस्य भाग्यस्य निर्णयः कर्तव्यः’ इति शिक्षा केवलं सूचनाराशिः न भवेत् अपितु मानवविकासस्य साधनं भवेत्। सः एतानि वस्तूनि नूतनशिक्षानीतौ समावेशयितुं आवश्यकतां बोधयति स्म। अमेरिकनदबावस्य पृष्ठभूमितः सः अवदत् यत् अन्तर्राष्ट्रीयव्यापारः आवश्यकः, परन्तु दबावेन मैत्री प्रफुल्लितुं न शक्नोति। आत्मनिर्भरतायाः परस्पर निर्भरतायाः च मध्ये सन्तुलनं निर्मातुं भारतस्य विदेशनीतेः आधारः भवेत्। यदि दृष्टं तर्हि मोहनभागवतस्य एतत् वचनं संघस्य शतवर्षयात्रायाः पुरतः शतवर्षाणां झलकं प्रस्तुतं करोति। एषा यात्रा न केवलं संगठनस्य, अपितु भारतीय समाजस्य अपि अस्ति-यत्र परम्परां आधुनिकतां च, अध्यात्मं विज्ञानं च, सामाजिकन्यायं राष्ट्रहितं च संयोजयितुं प्रयत्नः भवति। भागवतस्य सन्देशः स्पष्टः अस्ति – राजनीतितः दूरं धारयन् वैचारिकमार्गदर्शनं, समाजस्य वंचितवर्गस्य उत्थानार्थं प्रतिबद्धता, प्रौद्योगिक्याः शिक्षायाश्च नूतनयुगे भारतीयदृष्टेः समावेशः तथा च वैश्विकस्तरस्य स्वनिर्भरस्य किन्तु सहकारी भारतस्य दृष्टिः। परन्तु संघस्य शताब्दी न केवलं संस्थायाः यात्रा एव, अपितु भारतीयसमाजस्य विकासस्य परिवर्तनस्य च साक्षी अपि अस्ति। मोहनभागवतस्य सन्देशः आसीत् यत् आगामिषु कालेषु राजनीतितः परं समाजे राष्ट्रनिर्माणे च संघः भूमिकां निर्वहति एव। प्रश्नः अस्ति यत् भागवतेन यत् समन्वयः आधुनिकदृष्टिः च दर्शिता, तया सह आगामिनां पीढीनां संयोजनं कर्तुं संघः समर्थः भविष्यति वा? यदि आम्, तर्हि संघस्य द्वितीयशतकं न केवलं भारते, अपितु समग्रे विश्वे अपि स्वस्य प्रासंगिकतां नूतनानां ऊर्ध्वतां प्राप्तुं शक्नोति।