श्वः आरभ्य ५ राष्ट्राणां भ्रमणं कुर्वन् पीएम मोदी-प्रथमवारं घाना, नामिबिया, त्रिनिदाद् च भ्रमणं करिष्यति; ब्राजील्-देशे ब्रिक्स-शिखरसम्मेलने अपि भागं ग्रहीष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जुलाई २ तः १० जुलैपर्यन्तं पञ्चदेशानां भ्रमणं करिष्यति।एतेषु पञ्चसु देशेषु त्रयेषु देशेषु घाना, त्रिनिदाद एण्ड् टोबैगो, नामिबिया च प्रथमवारं पीएम मोदी भ्रमणं करिष्यति।
एतत् भ्रमणं घानादेशात् आरभ्यते। तदनन्तरं सः त्रिनिदाद्-टोबैगो-देशं, अर्जेन्टिना-देशं, ब्राजील्-देशं च गमिष्यति। ब्राजील्देशे ब्रिक्स-शिखरसम्मेलने भागं गृहीत्वा मोदी नामिबियादेशं प्राप्स्यति।पीएम-महोदयस्य घाना-देशस्य यात्रायां भारतं टीका-केन्द्रस्य निर्माणे साहाय्यं करिष्यति येन तत्रत्याः स्वास्थ्य-अन्तर्गत-संरचना सुदृढाः भवितुम् अर्हन्ति। घानादेशः सम्प्रति आर्थिकसंकटस्य सामनां कुर्वन् अस्ति, सङ्घस्य परिस्थितौ सुधारं कुर्वन् अस्ति। पीएम मोदी घाना देशस्य संसदं तत्रत्यानां प्रायः १५,००० भारतीय मूलजनानाम् अपि सम्बोधनं करिष्यति। द्वयोः देशयोः मध्ये प्रायः २४ सहस्रकोटिरूप्यकाणां व्यापारः अस्ति। भारतेन एतावता घानादेशे प्रायः १६ सहस्रकोटिरूप्यकाणां निवेशः कृतः। भारतीयः पीएम २५ वर्षाणाम् अनन्तरं त्रिनिदादस्य भ्रमणं करिष्यति
घानादेशस्य अनन्तरं प्रधानमन्त्री त्रिनिदाद् टोबैगोदेशं गमिष्यति। तत्र प्रधानमन्त्रिणः प्रथमा यात्रा भविष्यति तथा च १९९९ तमे वर्षस्य अनन्तरं भारतीय प्रधान मन्त्रिणःप्रथमा द्विपक्षीययात्रा भविष्यति।अस्य अनन्तरं प्रधानमन्त्री अर्जेन्टिनादेशं गत्वा राष्ट्रपतिं जेवियर माइले इत्यनेन सह मिलति। ब्राजील्-देशे प्रधानमन्त्री ५ जुलैतः ८ जुलैपर्यन्तं ब्रिक्स-शिखरसम्मेलने भागं गृह्णीयात्। एतत् शिखर सम्मेलनं भारतस्य कृते महत्त्वपूर्णं यतः एतत् विकासशील देशानां परस्परसहकार्यस्य वैश्विक विषयाणां च विषये चर्चां करोति । भ्रमणस्य अन्तिमपदे प्रधानमन्त्री मोदी नामिबिया देशं गमिष्यति। पीएम मोदी प्रथमवारं नामिबिया देशं गमिष्यति प्रधानमन्त्रिणः नामिबियादेशस्य एषा प्रथमा यात्रा भविष्यति, २७ वर्षाणाम् अनन्तरं भारतीय प्रधानमन्त्री तत्र भ्रमणं कुर्वन् अस्ति। अस्मिन् काले प्रधानमन्त्री नामिबियादेशस्य राष्ट्रपतिः नेतुम्बो नन्दी-नडैत्व इत्यनेन सह मिलित्वा संसदं सम्बोधयिष्यति। नामिबियादेशे प्रधानमन्त्री भारतस्य एकीकृत भुगतानान्तर फलकं कार्यान्वितुं सम्झौतां अग्रे गृह्णीयात्, येन डिजिटल भुगतान क्षेत्रे द्वयोः देशयोः सहकार्यं वर्धते। नामिबिया खनिजैः समृद्धः देशः अस्ति, अतः द्वयोः देशयोः मध्ये महत्त्वपूर्ण खनिजानां व्यापारस्य निवेशस्य च विषये चर्चा अपि भविष्यति। अस्य भ्रमणस्य उद्देश्यं राजनैतिक-आर्थिक-सम्बन्धानां सुदृढीकरणम् अस्ति अस्य सम्पूर्णस्य भ्रमणस्य उद्देश्यं भारतस्य एतैः देशैः सह राजनैतिक-आर्थिक-तकनीकी-सम्बन्धं सुदृढं कर्तुं वर्तते, येन भारतस्य वैश्विक-दक्षिण-नीतेः अन्तर्गतं आप्रिâका-लैटिन-अमेरिका-देशैः सह सहकार्यं वर्धयितुं शक्यते। विदेश मन्त्रालयेन उक्तं यत् प्रधानमन्त्रिणः एषा यात्रा द्विपक्षीय साझेदारीम् अधिकं सुदृढां करिष्यति तथा च भारत-आप्रिâका-योः सम्बन्धं नूतन-उच्चतां प्रति नेष्यति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 5 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page