
प्रयागराज:। वार्ताहर:। श्री मनकमेश्वर महादेव मन्दिरे सावन मासस्य सज्जता विषये समीक्षा सभा आयोजिता। अस्मिन् काले सावनमासे मन्दिरे पूजायाः अभिषेकस्य च नियमाः अनुमोदिताः। मन्दिरे पूजाकाले, संस्कारेषु च भक्तानां वेषसंहिता अनुसृत्य अधुना पुरोहितैः गुटखा, पान, तम्बाकू इत्यादीनां सेवनविषये अपि कठोरनियमाः कृताः सन्ति। अस्य अन्तर्गतं पूजा-संस्कार-समये कस्यापि पण्डितस्य गुटखा-पान-तम्बाकू-भक्षणस्य निषेधः भविष्यति । न अनुवर्तते पण्डितः मासं यावत् बहिष्कृतः भविष्यति। तस्मै पश्चात्तापस्य अवसरः दीयते। पूजाकाले यदि पुनः एवं करोति तर्हि सः नित्यं मन्दिरात् बहिष्कृतः भविष्यति। भक्तानाम् अपि एषः नियमः प्रवर्तते। महन्तब्रह्मचारी श्रीधरानन्दमहाराजः उक्तवान् यत् पूजाकाले पण्डितानां कृते पान-गुटखा-तम्बाकू-सेवनं निषिद्धं भविष्यति, यतः अस्य कारणात् मन्त्रजपः सम्यक् न भवति, पूजा च शुद्धा न भवति। आराधनसंस्कारेषु शास्त्रेषु नियमनिर्देशाः स्पष्टाः इति उक्तवान् । सर्वे सनातनाः तान् अनुसरणं कुर्वन्तु। नियमानुसरणं विना पूजाकर्मणां फलं न भवति। भवद्भ्यः वदामः यत् किञ्चित्कालपूर्वं भक्तानां वेषभूषा विषये निर्णयः अपि अस्मिन् सभायां पुनः स्पष्टः अभवत्। मनुष्याणां मन्दिरे धोतीधारणेन एव पूजा कर्तव्या भविष्यति इति उक्तम् आसीत। धोत्या सह शर्टं कुर्ता च धारयितुं शक्नुवन्ति। तथा च साडीं वा सलवारसूटं वा धारयित्वा एव स्त्रियः पूजां, संस्कारं च कर्तुं प्रवृत्ताः भविष्यन्ति ।पण्डितानां धोती कुर्ता च पूजा अपि कर्तव्या भविष्यति। भक्तानां वेषभूषा सावने प्रयोज्यः भविष्यति, भविष्ये अपि निरन्तरं भविष्यति। तेन सह सभायां स्पष्टीकृतं यत् सर्वे पूजाः संस्काराः च निर्धारितसमये एव करिष्यन्ति इति। तेषां निरीक्षणार्थं मन्दिरप्रशासनेन कश्चन व्यक्तिः नियुक्तः भविष्यति।