श्री मनकामेश्वर महादेव मन्दिरे पूजाकाले, पुरोहितैः गुटखा, पान, तम्बाकू इत्यादीनां सेवनविषये अपि कठोर नियमाः कृताः सन्ति

प्रयागराज:। वार्ताहर:। श्री मनकमेश्वर महादेव मन्दिरे सावन मासस्य सज्जता विषये समीक्षा सभा आयोजिता। अस्मिन् काले सावनमासे मन्दिरे पूजायाः अभिषेकस्य च नियमाः अनुमोदिताः। मन्दिरे पूजाकाले, संस्कारेषु च भक्तानां वेषसंहिता अनुसृत्य अधुना पुरोहितैः गुटखा, पान, तम्बाकू इत्यादीनां सेवनविषये अपि कठोरनियमाः कृताः सन्ति। अस्य अन्तर्गतं पूजा-संस्कार-समये कस्यापि पण्डितस्य गुटखा-पान-तम्बाकू-भक्षणस्य निषेधः भविष्यति । न अनुवर्तते पण्डितः मासं यावत् बहिष्कृतः भविष्यति। तस्मै पश्चात्तापस्य अवसरः दीयते। पूजाकाले यदि पुनः एवं करोति तर्हि सः नित्यं मन्दिरात् बहिष्कृतः भविष्यति। भक्तानाम् अपि एषः नियमः प्रवर्तते। महन्तब्रह्मचारी श्रीधरानन्दमहाराजः उक्तवान् यत् पूजाकाले पण्डितानां कृते पान-गुटखा-तम्बाकू-सेवनं निषिद्धं भविष्यति, यतः अस्य कारणात् मन्त्रजपः सम्यक् न भवति, पूजा च शुद्धा न भवति। आराधनसंस्कारेषु शास्त्रेषु नियमनिर्देशाः स्पष्टाः इति उक्तवान् । सर्वे सनातनाः तान् अनुसरणं कुर्वन्तु। नियमानुसरणं विना पूजाकर्मणां फलं न भवति। भवद्भ्यः वदामः यत् किञ्चित्कालपूर्वं भक्तानां वेषभूषा विषये निर्णयः अपि अस्मिन् सभायां पुनः स्पष्टः अभवत्। मनुष्याणां मन्दिरे धोतीधारणेन एव पूजा कर्तव्या भविष्यति इति उक्तम् आसीत। धोत्या सह शर्टं कुर्ता च धारयितुं शक्नुवन्ति। तथा च साडीं वा सलवारसूटं वा धारयित्वा एव स्त्रियः पूजां, संस्कारं च कर्तुं प्रवृत्ताः भविष्यन्ति ।पण्डितानां धोती कुर्ता च पूजा अपि कर्तव्या भविष्यति। भक्तानां वेषभूषा सावने प्रयोज्यः भविष्यति, भविष्ये अपि निरन्तरं भविष्यति। तेन सह सभायां स्पष्टीकृतं यत् सर्वे पूजाः संस्काराः च निर्धारितसमये एव करिष्यन्ति इति। तेषां निरीक्षणार्थं मन्दिरप्रशासनेन कश्चन व्यक्तिः नियुक्तः भविष्यति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 4 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 4 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 4 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 3 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 4 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page