श्री बाँके बिहारी मन्दिर न्यासस्य निर्माणार्थं योगी आदित्यनाथ सर्वकारेण विधेयकं प्रस्तावितं

लखनऊ। उत्तरप्रदेश विधानसभायाः मानसून सत्रस्य तृतीय दिने बाँकेबिहारी मन्दिर न्यासविधेयकस्य प्रस्तावः कृतः। स्वामी हरिदासस्य परम्परां अग्रे सारयितुं न्यासस्य निर्माणं कृतम् इति सर्वकारेण उक्तम्। अयं अध्यादेशः मन्दिरस्य धार्मिक परम्परायाः रक्षणं कुर्वन् प्रशासनं संस्थागतं करोति, भक्तानां कृते वर्धितं अनुभवं दातुं मार्गचित्रं च प्रस्तुतं करोति इति सर्वकारस्य मतम्। विधेयकेन स्पष्टीकृतं यत् मन्दिरस्य अर्पणं, दानं, सर्वेषां जङ्गमचल सम्पत्तौ च न्यासस्य अधिकारः भविष्यति। अस्मिन्मन्दिरेस्थापिताः मूर्तिः,मन्दिर परिसरस्यपरिसरस्य च अन्तः देवताभ्यः दत्ताः अर्पणाः/उपहाराः, कस्यापि पूजा-सेवा-संस्कार-अनुष्ठान-धार्मिक-संस्कारस्य समर्थने दत्ताः सम्पत्तिः, नगदं वा प्रकारेण वा अर्पणं, मन्दिर-परिसरस्य उपयोगाय डाक/तार-द्वारा प्रेषिताः बैंक-मसौदाः, चेकाः च सन्ति स्वामी हरिदासस्य परम्परां अग्रे सारयितुं न्यासस्य निर्माणं कृतम् इति सर्वकारेण उक्तम्। स्वामी हरिदासस्य कालात् ये रीतिरिवाजाः, उत्सवाः, अनुष्ठानाः,संस्काराः च प्रचलन्ति ते विनाकिमपि हस्तक्षेपं परिवर्तनं वा निरन्तरं भविष्यन्ति। न्यासः दर्शनस्य समयं निर्धारयिष्यति, पुरोहितानाम् नियुक्तिं करिष्यति,वेतनं,भत्तां/ क्षतिपूर्तिं च निर्धारयिष्यति। एतेन सह भक्तानाम् आगन्तुकानां च सुरक्षायाः,मन्दिरस्य प्रभावी प्रशासनस्य, प्रबन्धनस्य च उत्तरदायित्वं न्यासस्य भविष्यति। विश्वस्तरीय सुविधाः प्रदातुं लक्ष्यम् न्यासस्य निर्माणानन्तरं भक्तानां कृते विश्वस्तरीयसुविधाः प्रदातुं लक्ष्यंनिर्धारितम्अस्ति। प्रसादवितरणं,वरिष्ठ नागरिकाणां विकलाङ्गानाञ्च पृथक् दर्शनमार्गः, पेयजलं, विश्रामार्थं पीठिकाः,प्रवेशायपङ्त्तिप्रबन्धन कियोस्काः, गोआश्रयः, अन्नक्षेत्रं, पाकशाला, होटलं, सरायः, प्रदर्शनी कक्षः, भोजनालयः,प्रतीक्षालयः च इत्यादीनां व्यवस्थानां विकासं करिष्यति विश्वासः कथं भविष्यति न्यासस्य संरचना न्यासस्य ११ नामाज्र्तिाः ७ पदेन सदस्याः च भविष्यन्ति नामित सदस्य वैष्णव परम्परा / संप्रदाय/पीठ ३ प्रख्यात सदस्य। यदि पदेन सदस्यः सनातनधर्मस्य अहिन्दू/अविश्वासी अस्ति तर्हि तस्य स्थाने कनिष्ठः अधिकारी नामाज्र्तिः भविष्यति।
सभा, उत्तरदायित्वं, आर्थिकशक्तयः च-न्यासस्य सभा प्रत्येकं मासत्रये अनिवार्यं भविष्यति, सभायाः १५ दिवसपूर्वं सूचना दातव्या भविष्यति। सद्भावेन कृतेषु कार्येषु बोर्ड/सदस्याः उत्तरदायी न भविष्यन्ति। न्यासस्य स्वयमेव २० लक्षरूप्यकाणि यावत् चल/अचलसम्पत्त्याः क्रयणस्य अधिकारः भविष्यति। अस्मात् अधिकं कृते सर्वकारस्य अनुमोदनं आवश्यकं भविष्यति। मुख्य कार्यकारीअधिकारी (सीईओ) एडीएम स्तरीय अधिकारी भविष्यति।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 2 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 2 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 2 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page