
नवदेहली। श्रीलज्र-नौसेना शनिवासरे १८ भारतीयमत्स्यजीविनां ग्रहणं कृत्वा त्रीणि नौकाः जप्तवती। समाचारसंस्थायाः पीटीआई इत्यस्य अनुसारं श्रीलज्रदेशस्य नौसेना मत्स्यजीविनः स्वस्य डेल्फ्टद्वीपे प्रविष्टाः इति उक्तवती।श्रीलज्र-नौसेनायाः प्रवक्ता कप्तानः गायन-विक्रमसुरियाः अवदत् यत् अधुना मत्स्यजीविनां कृते श्रीलज्र-देशस्य जाफ्ना-मण्डलस्य कङ्केसन्थुराई-बन्दरगाहं प्रति अग्रे कानूनी-कार्याणां कृते नेष्यन्ते।श्रीलज्र-नौसेना भारतीय मत्स्य जीविन् गृहीतवान् इति सप्ताहे एषः द्वितीयः प्रकरणः अस्ति। पूर्वं नौसेना चतुर्णां भारतीयमत्स्यजीविनां ग्रहणं कृत्वा तेषां नौकाः जप्तवती आसीत् श्रीलज्रदेशस्य अधिकारिणां मते अस्मिन् वर्षे एतावता १८२ भारतीयाः गृहीताः, २५ नौकाः च जप्ताः सन्ति। सः अवदत् यत् भारतीयमत्स्यजीविनः अवैधरूपेण श्रीलज्रदेशे प्रवेशं कर्तुं प्रयतन्ते। श्रीलज्रदेशस्य अधिकारिणः अवदन् यत् २०२३ तमे वर्षे अपि भारतीयमत्स्यजीविनां स्थितिः समाना आसीत्, यस्मिन् जूनमासे २४०-२४५ मत्स्यजीविनः गृहीताः, यत् अस्मिन् वर्षे प्रायः ७५प्रतिशतं अस्ति बहुवारं तमिलनाडुसर्वकारेण अपि केन्द्रसर्वकारेण सह एषः विषयः उद्धृतः अस्ति अधिकांशः मत्स्यजीविः तमिलनाडुदेशस्य पालक् जलसन्धितः श्रीलज्रयाः उत्तराग्रं मत्स्यग्रहणाय गच्छन्ति। अत्र बहुसंख्याकाः मत्स्याः निवसन्ति, ये दीर्घाः, गुरुभाराः च सन्तिभारतीयभागे मत्स्यानां संख्या निरन्तरं न्यूनीभवति। एतादृशे सति मत्स्यजीविनः मत्स्यपालनार्थं श्रीलज्र द्वीपं गच्छन्ति। परन्तु तत्र गन्तुं मार्गे अतर्राष्ट्रीयसमुद्रसीमा अस्ति,भारतीयमत्स्यजीविभिः लङ्घनीया। श्रीलज्र-नौसेना भारतीय मत्स्य जीविनः एतां सीमां अतिक्रम्य एव गृह्णन्ति। श्रीलज्रसेना भारतीयमत्स्यजीविनांउपरि अनेकवारं गोलिकाप्रहारं कृतवती अस्ति।