श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः रणिल विक्रेमेसिंहः गृहीतवान्-सर्वकारीय धनस्य दुरुपयोगस्य आरोपितः

नवदेहली। श्रीलज्रदेशस्य पूर्वराष्ट्रपतिः रणिलविक्रेमसिंहः सर्वकारीय धनस्य दुरुपयोगस्य कारणेन पुलिसैः गृहीतः।सः २०२३ तमे वर्षे राष्ट्रपतित्वे स्वपत्न्याः प्रोफेसर मैट्री विक्रेमेसिङ्घे इत्यस्याः दीक्षांतसमारोहे भागं ग्रहीतुं लण्डन्-नगरं गतः इति आरोपः अस्ति। अस्य कृते सर्वकारीय धनस्य उपयोगः कृतः एतदतिरिक्तं सर्वकारीयकोषात् स्वस्य व्यक्तिगतं अंगरक्षकं वेतनं ददाति इति अपि आरोपः अस्ति समाचार एजेन्सी एएफपी इत्यनेन एकस्य पुलिस-अधिकारिणः उद्धृत्य उक्तं यत् विक्रेमे सिंघः अद्य प्रातःकाले वित्तीय-अपराध-अनुसन्धान-विभागे अस्मिन् विषये प्रश्नोत्तराय आगतः। अत्र ४ घण्टानां प्रश्नोत्तरं कृत्वा सः गृहीतः। सः श्रीलज्र-इतिहासस्य प्रथमः पूर्वराष्ट्रपतिः अभवत् यः गृहीतः अस्ति। सः कोलम्बो-दुर्गदण्डाधिकारिणः समक्षं शीघ्रमेव प्रस्तुतः। विक्रमसिंहः अवदत्-पत्नी एव स्वयात्रायाः व्ययम् वहति स्म पूर्वराष्ट्रपति विक्रेमे सिन्घे इत्यनेन आरोपाः अङ्गीकृताः, तस्य पत्नी स्वव्ययः वहति, सर्वकारीय धनस्य दुरुपयोगः न कृतः इति च उक्तवान्।आपराधिक अन्वेषणविभागेन पूर्वं विक्रेमेसिन्घे विरुद्धं किले मजिस्ट्रेट् न्यायालये प्रमाणानि प्रस्तुतानि आसन्। अस्मिन् तस्य पूर्वनिजीसचिवस्य सान्द्रा पेरेरा, पूर्वराष्ट्रपतिसचिवस्य सामन् एकनायके च वक्तव्यानि सन्ति।विक्रमसिंहः १९९० तमे वर्षात् आरभ्य षट् भिन्नकार्यकालेषु प्रधानमन्त्रिपदं धारयति। अस्मिन् काले सः २३ विदेशयात्राः कृतवान्, तदर्थं सर्वकारीयकोषात् २० लक्षं डॉलरं (१७.५ कोटिरूप्यकाणि) व्ययितम् अस्ति विक्रेमेसिंहः २०२३ तमे वर्षे क्यूबादेशं गतः ।अतः प्रत्यागत्य सः लण्डन्-नगरे स्थगितवान्, यत्र सः जी-७७-शिखरसम्मेलने भागं गृहीतवान्। अस्मिन् काले सः स्वपत्न्या मैत्री सह वुल्वरहैम्पटनविश्वविद्यालये एकस्मिन् समारोहे भागं गृहीतवान्। २०२२ तमस्य वर्षस्य जुलैमासे श्रीलज्रयाः तत्कालीनः राष्ट्रपतिः गोताबाया राजपक्षः भ्रष्टाचारस्य, दुर्व्यवस्थापनस्य च विरुद्धं मासान् यावत् विरोधान् कृत्वा राजीनामा दत्तवान्। तदनन्तरं विक्रमसिंहः अवशिष्ट कार्यकालस्य राष्ट्रपतिः अभवत्। २०२२ तमे वर्षे देशस्य सर्वाधिक दुष्टवित्तीय विगलनस्य अनन्तरं अर्थव्यवस्थायाः स्थिरीकरणस्य श्रेयः विक्रेमसिंहस्य भवति। गतवर्षस्य सितम्बरमासे निकट द्वितीय परिक्रमस्य प्रतियोगितायां सः निर्वाचने वामपक्षीयस्य ए.के. डिस्सनायके द्वितीय परिक्रमपर्यन्तं गतः निकटस्पर्धायां।

  • editor

    Related Posts

    युक्रेनदेशस्य बृहत्तमं जहाजं रूसी-आक्रमणे डुबत्-प्रथमेन समुद्री-ड्रोनेन आक्रमणं कृतम्, यत् १० वर्षपूर्वं गुप्त चर्यायाः कृते निर्मितम् आसीत्

    नवदेहली। युक्रेन-नौसेनायाः बृहत्तमं जहाजं सिम्फेरोपोल् इतिगुरुवासरे रूसी-समुद्री-ड्रोन्-आक्रमणेन डुबत्। एषा सूचना रूसस्य रक्षा मन्त्रालयस्य उद्धृत्य स्पूतनिक न्यूज एजेन्सी इत्यनेन दत्ता। एतत् जहाजं विगतदशवर्षेषु युक्रेनदेशस्य बृहत्तमं जहाजम् आसीत्। एतत् लैगून-वर्गस्य जहाजम् (तटीयक्षेत्रस्य…

    भारतेन पुनः पाकिस्तानाय महत् हृदयं दर्शितम्, तावीनद्याः वर्धमान जलस्य मध्ये मानवीय-आधारेण पुनः अलर्ट-पत्रं प्रेषितम्

    नवदेहली। इस्लामाबादनगरे भारतीयउच्चायोगेन बुधवासरे पाकिस्तानं आधिकारिकतया अनेकनद्यः अतिरिक्त जलस्य विमोचनस्य विषये सूचितं तथा च चेतावनी दत्ता यत् २७ अगस्तदिनाङ्के रवि, चेनाब, सतलजनद्यः च महती जलप्लावनस्य सम्भावना वर्तते। भारते पाकिस्तानं प्रति…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 2 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 3 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 3 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 3 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 3 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 3 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page