
देहरादून/वार्ताहर:। सावनमासस्य प्रथमसोमवासरे मन्दिरेषु शिवभक्तानां जनसमूहः समागतः अस्ति। प्रातःकालादेव भोलेनाथस्य जलाभिषेकस्य कृतेमन्दिरेषु बहुसंख्याकाः भक्ताः पङ्क्तौ स्थिताः सन्ति। सावने सोमवासरे भोलेनाथस्य जलाभिषेकं करणस्य विशेषं महत्त्वं वर्तते इति विश्वासः अस्ति। अतः अस्मिन् दिने शिवमन्दिरेषु बहुसंख्याकाः भक्ताः पूजां कुर्वन्ति, शिवलिंगे जलाभिषेकं च कुर्वन्ति।हरिद्वारतः केदारनाथ पर्यन्तं देवभूमिः अद्य भोलेनाथस्य जपैः प्रतिध्वन्यते। अद्य सावनस्य प्रथमः सोमवासरः अस्ति, अयं दिवसः शिवस्य आराधनाय अतीव विशेषः इति मन्यते। प्रातःकालादेव भगवतः शिवस्य जलाभिषेकस्य कृते बहुसंख्याकाः भक्ताः मन्दिराणि आगच्छन्ति। हरिद्वारस्य दक्षमन्दिरे बहूनां भक्ताः स्वकामना सह शिवलिंगस्य जलाभिषेकं कुर्वन्ति। हरिद्वारस्य दक्षमहादेवमन्दिरं भगवतः शिवस्य समर्पितं वर्तते। एतत्भगवतः श्वशुरगृहम् आसीत् इति कथ्यते, सावनमासे अस्मिन् मन्दिरे शिवः निवसति। अस्मिन् स्थाने राजा दक्षः यज्ञस्य आयोजनं कृतवान् इति अपि मन्यते।यस्मिन् सः शिवं न आमन्त्रितवान्, अतः देवी सती क्रुद्धा यज्ञकुण्डे कूर्दित्वा सती अभवत्। ततः परं एतत् मन्दिरं मातासत्यस्य शिवस्य च समर्पितं वर्तते अस्य मन्दिरस्य महत्त्वं सावनमासे अधिकं वर्धते।