
शम्भूनाथ त्रिपाठी/प्र्रयागराज। सावनमासस्य द्वितीयसोमवासरे नगरस्य मण्डलस्य च ग्रामीणक्षेत्रेषु स्थितेषु शिवमन्दिरेषु यमुनातटे स्थितं पौराणिक श्रीमज्र्मेश्वर महादेवमन्दिरं भक्तानां विशालः जनसम्मर्द: समागतः। प्रदोषात् भक्तानां प्रवाहः निरन्तरः आसीत्। श्रीमानकमेश्वरमन्दिरे एक किलोमीटराधिकदीर्घा पङ्क्तिः आसीत्। अत्र प्रचण्डपुलिसबलं नियोजितम् आसीत्। तथैव सिविल लाइन्स् हनुमान निकेतन इत्यत्र स्थिते शिवमन्दिरे भक्तानां दीर्घपङ्क्तिः आसीत्। प्रातः एव स्त्रियः ताम्र-पीतलकघटेषु जलं गृहीत्वा देवधिदेव महादेवस्य अभिषेकं कुर्वन्तिस्म। उपवासिनः महिलाः मिष्टान्नं, भंग, दुग्ध, बेलपत्र इत्यादीन् अर्पणं कृत्वा महादेवस्य पूजां कुर्वन्ति स्म, तथैव अरैलस्य यमुनातटे स्थिते सोमेश्वरमहादेवस्य भोले-दरबारस्य, यमुनापारक्षेत्रे सुजवनदेवस्य, गंगापारक्षेत्रस्य सुजावनदेवमन्दिरस्य अपि भक्ताः उपस्थिताः आसन्। बरौत-नगरे स्थिते प्राचीनेमहादेव-मन्दिरेप्रातःकालादेवमेलासदृशं वातावरणम्आसीत्।रुद्राभिषेकस्यकृतेअपि बहुसंख्याकाः भक्ताः स्वपरिवारेण सह प्राप्तवन्त। भक्ताः स्वगृहेषु मृत्तिकाशिवलिंगं च कृत्वा शिवस्य रुद्राभिषेकं कृतवन्तः।तथैवजङ्घाई-नगरे स्थिते कुण्डौरा-महादेव-मन्दिरे अपि भक्तानां दीर्घा पङ्क्तिः दृष्टा।
यमुनातटे स्थिते श्रीमानकमेश्वरमन्दिरे सावनस्य द्वितीय सोमवासरे भक्तानां विशालः भीडः आसीत्। अत्र स्त्रीपुरुषभक्तानां कृते पृथक् पृथक् पङ्क्तयः, बाधाः च व्यवस्थापिताः सन्ति । मन्दिरपरिसरस्य कीर्तन-भजन-सहितं बहुसंख्याकाः भक्ताः मन्त्रजपं कुर्वन्तः दृश्यन्ते स्म। पुरोहितैः बहुसंख्येन विधिभिः सह पूजा कृता। कामदा एकादशी संयोगः सावनस्य द्वितीयसोमवासरे गौघाटस्थस्य दक्षिणमुखी हनुमानमन्दिरस्य पुरोहितः ज्योतिषी च पण्डितराजेन्द्र त्रिपाठी इत्यनेन उक्तं यत् सावनस्य द्वितीयसोमवासरे रोहिणीनक्षत्रेण सह वृद्धियोगस्य सर्वार्थसिद्धियोगस्य च निर्माणं क्रियते। रोहिणीनक्षत्रं रविवासरे रात्रौ १०:१७ वादनतः सोमवासरे रात्रौ ८:४५ वादन पर्यन्तं तिष्ठति। रविवासरे रात्रौ १०:०२ वादनतः सोमवासरे सायं ७:०५ वादनपर्यन्तं वृद्धियोगः एव तिष्ठति। सर्वार्थसिद्धियोग रविवासरे प्रातः ५:१५ वादनतः सोमवासरे सायं ८:४५ वादनपर्यन्तं रहत। सः अवदत् यत् वृद्धियोगे कृतं कार्यं केवलं वर्धते। तत्सह सर्वार्थसिद्धियोगे यत्किमपि कार्यं क्रियते तत् सफलं भवति। अस्मिन् दिने दक्षिणदिशि स्थिते वृषे चन्द्रः भविष्यति। कामदा एकादशी उपवासः प्रदोष इव फलप्रदः भविष्यति। व्यवसायस्य आरम्भः, गुरुदक्षिणादानं, वृक्षारोपणं, गृहप्रवेशं करणं, नूतनवाहनक्रयणं च सोमवासरस्य विशेषयोगे शुभं भवति।
शिवमन्दिरेषु विशेषपूजायाः सज्जता-सावनस्य द्वितीयसोमवासरे शिवमन्दिरेषु जलाभिषेकं, दुधभिषेकं, रुद्राभिषेकं च कृतम्। अस्य कृते मज्र्मेश्वरादिषु मन्दिरेषु विशेषतया सज्जता कृता। मज्र्मेश्वरमन्दिरे प्रातः ११:३० वादने भोगस्य अर्पणं भविष्यति तथा रात्रौ १०:३० वादने श्रृंगार आरती भविष्यति। सावनस्य द्वितीय सोमवासरस्य कृते दशेश्वरमन्दिरं, सोमेश्वरमहादेवमन्दिरं, कोटेश्वर महादेवमन्दिरं, पाडिला महादेवमन्दिरं तथा तक्षकेश्वरमहादेवमन्दिरं तथा अन्येषु शिव मन्दिरेषु विशेषपूजा आरती च कृता।