शिवराजः अवदत्-सर्वे मन्त्रिण: चिन्तयन्तु-लखनऊनगरे सीएम.योगी प्रशंसितः; उत्तरप्रदेशे १ लक्ष एकड़ानां प्राकृतिक कृषिः

लखनऊ/वार्ताहर:। प्राकृतिक कृषि विषये कार्यक्रमाय लखनऊ नगरं प्राप्तः केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् यदा केचन जनाः मन्त्रिणः भवन्ति तदा ते सर्वं मन्यन्ते। कार्यक्रमे सीएम योगी शिवराजसिंहस्य प्रशंसाम् अपि अकरोत्। लखनऊ नगरे प्राकृतिक कृषेः विज्ञानविषये क्षेत्रीय परामर्श कार्यक्रमस्य आयोजनं कृतम्। यस्मिन् प्राकृतिककृषेः विषये सूचना दत्ता। केन्द्रीय कृषिमन्त्री शिवराज सिंह चौहानः प्राकृतिक कृष्या रसायनानि, उर्वरकानि च विना क्षेत्रेषु उपजं वर्धयिष्यति इति उक्तवान्। तस्मिन् एव काले यूपी-सीएम योगी आदित्यनाथः अवदत् यत् राज्ये एकलक्ष-एकर्-भूमिषु प्राकृतिक-कृषिः क्रियते।
केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् देशस्य कृषकैः स्वभूमि भागे प्राकृतिक कृषिः करणीयः। त्रयः वर्षाणि यावत् प्राकृतिक कृषिं कुर्वन्तः कृषकाः अनुदानं प्राप्नुयुः। प्राकृतिक कृष्या रसायनानां, उर्वरकस्य च उपयोगं विना क्षेत्राणां उत्पादनं वर्धयिष्यति। कृषिमन्त्री उक्तवान् यत्, पृथिवीमातरं रसायनात् उद्धारयितुं प्रधानमन्त्रिणः स्वप्नं पूरयन् वयं यथाशक्ति प्रयत्नशीलाः भविष्यामः यत् आगामिषु काले कृषकाः रसायनरहितं कृषिं कुर्वन्ति, येन आगमिष्यमाणाः पीढयः स्वस्थाः एव तिष्ठन्ति। सः अवदत् यत् प्राकृतिक कृषिद्वारा उत्पादितानां धान्यानां, फलानां, शाकानां च विक्रयेण कृषकाणां मूल्यं सार्धगुणं अधिकं भविष्यति। प्राकृतिक कृषेः अध्ययनाय, अनुसन्धानाय च देशस्य कृषि विश्वविद्यालयेषु प्रयोगशालाः स्थापिताः भविष्यन्ति, येषां साहाय्येन देशे प्राकृतिक कृषेः सहायता भविष्यति, खाद्य भण्डारः अपि पूरितः भविष्यति। देशस्य एककोटिः कृषकाः प्राकृतिक कृषेः विषये अवगताः भविष्यन्ति। सर्वकारः सर्वैः हित धारकैः सह परामर्शं कृत्वा राष्ट्रिय स्तरस्य जागरूकता-अभियानं चालयिष्यति। कार्यक्रमं सम्बोधयन् शिवराज सिंह चौहानः अवदत् यत् अहं प्रत्येकस्मिन् विषये विशेषज्ञः नास्मि, कदाचित् मन्त्री भूत्वा कश्चन सर्वं अस्ति इति कल्पयितुं आरभते, तर्हि एतत् दोषम् अस्ति। वयं कृषि विशेषज्ञानाम् उपदेशं गृहीत्वा यत् उत्तमं तत् करिष्यामः।
वयं इच्छामः यत् सम्पूर्णे देशे रसायन रहित कृषिः भवतु।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page