
लखनऊ/वार्ताहर:। प्राकृतिक कृषि विषये कार्यक्रमाय लखनऊ नगरं प्राप्तः केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् यदा केचन जनाः मन्त्रिणः भवन्ति तदा ते सर्वं मन्यन्ते। कार्यक्रमे सीएम योगी शिवराजसिंहस्य प्रशंसाम् अपि अकरोत्। लखनऊ नगरे प्राकृतिक कृषेः विज्ञानविषये क्षेत्रीय परामर्श कार्यक्रमस्य आयोजनं कृतम्। यस्मिन् प्राकृतिककृषेः विषये सूचना दत्ता। केन्द्रीय कृषिमन्त्री शिवराज सिंह चौहानः प्राकृतिक कृष्या रसायनानि, उर्वरकानि च विना क्षेत्रेषु उपजं वर्धयिष्यति इति उक्तवान्। तस्मिन् एव काले यूपी-सीएम योगी आदित्यनाथः अवदत् यत् राज्ये एकलक्ष-एकर्-भूमिषु प्राकृतिक-कृषिः क्रियते।
केन्द्रीय कृषिमन्त्री शिवराजसिंह चौहानः अवदत् यत् देशस्य कृषकैः स्वभूमि भागे प्राकृतिक कृषिः करणीयः। त्रयः वर्षाणि यावत् प्राकृतिक कृषिं कुर्वन्तः कृषकाः अनुदानं प्राप्नुयुः। प्राकृतिक कृष्या रसायनानां, उर्वरकस्य च उपयोगं विना क्षेत्राणां उत्पादनं वर्धयिष्यति। कृषिमन्त्री उक्तवान् यत्, पृथिवीमातरं रसायनात् उद्धारयितुं प्रधानमन्त्रिणः स्वप्नं पूरयन् वयं यथाशक्ति प्रयत्नशीलाः भविष्यामः यत् आगामिषु काले कृषकाः रसायनरहितं कृषिं कुर्वन्ति, येन आगमिष्यमाणाः पीढयः स्वस्थाः एव तिष्ठन्ति। सः अवदत् यत् प्राकृतिक कृषिद्वारा उत्पादितानां धान्यानां, फलानां, शाकानां च विक्रयेण कृषकाणां मूल्यं सार्धगुणं अधिकं भविष्यति। प्राकृतिक कृषेः अध्ययनाय, अनुसन्धानाय च देशस्य कृषि विश्वविद्यालयेषु प्रयोगशालाः स्थापिताः भविष्यन्ति, येषां साहाय्येन देशे प्राकृतिक कृषेः सहायता भविष्यति, खाद्य भण्डारः अपि पूरितः भविष्यति। देशस्य एककोटिः कृषकाः प्राकृतिक कृषेः विषये अवगताः भविष्यन्ति। सर्वकारः सर्वैः हित धारकैः सह परामर्शं कृत्वा राष्ट्रिय स्तरस्य जागरूकता-अभियानं चालयिष्यति। कार्यक्रमं सम्बोधयन् शिवराज सिंह चौहानः अवदत् यत् अहं प्रत्येकस्मिन् विषये विशेषज्ञः नास्मि, कदाचित् मन्त्री भूत्वा कश्चन सर्वं अस्ति इति कल्पयितुं आरभते, तर्हि एतत् दोषम् अस्ति। वयं कृषि विशेषज्ञानाम् उपदेशं गृहीत्वा यत् उत्तमं तत् करिष्यामः।
वयं इच्छामः यत् सम्पूर्णे देशे रसायन रहित कृषिः भवतु।