
प्रयागराज:। प्रयागराजस्य विद्यालयानां विलयस्य विरोधं कृत्वा शिक्षामन्त्रिणः पोस्टरं बैनरं च कृष्णवर्णं कृत्वा हंगामाम् उत्पन्नं कर्तुं पुलिसैः गम्भीरतापूर्वकं गृहीतम्। धर्मेन्द्र प्रधानस्य बैनरस्य कृष्णवर्णस्य आरोपिणः त्रयः पुलिसैः गृहीत्वा जेलं प्रेषिताः। त्रयः दलाः छापां कृत्वा समाजवादीपक्षस्य त्रयः आरोपिणः गृहीतवन्तः। सर्वे सिविल लाइन्स् पुलिस स्टेशने एव स्थापिताः आसन्। सपा-नेतृणां गृहीतस्य सूचनां प्राप्य समाजवादी-पक्षस्य वरिष्ठनेतारः थानाम् आगतवन्तः। पुलिस स्टेशनं घेरौ कृत्वा विरोधः प्रकटितः। परन्तु ततः पुलिसैः त्रयः अपि उत्पादनार्थं नीताः आसन्।
सपानेतृभिः प्रबलविरोधः प्रकटितः-अस्मिन् समाजवादी दलस्य छात्रसभायाः सम्बद्धानां नेतारणाम् अङ्गीकारस्य विरोधः अभवत्। सपा नेतारः अवदन् यत् सुभाष चौक सिविल लाइन्स् इत्यत्र धर्मेन्द्र प्रधानस्य पोस्टरस्य विषये पुलिसैः सह संघर्षः अभवत् यस्मिन् शिक्षा बनाम मधुशाला इत्यस्य बैनरः आसीत्। सपा-नेतृन् स्वगृहात् पुलिसैः उद्धृताः। सूचनां प्राप्य सपा-महा नगरीय-एककेन सभायां क्रोधः प्रकटितः। शिव केसरवाणी, सद्दाम अन्सारी, आयुष प्रियदर्शी च पुलिसैः जेलं प्रेषिताः। अस्मिन् विषये सपानेतारः गहनं आक्रोशं प्रकटितवन्तः। शनिवासरे प्रयागराजस्य सुभाषचौके समाजवादी छात्रसभा विरोधं कृतवती। ते विद्यालयानां विलयस्य विरुद्धं नाराः उत्थापितवन्तः। शिक्षामन्त्री धर्मेन्द्र प्रधानस्य पोस्टरं कृष्णं कृतवन्तः। राज्ये पञ्च सहस्राणि विद्यालयानि बन्दं कर्तुं निर्णयः सम्यक् नास्ति इति ते अवदन्। यदि सर्वकारः न सहमतः तर्हि विरोधः निरन्तरं भविष्यति। एतस्मिन् समये सिविल लाइन्स् पुलिस स्थले एव उपस्थितः आसीत्। ते जनसमूहं शान्तं कर्तुं प्रयतन्ते स्म। कोलाहलं वर्धमानं दृष्ट्वा छात्रनेतारः निग्रहे गृहीताः, पोस्टराणि च जप्ताः। सपा कार्यकर्तारः शिक्षामन्त्रिणः पोस्टरं कृष्णं कृत्वा तस्य विरुद्धंनाराः अपिउ त्थापितवन्तः। पञ्चसहस्राणि विद्यालयानि कृत्वा मद्यस्य दुकानानि उद्घाटयति। यदि वयं एतस्य विरोधं कुर्मः तर्हि सर्वकारः अस्माकं विरुद्धं इघ्R करोति।