
नवदेहली। केन्द्रीय गृहमन्त्री अमितशाहः नवारायपुरे एनएफएसयू रायपुर परिसरस्य शिलान्यासं कृतवान्। राष्ट्रीय न्यायिक विज्ञान विश्वविद्यालय परिसरस्य अतिरिक्तं उच्चप्रौद्योगिकी युक्तस्य न्यायिक प्रयोगशालायाः आधारशिला अपि स्थापिता। कार्यक्रमे शाहः पुनः नक्सलजनानाम् कृते कठोरचेतावनीम् अयच्छत्। शाहः अवदत् यत् इदानीं वर्षायां अपि नक्सलीनां शान्तिपूर्वकं निद्रा न भविष्यति। चर्चायाः आवश्यकता नास्ति, नक्सलीभिः बाहून् विन्यसेत्। एतदतिरिक्तं शाहः एनएफएसयू विषये अवदत् यत्, इतः स्नातकः/ उत्तरस्नातकः भवितुं गारण्टीकृतं कार्यं इति अर्थः। शिलान्यास कार्यक्रमस्य अनन्तरं गृहमन्त्री शाहः नवरायपुरस्य एकस्मिन् रिसोर्टे नक्सलवाद विषये सभां कृतवान्। छत्तीसगढस्य तथा समीपस्थ राज्यानां ओडिशा, तेलङ्गाना, महाराष्ट्र, आन्ध्रप्रदेशयोः डीजीपी-एडीजीपी श्रेणी पदाधिकारिणः अस्मिन् भागं गृहीतवन्तः। अमितशाहः अन्तरराज्य सुरक्षायाः नक्सल सञ्चालनस्य च स्थितिं समीक्षितवान्। सुरक्षा सम्बद्धेषु महत्त्वपूर्णेषु सत्रेषु शाहः अन्यराज्येभ्यः छत्तीसगढेन सह गुप्तचर निवेशान् साझां कर्तुं निर्देशं दत्तवान्। ततः पूर्वं गृहमन्त्री अमितशाहः एप्रिलमासे मासत्रयपूर्वं बस्तरस्य पाण्डुम समापन समारोहे भागं ग्रहीतुं छत्तीसगढनगरम् आगतः आसीत्। समारोहे उपस्थितः सन् शाहः रायपुरं प्रत्यागत्य नक्सल विरोधी कार्यानुष्ठानविषये उच्चस्तरीय समागमं कृतवान्। अस्मिन् सभायां पुलिस, सीआरपीएफ, बीएसएफ इत्यादीनां केन्द्रीय सेनानां सेनापतयः उपस्थिताः आसन् । छत्तीसगढे भाजपा सर्वकारस्य निर्माणानन्तरं अद्यावधि ४०० तः अधिकाः नक्सली जनाः मारिताः। जूनमासस्य ७ दिनाङ्के दिल्ली यात्रायां सीएम साई केन्द्रीय गृहमन्त्री अमितशाहं मिलित्वा राज्ये प्रचलति नक्सल-अभियानस्य विषये सूचितवान्।