शाहः अवदत्- वर्षायां अपि नक्सलीनां निद्रा न भविष्यति-चर्चायाः आवश्यकता नास्ति, संचालनं निरन्तरं भविष्यति

नवदेहली। केन्द्रीय गृहमन्त्री अमितशाहः नवारायपुरे एनएफएसयू रायपुर परिसरस्य शिलान्यासं कृतवान्। राष्ट्रीय न्यायिक विज्ञान विश्वविद्यालय परिसरस्य अतिरिक्तं उच्चप्रौद्योगिकी युक्तस्य न्यायिक प्रयोगशालायाः आधारशिला अपि स्थापिता। कार्यक्रमे शाहः पुनः नक्सलजनानाम् कृते कठोरचेतावनीम् अयच्छत्। शाहः अवदत् यत् इदानीं वर्षायां अपि नक्सलीनां शान्तिपूर्वकं निद्रा न भविष्यति। चर्चायाः आवश्यकता नास्ति, नक्सलीभिः बाहून् विन्यसेत्। एतदतिरिक्तं शाहः एनएफएसयू विषये अवदत् यत्, इतः स्नातकः/ उत्तरस्नातकः भवितुं गारण्टीकृतं कार्यं इति अर्थः। शिलान्यास कार्यक्रमस्य अनन्तरं गृहमन्त्री शाहः नवरायपुरस्य एकस्मिन् रिसोर्टे नक्सलवाद विषये सभां कृतवान्। छत्तीसगढस्य तथा समीपस्थ राज्यानां ओडिशा, तेलङ्गाना, महाराष्ट्र, आन्ध्रप्रदेशयोः डीजीपी-एडीजीपी श्रेणी पदाधिकारिणः अस्मिन् भागं गृहीतवन्तः। अमितशाहः अन्तरराज्य सुरक्षायाः नक्सल सञ्चालनस्य च स्थितिं समीक्षितवान्। सुरक्षा सम्बद्धेषु महत्त्वपूर्णेषु सत्रेषु शाहः अन्यराज्येभ्यः छत्तीसगढेन सह गुप्तचर निवेशान् साझां कर्तुं निर्देशं दत्तवान्। ततः पूर्वं गृहमन्त्री अमितशाहः एप्रिलमासे मासत्रयपूर्वं बस्तरस्य पाण्डुम समापन समारोहे भागं ग्रहीतुं छत्तीसगढनगरम् आगतः आसीत्। समारोहे उपस्थितः सन् शाहः रायपुरं प्रत्यागत्य नक्सल विरोधी कार्यानुष्ठानविषये उच्चस्तरीय समागमं कृतवान्। अस्मिन् सभायां पुलिस, सीआरपीएफ, बीएसएफ इत्यादीनां केन्द्रीय सेनानां सेनापतयः उपस्थिताः आसन् । छत्तीसगढे भाजपा सर्वकारस्य निर्माणानन्तरं अद्यावधि ४०० तः अधिकाः नक्सली जनाः मारिताः। जूनमासस्य ७ दिनाङ्के दिल्ली यात्रायां सीएम साई केन्द्रीय गृहमन्त्री अमितशाहं मिलित्वा राज्ये प्रचलति नक्सल-अभियानस्य विषये सूचितवान्।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page