
प्रयागराज:। वार्ताहर:। महर्षि सान्दिपानी राष्ट्रीय वेद विद्या प्रतिष्ठान, उज्जैन द्वारा वित्तपोषितवेद विद्यालयेषु ११ जूनतः पूरकपरीक्षाः आरभ्यन्ते। अस्य कृते प्रयागराज सहितस्य देशस्य १६ राज्येषु २३ केन्द्रेषु पूरक परीक्षायाः कार्यक्रमस्य घोषणा कृता अस्ति। श्री स्वामी नरोत्तमण्डा गिरि वेद विद्यालय प्रयागराजे परीक्षा केन्द्रं कृतम् अस्ति। उत्तरप्रदेशे पूरकपरीक्षाणां कृते कुलम् ४ केन्द्राणि स्थापितानि सन्ति, येषु प्रयागराज, लखनऊ, वाराणसी, गाजियाबाद मण्डलानि सन्ति। परीक्षायाः सामग्री निर्दिष्ट केन्द्रेषु प्राप्ता अस्ति तथा च परीक्षाकेन्द्रे सीसीटीवी निगरानीयतायां पारदर्शी परीक्षां कर्तुं सज्जता सम्पन्ना अस्ति। यथार्थतः वेदभूषण प्रथमवर्ष (कक्षा-षष्ठ) तः वेदभूषण प्रथम वर्ष (कक्षा-११) तथा वेद-विभूषण प्रथम वर्ष (कक्षा-११) तक शैक्षणिक सत्र २०२४-२५वीं कक्षायाः छात्राणां वार्षिक परीक्षा २८ फेब्रुवरीतः ४ मार्चपर्यन्तं देशस्य ८५ परीक्षाकेन्द्रेषु आयोजिता आसीत्। वार्षिक परीक्षा परिणामस्य घोषणा मे ३ दिनाङ्के अभवत्। ये वेदछात्राः एतेषु परीक्षासु पूर्णतया असफलाः अथवा विषयविशेषे असफलाः सन्ति तेषां कृते ११ जूनतः १३ जूनपर्यन्तं परीक्षाः भविष्यन्ति। परीक्षा मुख्यपरीक्षायाः समाने पाठ्यक्रमे आधारिता भविष्यति केन्द्रप्रशासकः ब्रजमोहन पाण्डेयः अवदत् यत् वेदभूषण प्रथम वर्षस्य (क्लास ६) तः वेदभूषण चतुर्थ वर्ष पर्यन्तं वेद विभूषण प्रथम वर्षस्य (क्लास ११) वेदस्य संस्कृतस्य आधुनिक विषयाणां च पूरकपरीक्षा प्रयागराज केन्द्रे भविष्यति, यदा तु वेदभूषण पञ्चम वर्षस्य (कक्षा १०) एवं वेद विभूषण द्वितीय वर्ष (कक्षा १२) मार्चमासे आयोजिते वेदशिक्षा मण्डलस्य परीक्षायां उपस्थिताः छात्राः केनचित् कारणात् उत्तीर्णाः न शक्ताः, निर्धारितसमय सीमायाः अन्तः पूरक परीक्षायाः कृते आवेदनं कृतवन्तः छात्राः योग्याः इति गण्यन्ते। पूरकपरीक्षा मुख्य परीक्षायाः समाने पाठ्यक्रमे आधारिता भविष्यति। यदि वयं प्रयागराज मण्डलस्य विषये वदामः तर्हि अत्र कुलम् ६ वेदपाठशालाः २ गुरुशिश्यपरम्परा-इकाईः च प्रचलन्ति। अत्र परीक्षायाः अतिरिक्तं समये समये ताजगी पाठ्यक्रमस्य आयोजनं भवति, वेद संस्कृत सम्बद्धाः कार्यक्रमाः उत्तरप्रदेश संस्कृत संस्थानम्, केन्द्रीय संस्कृत विश्वविद्यालयादिभिः संस्थाभिः निरन्तरम् आयोज्यन्ते।