
अभय शुक्ल/लखनऊ। भारतीय प्रजातन्त्रस्य महत्त्वपूर्ण मञ्चः संसदः जनप्रतिनिधिभ्यः नीति विधायक कार्यविषये गहनविमर्शस्य अवसरं प्रदाति। परन्तु अद्य समाप्तं मानसूनसत्रं विपरीतचित्रं प्रस्तुतं करोति। भवद्भ्यः कथयामः यत् प्रायः एकमासपर्यन्तं यावत् चलितस्य अस्मिन् सत्रे लोकसभा १२ विधेयकं, राज्यसभा १५ विधेयकं पारितवती। कागद पत्रे एषा उपलब्धिः इव भासते, परन्तु वास्तविकता एषा यत् अधिकांशं विधेयकं कोलाहलस्य, कोला हलस्य च मध्ये सार्थकविमर्शं विना पारितम् आसीत् उभयसदनयोः कार्यस्य स्थितिः खलु अत्यन्तं चिन्ता जनकः आसीत्। लोकसभा अध्यक्षस्य ओम बिर्ला इत्यस्य मते ४१९ तारायुक्ताः प्रश्नाः सूचीबद्धाः आसन्, परन्तु पुनः पुनः व्यत्ययस्य कारणात् केवलं ५५ प्रश्नानां मौखिकरूपेण उत्तरं दातुं शक्यतेस्म। अपि च, सत्रस्य आरम्भे यदा १२० घण्टानां चर्चायाः लक्ष्यं निर्धारितम् आसीत्, तदा विपक्षस्य निरन्तरं गतिरोधस्य कारणेन सदनं केवलं ३७ घण्टा पर्यन्तं चर्चां कर्तुं शक्नोति स्म। तथैव राज्य सभायाः प्रदर्शनमपि निराशाजनकम् आसीत्। उपाध्यक्ष हरिवंशस्य मते सदनस्य कुलकार्यं केवलं ३८.८८ प्रतिशतं भवति स्म तथा च शून्यघण्टा प्रश्नघण्टा च एकवारं अपि सामान्यरूपेण कर्तुं न शक्यते स्म। एते आँकडा: दर्शयन्ति यत् संसदव्यवस्था स्वस्य गुणवत्तां प्रभावशीलतां च नष्टं कुर्वती अस्ति।
भवद्भ्यः स्मारयामः यत् प्रधानमन्त्रिणा नरेन्द्रमोदी प्रत्येकस्मिन् विषये चर्चां कर्तुं सर्वकारः सज्जः इति वदन् सत्रस्य आरम्भं कृतवान्। अस्य अभावेऽपि बिहारे मतदातासूचिकायाः विशेष सघन पुनरीक्षणम्, ‘ऑपरेशन सिन्दूर’ इत्यादिषु विषयेषु विपक्षः निरन्तरं कार्यवाही स्थगितवान्। फलतः स्वसंसदीय निर्वाचन क्षेत्रस्य विषयान् उत्थापयितुं सज्जाः संसदम् आगताः बहवः सांसदाः स्वमत प्रस्तावात् वंचिताः अभवन् एतेन न केवलं सांसदानां भूमिकायाः क्षतिः भवति अपितु जनस्य आकांक्षाः अपि आहताः भवन्ति। यदि दृश्यते तर्हि संसदस्य मूल प्रयोजनं भवति-कानूननिर्माणविषये विस्तृत विमर्शः वादविवादः च। चर्चा कानूनस्य पक्षपातयोः, तस्य प्रभावस्य, सम्भाव्य दोषाणां च विषये प्रकाशं क्षिपति। परन्तु यदा कोलाहलस्य मध्ये संक्षिप्त औप चारिकतायाः अनन्तरं विधेयकाः पारिताः भवन्ति तदा तेषां गुणवत्ता पारदर्शिता च प्रभाविता भवति। एतेन न केवलं विधायिका प्रक्रियायाः गम्भीरता न्यूनीभवति अपितु लोकतन्त्रस्य आत्मा अपि आहतः भवति। एतदतिरिक्तं यथा अन्येषु क्षेत्रेषु कार्यं न वेतनं इति सिद्धान्तः प्रयोज्यः, तथैव सांसदानां कृते अपि एषः नियमः प्रयोज्यः भवेत्। यदि ते कोलाहल-विघ्न-कारणात् संसदस्य कार्ये जानी-बुझकर बाधन्ते तर्हि करदातृधनात् दत्तवेतने भत्ते च तेषां अधिकारः नास्ति। अपि च यथा एकमासपर्यन्तं कारागारे स्थित्वा कलज्र्तिनेतृणां मन्त्रिपदस्य स्वयमेव समाप्तिः इति प्रावधानेन सह विधेयकं प्रस्तावितं, तथैव निरन्तरं कोलाहलं जनयन्तः सांसदानां सदस्यतां स्वयमेव समाप्तुं अपि गम्भीरविचारः करणीयः।
लोकतन्त्रस्य उद्धाराय, संसदस्य गौरवं च निर्वाहयितुम् एतत् आवश्यकम् अस्ति। एतदतिरिक्तं एतत् अपि रोचकम् आसीत् यत् अधिवेशनात् पूर्वं न्यायाधीशः यशवन्तवर्मा इत्यस्य पदात् निष्कासनस्य प्रक्रिया एकः प्रमुखः राजनैतिकः विषयः भविष्यति इति अपेक्षा आसीत्। परन्तु अप्रत्याशितरूपेण उपराष्ट्रपति जगदीप धनखरस्य त्यागपत्रेण अस्य मानसून सत्रस्य ऐतिहासिकं राजनैतिकं परिवर्तनं जातम्। एतदतिरिक्तं भारतेन २०४७ वर्षपर्यन्तं भारतस्य विकासः करणीयः इति संकल्पः कृतः अस्ति तथा च समग्रं राष्ट्रं अस्य लक्ष्यस्य प्रति गतिं प्राप्तवान् अस्ति। परन्तु यदा विपक्षस्य सांसदाः कोलाहलं निर्माय संसदं व्यत्यस्यन्ति तदा तत् प्रत्यक्षतया विकसित भारतस्य मार्गे बाधां जनयति इव भवति। यदि वयं पश्यामः तर्हि विकासस्य गतिः न केवलं मार्गैः, सेतुभिः, उद्योगैः च निर्धारिता भवति, अपितु सुचारुतया प्रभावी च विधायिका व्यवस्थायाः द्वारा अपि निर्धारिता भवति। संसदः तत् स्थानं यत्र नीतीनां खाका निर्मायते, संसाधन प्रबन्धनस्य निर्णयः भवति, जनस्य स्वरः नीति रूपेण परिणमति च। यदि एतत् मञ्चं पुनः पुनः कोलाहलेन गृहीतं भवति, कार्यवाही च बाधिता भवति तर्हि विकासस्य वाहनं कथं अग्रे गमिष्यति। सर्वकारं गोदीयां स्थापयितुं, प्रश्नान् पृच्छितुं, जनहितस्य विषयेषु रचनात्मकविमर्शं कर्तुं च विपक्षस्य दायित्वम् अस्ति। परन्तु यदि विपक्षः प्रश्नं पृच्छितुं स्थाने कोलाहलस्य उपयोगं शस्त्ररूपेण करोति तर्हि लोकतन्त्रस्य अपि च देशस्य विकासयात्रायाः अन्यायः एव। संसदस्य प्रत्येकं निमेषं करदातृणां कोटिरूप्यकाणां तुल्यम् अस्ति। एतादृशे सति समयस्य धनस्य च अपव्ययः देशस्य प्रगतेः बाधा इव भवति। अद्य यदा सम्पूर्णं भारतं विकसित राष्ट्रं भवितुं द्रुतगत्या गच्छति तदा विपक्षस्य सांसदाः कोला हलं त्यत्तäवा सार्थक विमर्शैः ठोस सुझावैः च योगदानं दातव्यम्। विकासः केवलं सर्वकारस्य दायित्वं न भवति, अपितु समग्र राजनैतिक व्यवस्थायाः समाजस्य च साझीकृत दायित्वम् अस्ति। यदि संसदः एव लकवाग्रस्तः भवति तर्हि विकसितस्य भारतस्य संकल्पः अपूर्णः स्वप्नः एव तिष्ठति।परन्तु भारतीय संसदीय व्यवस्था सम्प्रति गम्भीर संकटं गच्छति इति स्पष्टम्। सांख्यिकी दर्शयति यत् संसदस्य अधिकांशः समयः सार्थक विमर्शानां विधायिककार्यस्य च अपेक्षया कोलाहलेन अपव्ययः भवति। यदि विपक्षः लोकतन्त्रस्य रक्षणस्य दावान् करोति तर्हि संसदस्य कार्यक्षमतां लकवाग्रस्तं कर्तुं न अपितु प्रथमं संवादस्य, वादविवादस्य च मार्गे पुनः आगन्तुं प्रवृत्तः भविष्यति। बहुमतस्य विपक्षस्य च उत्तरदायित्वे लोकतन्त्रं चाल्यते। संसदं कोला हलस्य अवसरं दत्त्वा देशस्य जनानां च हितस्य प्रत्यक्षं हानिः भवति। अतः इदानीं संसदे अनुशासनं उत्तरदायित्वं च सुनिश्चित्य कठोरनियमानां निर्माणस्य समयः आगतः। वयं विश्वस्य बृहत्तमः लोकतन्त्रः अस्मत् किन्तु यदि अस्माकं संसदव्यवस्था मध्यमं कार्यं करोति तर्हि एषा स्थितिः प्रत्येकस्य भारतीयस्य कृते लज्जाजनकः अस्ति।