
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् विश्वं केनचित् प्रकारेण तनावेन गच्छति, अशान्तिः, अस्थिरता च अनेकक्षेत्रेषु वर्धमाना अस्ति तथा च एतादृशे परिस्थितौ योगः अस्मान् शान्तिदिशां ददाति। सः अपि अवदत् यत् योगः अस्मान् जगतः संयोगस्य सन्देशं ददाति, सः सीमाभिः, पृष्ठभूमिभिः, वयसा, सामर्थ्येन वा न बाध्यते। अत्र ११ तमे अन्तर्राष्ट्रीय योगदिवसस्य प्रतिभागिभ्यः सम्बोधयन् प्रधानमन्त्री मोदी उक्तवान् यत् अयं दिवसः मानवतायाः कृते तस्य प्राचीनस्य अभ्यासस्य आरम्भस्य प्रतीकः अस्ति यत्र आन्तरिक शान्तिः वैश्विकनीतिः अभवत्। सः अवदत् यत्, ‘दुर्भाग्येन अद्य समग्रं जगत् केनचित् प्रकारेण तनावेन गच्छति। अनेकेषु क्षेत्रेषु अशान्तिः अस्थिरता च वर्धमाना अस्ति। एतादृशे परिस्थितौ योगः अस्मान् शान्तिस्य दिशां ददाति। योगः एकः ‘विराम-बटनः’ अस्ति यस्य मानवतायाः आवश्यकता वर्तते, येन ते स्वतन्त्रतया श्वसितुम् अर्हन्ति, जीवने संतुलनं निर्मातुं शक्नुवन्ति, पुनः समग्राः भवितुम् अर्हन्ति। सः अवदत्, ‘वयं सर्वे मिलित्वा योगं जन-आन्दोलनं कुर्मः, यत् जगत् शान्ति-आरोग्य-सौहार्दं प्रति नेष्यति। यत्र प्रत्येकः व्यक्तिः योगेन दिवसस्य आरम्भं करोति जीवने च सन्तुलनं प्राप्नोति। यत्र प्रत्येकः समाजः योगेन सह सम्बद्धः तनावमुक्तः च भवति। यत्र योगः मानवतां एकत्र बद्धुं माध्यमं भवति। ‘अहं जगति अनुरोधं करोमि, अयं योगदिवसः मानवतायाः कृते योग २.० इत्यस्य आरम्भं भवतु, यत्र अन्तः शान्तिः वैश्विकनीतिः भवति’ इति प्रधानमन्त्री अवदत्। सः अवदत् यत् योगः सर्वेषां एव अस्ति, सर्वेषां कृते च अस्ति। एषः सीमाभिः, पृष्ठ भूमिभिः, आयुः, क्षमता वा न बाध्यते। प्रधानमन्त्री मोदी इत्यनेन उक्तं यत् अस्मिन् वर्षे अन्तर्राष्ट्रीय योगदिवसस्य विषयः ‘एकस्य पृथिव्याः कृते योगः, एक स्वास्थ्यस्य’ इति, यत् पृथिव्यां प्रत्येकस्य सत्तायाः स्वास्थ्यं परस्परं सम्बद्धम् इति गहनतरं सत्यं प्रतिबिम्बयति। सः अवदत् यत् मानवस्य कल्याणं अन्नं वर्धयन्त्याः मृत्तिकायाः, जलं प्रदातुं नद्यः, पारिस्थिति कीतन्त्रस्य साझेदाराः पशवः, पोषणं प्रदातुं शक्यन्ते इति वनस्पतयः च स्वास्थ्ये निर्भरं भवति। योगः अस्मान् अस्य परस्पर सम्बन्धस्य विषये अवगतं करोति। मोदी उक्तवान् यत् योगः जगत् सम्बद्धं करोति, जनाः एकान्त वासिनः न अपितु प्रकृतेः भागाः इति उपदिशति। सः अवदत् यत्, ‘योगः महान् व्यक्तिगतः अनुशासनः अस्ति। तत्सह, एषा व्यवस्था अस्मान् ‘अहम’ इत्यस्मात् ‘वयं’ यावत् नयति। अस्य योगदिवसस्य मानवतायाः योगस्य आरम्भः इति चिह्नं कुर्मः, यत्र आन्तरिकशान्तिः वैश्विकनीतिः अभवत्। सः अवदत् यत् यदा भारतेन संयुक्त राष्ट्रसङ्घस्य २१ जूनदिनम् अन्तर्राष्ट्रीय योगदिवस रूपेण आयोजयितुं प्रस्तावः कृतः तदा अल्पकाले एव १७५ देशैः तत् स्वीकृतम्। ११ वर्षाणाम् अनन्तरं योगः अधुना विश्वे कोटिजनानाम् जीवनस्य भागः अभवत्। सः अवदत् यत्, ‘सिड्नी-ओपेरा-गृहस्य सोपानानि वा, एवरेस्ट्-शिखरं वा, समुद्रस्य विस्तारः वा, सर्वतः एषः एव सन्देशः आगच्छति यत् योगः सर्वेषां एव, सर्वेषां कृते च अस्ति’ इति मोदी इत्यनेन आन्ध्रप्रदेशस्य मुख्यमन्त्री एन. चन्द्रबाबू नायडु, उपमुख्यमन्त्री पवन कल्याणं, मन्त्री नारा लोकेशं च ‘योगान्ध्र’ परियोजनायाः अभिनन्दनं कृतम्। ‘नरा लोकेश गारु इत्यस्य प्रयत्नस्य अहं विशेषतया प्रशंसां कर्तुम् इच्छामि’ इति सः अवदत्। नायडुः स्वसम्बोधने अवदत् यत् मोदी न केवलं भारते अपितु सम्पूर्णे विश्वे योगं लोकप्रियं कृत्वा वैश्विक कल्याण-आन्दोलने परिणमयितवान्। सः प्रकाशितवान् यत् १७५ तः अधिकेषु देशेषु १२ लक्षस्थानेषु १० कोटिभ्यः अधिकानां जनानां सहभागितायां योग दिवसः आचर्यते। नायडुः अवदत् यत्, ‘अस्माकं दूरदर्शी प्रधान मन्त्री नरेन्द्रमोदी इत्यस्मै धन्यवादं ददामि यत् सः न केवलं भारते अपितु सम्पूर्णे विश्वे योगस्य लोकप्रियतां कृतवान्। सः संयुक्तराष्ट्रसङ्घस्य माध्यमेन अन्तर्राष्ट्रीय योगदिवसस्य आरम्भं कृतवान्, योगं च वैश्विक कल्याण-आन्दोलनं कृतवान्।’
‘पीएम मोदी इत्यनेन योगः वैश्विकस्वास्थ्य-आन्दोलने परिणमितः’ इति आन्ध्रप्रदेशस्य सीएम-महोदयस्य प्रशंसाम्-प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् समग्रं विश्वं केनचित् प्रकारेण तनावेन गच्छति तथा च बहवः क्षेत्राणि अशान्तिं अस्थिरतां च सम्मुखी कुर्वन्ति, योगः च शान्तिं दिशां ददाति एकतां च आनयति। तदनन्तरं आन्ध्रप्रदेशस्य मुख्यमन्त्री एन. चन्द्रबाबूनायडुः पीएम मोदी इत्यस्य प्रशंसाम् अकरोत्, प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन न केवलं भारते अपितु सम्पूर्णे विश्वेयोगंलोकप्रियंकृत्वा वैश्विकस्वास्थ्य-आन्दोलनं कृतम् इति उक्तम्। अत्रत्याः आरकेबीच् इत्यत्र प्रधानमन्त्री मोदी इत्यनेन सह ११ तमे अन्तर्राष्ट्रीय योगदिवस कार्यक्रमे भागं गृहीत्वा मुख्यमन्त्री अवदत् यत् १७५ तः अधिकेषु देशेषु, १२ लक्षाधिक स्थानेषु, १० कोटिभ्यः अधिकेभ्यः जनाभ्यः सहभागितायां योगः आचर्यते। नायडुःअवदत्यत्,’अस्माकंदूरदर्शी प्रधानमन्त्री नरेन्द्रमोदी इत्यस्मै धन्यवादं ददामि।
यः न केवलं भारते अपितु वैश्विकरूपेण योगं लोकप्रियं कृतवान्। सः संयुक्तराष्ट्रसङ्घस्य माध्यमेन अन्तर्राष्ट्रीययोगदिवसस्य आरम्भं कृत्वा योगं वैश्विकस्वास्थ्य-आन्दोलने परिणमयितवान्। सः अवदत् यत् योगः एकः प्राचीनः भारतीयः अभ्यासः अस्ति यः राष्ट्रियता, प्रदेशः, धर्मः, धर्मः च न कृत्वा सर्वैः स्वीकृतः अस्ति। योगः शरीरं, मनः, आत्म्ाानं च एकीकृत्य आरोग्यार्थं हितकरः भवति। मुख्यमन्त्री उक्तवान् यत् ‘योगसुपरलीग’ सितम्बरमासात् आरभ्यते तथा च सः प्रधानमन्त्रिणा अनुरोधं कृतवान् यत् एशियाक्रीडायां, राष्ट्रमण्डलक्रीडासु, अन्ततः ओलम्पिकक्रीडासु च योगस्य समावेशार्थं प्रयत्नाः करणीयाः। नायडुः अवदत् यत्, ‘भवन्तः सर्वे जानन्ति यत् नरेन्द्रमोदी एव कस्यापि इतिहासस्य निर्माणं कर्तुं शक्नोति, सः एव कस्यापि अभिलेखस्य भङ्गं कर्तुं शक्नोति। अतः एव अहं तस्य अनुरोधं करोमि।’ मुख्यमन्त्री उक्तवान् यत् शुक्रवासरे २२,१२२ आदिवासीछात्राः एकत्र योगाभ्यासं कृत्वा नूतनं अभिलेखं निर्मितवन्तः। अद्य योगः जनान्दोलनं जातम् इति उक्तवान्, योग-अभ्यासाय प्रतिदिनं न्यूनातिन्यूनं एकघण्टां त्यजन्तु इति जनान् आग्रहं कृतवान् ।
योगदिने पीएम मोदी इत्यस्य सन्देशः- ‘योगः अस्मान् विश्वं संयोजयितुं सन्देशं ददाति’

अन्तर्राष्ट्रीय योग दिवस २०२५-प्रधानमन्त्री नरेन्द्र मोदी आन्ध्रप्रदेशस्य विशाखापत्तनमतः अस्मिन् वर्षे अन्तर्राष्ट्रीययोगदिवसस्य उत्सवस्य नेतृत्वं कृतवान्। मुख्यः कार्यक्रमः रामकृष्णसमुद्रतटतः भोगापुरपर्यन्तं २६ कि.मी.पर्यन्तं व्याप्तः, यत्र सामूहिकयोगसत्रे प्रायः ३ लक्षं प्रतिभागिनः भागं गृहीतवन्तः। ‘एकस्य पृथिव्याः कृते योगः, एकस्याः स्वास्थ्यस्य कृते’ इति विषयेण २१ जून दिनाङ्के प्रातःकाले सम्पूर्णे विश्वे ११तमः अन्तर्राष्ट्रीययोगदिवसः आचर्यते। भारतेन संयुक्तराष्ट्रसङ्घे स्वीकृतस्य संकल्पस्य अनन्तरं २०१५ तमे वर्षात् सम्पूर्णे विश्वे अन्तर्राष्ट्रीययोगदिवसः आचर्यते।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् योगः अस्मान् विश्वं संयोजयितुं सन्देशं ददाति तथा च सः सीमाभिः, पृष्ठभूमिः, आयुः, क्षमता वा न बाध्यते। ११ तमे अन्तर्राष्ट्रीययोगदिवसस्य प्रतिभागिभ्यः सम्बोधयन् प्रधानमन्त्री मोदी अवदत् यदा भारतेन संयुक्तराष्ट ्रसङ्घस्य २१ जूनदिनम् अन्तर्राष्ट्रीययोगदिवसरूपेण आयोजयितुं प्रस्तावः कृतः तदा अल्पकाले एव १७५ देशैः तत् स्वीकृतम् सः अवदत् यत् ११ वर्षाणाम् अनन्तरं योगः अधुना विश्वे कोटिजनानाम् जीवनस्य भागः अभवत् । सः अवदत् यत्, ‘सिड्नी-ओपेरा-गृहं वा माउण्ट् एवरेस्ट् वा समुद्रः वा, सन्देशः अस्ति यत् योगः सर्वेषां कृते एव अस्ति’ इति। प्रधानमन्त्रिणा उक्तं यत् विश्वं केनचित् प्रकारेण तनावेन गच्छति। सः अवदत् यत्, ‘अहं विश्वं निवेदयामि यत् अयं योगदिवसः मानवतायाः कृते योग-२.० इत्यस्य आरम्भस्य प्रतीकं भवतु यत्र आन्तरिक शान्तिः वैश्विकनीतिः भवति।’ सः अवदत् यत् योगः अस्मान् जगत् संयोजयितुं सन्देशं ददाति, सः सीमाभिः, पृष्ठभूमिभिः, वयसा, सामर्थ्येन वा न बाध्यते। सः अवदत् यत् योगः यद्यपि व्यक्तिगतः अनुशासनः अस्ति तथापि एषा व्यवस्था अपि अस्ति या जनान् ‘अहम’ इत्यस्मात् ‘वयं’ यावत् नयति। पश्चात् प्रधानमन्त्री जनैः सह योगं कृतवान्। आन्ध्रप्रदेशस्य मुख्यमन्त्री एन.चन्द्रबाबू नायडुः अपि आयोजनं सम्बोधितवान्। नायडुः उक्तवान् यत् मोदी योगं न केवलं भारते अपितु विश्वे अपि लोकप्रियं कृत्वा वैश्विक कल्याणस्य आन्दोलने परिणमयितवान्। नायडुः अवदत् यत् १७५ तः अधिकेषु देशेषु १२ लक्षस्थानेषु योगदिवसः आचर्यते येषु १० कोटिभ्यः अधिकाः जनाः भागं गृह्णन्ति।
नायडुः अवदत् यत्, ‘अहं न केवलं भारते (किन्तु) सम्पूर्णे विश्वे योगस्य लोकप्रियतां प्राप्तुं अस्माकं दूरदर्शी प्रधानमन्त्री नरेन्द्रमोदीं धन्यवादं ददामि। सः संयुक्त राष्ट्र सङ्घस्य माध्यमेन अन्तर्राष्ट्रीय योगदिवसस्य आरम्भं कृतवान्, योगं च वैश्विक कल्याण-आन्दोलनं कृतवान्।’