विरोधस्य कोऽपि प्रभावः नास्ति, सीएम योगी इत्यस्य निर्णयः, काँवरमार्गे प्रत्येकस्मिन् विपणे ‘नेमप्लेटं’ स्थापनीयं भविष्यति

लखनऊ/वार्ताहर:। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शुक्रवासरे काँवरयात्रामार्गे स्थितानां सर्वेषां भोजनालयानाम् स्वामिनः नाम प्रदर्शयितुं आदेशंदत्तवान्। मुजफ्फरनगर नगरस्य उत्तरप्रदेश पुलिसः विपक्ष दलानां विरोधस्यअनन्तरंभोजनालयानाम्स्वामिनः नाम प्रदर्शयितुं ‘स्वैच्छिकः’ इति आदेशं निरस्तं कृत्वा एकदिनस्य अनन्तरं एषः निर्णयः अभवत्। निर्देशानुसारं प्रत्येकं खाद्य दुकानं वा स्तम्भस्वामिना वा पटले स्वामिनः नाम लिखितव्यं भविष्यति। मुख्यमन्त्री उक्तवान् यत् काँवर तीर्थ यात्रिकाणां पवित्रतां निर्वाहयितुम् एषः निर्णयः कृतः अस्ति। अधुना प्रत्येकं भोजनालयं भोजनालयं वा, मार्गपार्श्वे ढाबा वा, भोजनशकटम् अपि भवतु, स्वामिनः नाम प्रदर्शयितुं भवति। अद्य पूर्वं उत्तरप्रदेशस्य मन्त्री कपिलदेव अग्रवालः आरोपितवान् यत् मुसलमाना: हिन्दुनामस्य आच्छादने तीर्थयात्रिकाणां कृते मांसाहारी भोजनं विक्रयन्ति। ते वैष्णो धाबा भण्डार, शकुम्भरी देवी भोजनाालय, शुद्ध भोजनालय इत्यादीनि नामानि लिखित्वा अशाकाहारी भोजनं विक्रयन्ति’ इति मन्त्री अवदत्। २२ जुलैतः आरभ्य काँवर यात्रायाः सज्जता सम्पूर्णे उत्तरप्रदेशे प्रचलति। इदानीं उत्तराखण्डपुलिसः अपि काँवरयात्रामार्गेषु स्थितानां भोजनालयानाम् अपि बोर्डेषु स्वामिनः नाम लिखितुं आह। हरिद्वारस्य वरिष्ठ पुलिस अधीक्षकः प्रमोदसिंह डोबलः मीडिया सञ्चार माध्यमेन उक्तवान् यत्, ‘येषां सर्वेषां होटेलानां, ढाबानां वा स्ट्रीट् फूड् स्टालानां संचालनं कुर्वन्तः तेषां प्रतिष्ठाने स्वामिनःनाम,क्यूआरकोड, मोबाईल नम्बर च प्रदर्शयितुं आदेशःदत्तःसख्तकार्यवाहीभविष्यति यदि तस्य अनुसरणं न भवतितथाचकाँवरःअपि मार्गात् निष्कासितः भविष्यति।
काँवरयात्रामार्गे धार्मिकनाम गोपयित्वा व्यापारं कुर्वतां विरुद्धं योगीसर्वकारः सख्तः अस्ति-देशस्य विभिन्नेषु भागेषु लघुव्यापारिषु विशेषतः खाद्यपदार्थ विक्रयणस्य दुकानदारेषु भिन्नप्रवृत्तिः प्रचलति। केचन हिन्दुदेवदेव्याः नामधेयेन स्वदुकानानां नामकरणं कुर्वन्ति, अन्ये तु तिलकं प्रयोज्य केसरस्य ओढनीं धारयित्वा यात्रिकान् भ्रमयन्ति। हिन्दुदेवतानां नामधेयेन अस्य दुकानस्य नामकरणं कृतम् अस्ति, अत्र नॉन-वेज् परोक्ष्यते। अस्य विषये चिरकालात् विवादः प्रचलति, विशेषतः ये जनाः कवद्यात्रा इत्यादिषु स्वधर्मकार्यक्रमेषु बहिः गच्छन्ति तदा तादृशैः दुकानदारैः अधिकसमस्यानां सामनां कुर्वन्ति, यस्मिन् काले भक्ताः स्वस्य भोजनपानस्य विशेषं पालनं कुर्वन्ति, परन्तु प्रायः ते भोजनं खादित्वा यस्य नाम्ना दुकानं चाल्यते स्म सः देवः अन्यधर्मस्य सम्प्रदायस्य वा आसीत् इति प्रकाश्यते सावनमासः आरभ्यमाणः अस्ति। इदानीं शिवभक्ताः स्वक्षेत्रीयशिवमन्दिरेषु राज्यस्य प्रसिद्ध नदीभ्यः गङ्गजलं अर्पयितुं कवडेन सह प्रस्थिताः सन्ति। योगी सर्वकारेण कवडयात्रायाः समये एतादृशानां दुकान दारानाम् विरुद्धं फरमानः जारीकृतः, कोऽपि दुकानदारः स्वस्य धर्मं नाम च गोपयित्वा व्यापारं न करिष्यति उत्तरप्रदेश सर्वकारेण कवडयात्रायाः समये एतत् मनसि स्थापयितुं आह मार्गे स्वदुकानेषु नामफलकं स्थापयितुं निर्देशः दत्तः अस्ति। प्रशासनस्य एतस्य निर्देशस्य विषये राजनैतिकः कोलाहलः आरब्धः अस्ति।
योगीसर्वकारस्य आदेशानुसारं सर्वेभ्यः दुकान दारेभ्यः स्वदुकानेषु नामफलकं स्थापयितुं कथितम् अस्ति। अपरपक्षे पश्चिमोत्तरप्रदेशस्य अनेकेषु जिल्हेषु यथा मुजफ्फरनगर, मेरुत, बिजनौर इत्यादिषु काँवर यात्रामार्गे पतन्तः बहवः मुस्लिमदुकानदाराः फलकस्थापनं आरब्धवन्तः। योगीसर्वकारस्य अस्मिन् निर्णये काङ्ग्रेस-सपा-बसपा-पक्षेभ्यः कोऽपि प्रतिक्रिया नास्ति, परन्तु यूपी-सीमाभ्यः दूरं उपविष्टस्य असदुद्दीन-ओवैसी-तः आरभ्य टीएमसी-सांसद-महुआ-मोइत्रापर्यन्तं ते योगी-सर्वकारं परितः कृतवन्तः। इदानीं मुजफ्फरनगरस्य एसएसपी कथयति यत् यात्रायाः समये किमपि विवादं न भवतु इति निर्णयः कृतः यत् दुकानदाराः प्रदर्शनफलकेषु स्वनामानि लिखन्तु इति। यूपी-राज्यस्य मुजफ्फरनगरे काँवरयात्रायाः मार्गे फलानि, चायः इत्यादीनि खाद्यपदार्थानि विक्रयन्ति अनेकानि मुस्लिम-दुकानानि सन्ति। यात्रायाः व्यवस्थां पुलिसैः क्रियते, तेषु एकः व्यवस्था अस्ति यत् सर्वेषां मुस्लिम-दुकानकानां स्वपरिचयं प्रकाशयित्वा व्यापारः कर्तव्यः भविष्यति। भवद्भ्यः वदामः यत् हिन्दुसंस्थाः मुस्लिमदुकानदाराः स्वपरिचयं गोपयित्वा व्यापारं कुर्वन्ति इति पुनः पुनः आरोपं कुर्वन्ति स्म। तस्य मते कांवरियानां कृते मालस्य धर्मं ज्ञातुं महत्त्वपूर्णं यतः ते मालस्य क्रयणं कुतः कुर्वन्ति। कैमरे पुरतः प्रायः सर्वे दुकानदाराः प्रशासनस्य निर्णयं न्याय्यं कृतवन्तः। सः कथयति यत् अल्लाहः एव आजीविकायाः व्यवस्थां करोति अतः अस्मिन् निर्णये किमपि भेदः न भवति। तथापि यदि अल्लाह-विश्वासिनः एतत् अवगच्छन्ति तर्हि कस्यचित् आक्षेपः न भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 3 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 3 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 3 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page