
हरिकृष्ण शुक्ल/देहरादून। विधानसभानिर्वाचनार्थं अवशिष्टे सार्धवर्षे उत्तराखण्डराजनीतेः कार्यसूची रूकस वर्सेस् विकासेन निर्णयं कर्तुं गच्छति, वर्तमानकाले यथा परिस्थितिः यू-टर्न् कृतवती, एतदेव सूचितं भवति। पंचायतनिर्वाचनपरिणामानन्तरं तत्क्षणमेव काङ्ग्रेसविधायकैः निर्मितस्य कोलाहलस्य कारणेन गैरसैननगरे विधानसभायाः मानसूनसत्रं समाप्तेः द्वौ दिवसपूर्वं यावत् न्यूनीकृतम्। भाजपा-काङ्ग्रेसयोः मध्ये द्वन्द्वः नूतनस्तरं प्राप्तवान् अस्ति। स्वस्य स्खलितभूमिं रक्षितुं काङ्ग्रेसः जीवनस्य मृत्युस्य च नूतनेन रणनीत्या अधिकं आक्रामकं दृश्यते। तस्मिन् एव काले नगरपालिकायाः निकायस्य अनन्तरं पंचायत निर्वाचने विशालविजयेन उत्साहितः मुख्यमन्त्री पुष्करसिंहधामीः विकासं राजनीतिकेन्द्रे स्थापयित्वा विपक्षं पृष्ठपदे धकेलितुं अवसरं त्यक्तुं सज्जः नास्ति। राज्यस्य प्रमुख राजनैतिक दलयोः भाजपा-काङ्ग्रेसयोः दृष्टिः २०२७ तमे वर्षे भवितुं शक्नुवन्तः विधानसभा निर्वाचनं प्रति दृष्टिः अस्ति।
विलम्बस्य कारणात् वर्षाऋतौ आयोजितानां पंचायत निर्वाचनानां तिथौ आरक्षणनिर्धारणात् आरभ्य निर्वाचन परिणामानां घोषणापर्यन्तं सर्वकाराय राज्यनिर्वाचन आयोगाय च बहु कष्टानां सामना कर्तव्यः अभवत् पंचायतनिर्वाचने काङ्ग्रेसेन सर्वकारं सत्तापक्षं च प्रायः प्रत्येकस्मिन् स्तरे कठिन परिस्थितीनां सामना कर्तुं बाध्यं कृतम्। उच्च न्यायालये अपि तस्य आव्हानं कृतम् । अस्मिन् संघर्षे ग्रामेषु मतदातानां समर्थनं प्राप्तुं आशाः उत्पन्नाः, परन्तु एषा युक्तिः किमपि प्रभावं न दर्शितवती। नगर निगमः ततः पंचायत निर्वाचनेन गतवर्षे उपनिर्वाचनेषु विधानसभा सीटद्वयं जित्वा वर्धमानस्य काङ्ग्रेसस्य मनोबलं झटका दत्तम्। विधानसभा निर्वाचनद्वयं, लोकसभा निर्वाचनत्रयं च अनन्तरं निकाय-पञ्चायतयोः कार्यप्रदर्शने सुधारस्य अभावात् दलस्य स्थितिः अधिका कठिना अभवत्।
सत्ताविरोधीत्वं वर्धयितुं प्रयत्नाः सफलाः न अभवन् । परिवर्तितायाः रणनीत्याः अन्तर्गतं काङ्ग्रेसेन कोलाहलः, प्रदर्शनं च सर्वकारस्य विरुद्धं नूतनं शस्त्रं कृतम् अस्ति। सभायाः मानसूनसत्रस्य अनन्तरं आगामिसमये अधिकबलेन एतत् शस्त्रं प्रयुक्तं भविष्यति इति प्रबलाः संकेताः सन्ति । तस्मिन् एव काले केन्द्रस्य द्विगुण-इञ्जिनस्य साहाय्येन भविष्ये अपि विकास-कार्यक्रमं राजनीति-केन्द्रे एव स्थापयितुं भाजपा-संस्थायाः अभिप्रायः स्पष्टः अभवत् । पूरकबजटे प्रायः बृहत्योजनानां कृते धनव्यवस्थापनं सर्वकारः परिहरति। अस्मिन् समये मुख्यमन्त्री धामी अपि पूरकमागधासु पूंजीकार्याणां कृते राजस्वप्रमुखात् एकसहस्राधिकं कोटिरूप्यकाणि अपि स्थापितवान् अस्ति। नगरात् ग्राम्यक्षेत्रपर्यन्तं समस्यानां समाधानार्थं एतत् बण्डल् उद्घाटितम् आसीत्।
धाराली-जोशिमठ-सहित-आपदानां सम्मुखीभूतानां राज्यस्य अनेकेषु भागेषु राहत-पुनर्वास-कार्यस्य सङ्गमेन नगरानां, गंगा-शार्दा-गलियारस्य च स्थितिं सुधारयितुम् अतिरिक्तं बजटं गृहीतम् जामरोगेण दुर्बलतया पीडितस्य देहरादूनस्य कृते उन्नतमार्ग जालस्य कृते ९२५ कोटिरूप्यकाणां व्यवस्था कृता, २०२७ तमे वर्षे हरिद्वारनगरे आयोजितस्य कुम्भस्य सज्जतायै च २०० कोटिरूप्यकाणां व्यवस्था कृता
आधारभूतसंरचनाविकासस्य विषये धामीसर्वकारेण अपि स्पष्टं कृतम् यत् विकासं राजनीतिकेन्द्रे स्थापयितुं प्रधानमन्त्री नरेन्द्रमोदीशैल्याः अग्रे पदानि स्थास्यन्ति। एतादृशे परिस्थितौ आगामिषु काले विकासः विरुद्धं कोलाहलः इति विषये राजनीतिः तीव्रताम् अवाप्नोति इति निश्चितम्।