विदेशमन्त्री जयशंकरः चीनस्य उपराष्ट्रपतिं मिलितवान्-उक्तवान्- द्वयोः देशयोः सम्बन्धः सुदृढः भवति, भारते कैलाशमानसरोवरयात्रायाः आरम्भस्य प्रशंसा क्रियते

नवदेहली। विदेशमन्त्री एस जयशंकरः सोमवासरे चीनस्य उपराष्ट्रपतिः हान झेङ्ग् इत्यनेन बीजिंगनगरे मिलितवान्। अस्मिन् काले सः भारत-चीन-सम्बन्धेषु अद्यतन सुधारस्य उल्लेखं कृतवान् द्वयोः नेतारयोः द्विपक्षीयसमागमे जयशंकरः अवदत् यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्रधानमन्त्री नरेन्द्रमोदी-राष्ट्रपतिः शी जिनपिङ्गयोः कजाननगरे मिलित्वा भारत-चीन-सम्बन्धेषु निरन्तरं सुधारः भवति ।द्वयोः देशयोः मध्ये ७५ वर्षाणां कूटनीतिकसम्बन्धः सम्पन्नः अस्ति जयशज्र्रः वर्तमानं अन्तर्राष्ट्रीयस्थितिं जटिलं वर्णयन् भारत-चीन-सदृशानां बृहत्-परिजन-देशानां मध्ये मुक्त-संवादः अतीव महत्त्वपूर्णः इति अवदत् सः चीनस्य उपराष्ट्रपतिं प्रति अवदत् यत् कैलाशमंसरोवरयात्रायाः पुनः आरम्भः भारते अतीव प्रशंसितः अस्ति। पञ्चवर्षेभ्यः परं जयशज्र्रस्य चीनदेशस्य प्रथमा यात्रा अस्ति। सः सिङ्गापुर-नगरस्य भ्रमणं कृत्वा बीजिंग-नगरं प्राप्तवान् अस्ति । जयशंकरः १५ जुलै दिनाङ्के तियानजिन्-नगरे भवितुं शक्नुवन्तः एससीओ-विदेशमन्त्रिणां सभायां अपि भागं गृह्णीयात् ।अस्मिन् काले सः चीनस्य विदेशमन्त्री वाङ्ग यी इत्यनेन सह अपि मिलितुं निश्चितः अस्ति ततः पूर्वं फरवरीमासे जयशंकरः वाङ्ग यी च जोहान्सबर्ग्-नगरे जी-२०-समागमस्य समये मिलितवन्तौ। यत्र उभौ नेतारौ सहकार्यस्य वर्धनस्य विषये चर्चां कृतवन्तौ २०२० तमस्य वर्षस्य जूनमासे गलवान-उपत्यकायां भारतीय-चीन-सैनिकयोः मध्ये सङ्घर्षे उभयपक्षस्य सैनिकाः मृताः । अस्य कारणात् द्वयोः देशयोः सम्बन्धः अतीव तनावपूर्णः अभवत्। ततः परं भारतस्य कोऽपि शीर्षनेता अस्मिन् वर्षे यावत् चीनदेशं न गतवान्। गतमासे राजनाथसिंहः एससीओ-समागमे भागं गृहीतवान गतमासे चीनदेशस्य किङ्ग्डाओनगरे शङ्घाई सहकार सङ्गठनस्य रक्षामन्त्रिणां सभा अभवत्। तस्मिन् भारतस्य रक्षामन्त्री राजनाथसिंहः भागं गृहीतवान् अस्मिन् काले राजनाथः एससीओ इत्यस्य संयुक्तवक्तव्ये हस्ताक्षरं कर्तुं न अस्वीकृत वान्। यतः जम्मू-कश्मीरस्य पहलगाम-नगरे आतज्र्वादी-आक्रमणं तस्मिन् न समाविष्टम्, यदा तु पाकिस्तानस्य बलूचिस्तान-नगरस्य आतज्र्वादी-घटनायाः उल्लेखः अभवत। अस्मिन् विषये भारतेन अप्रसन्नता प्रकटिता। राजनाथसिंहः सभायां अवदत् यत्, ‘केचन देशाःसीमापार-आतज्र्वादंस्वनीतिंमन्यन्ते।’ते आतज्र्वादिनः आश्रयं ददति।ततःअङ्गीकुरुत। एतादृशानां द्विगुणानां स्थानं न भवेत्। तेषां अवगन्तुं भवति यत् इदानीं आतज्र्वादस्य केन्द्राणि सुरक्षितानि न सन्ति। शङ्घाई सहकार सङ्गठनम् चीन, रूस, कजाकिस्तान, किर्गिस्तान, ताजिकिस्तान, उज्बेकिस्तान च देशैः २००१ तमे वर्षे स्थापितं क्षेत्रीयं अन्तर्राष्ट्रीयं संस्था अस्ति। पश्चात् भारतं पाकिस्तानं च २०१७ तमे वर्षे तस्य सदस्याः अभवन्, इरान् अपि २०२३ तमे वर्षे सदस्याः अभवन् सदस्य देशेषु सुरक्षां, आर्थिकं, राजनैतिकं च सहकार्यं वर्धयितुं एससीओ-संस्थायाः उद्देश्यम् अस्ति आतज्र्वादः,अतिवादः,मादक द्रव्य व्यापारः,साइबर अपराधः च इत्यादिषु विषयेषु एषा संस्था साधारणनीतिं निर्माति ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 16 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 9 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 8 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 9 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 8 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 7 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page