
नवदेहली। विदेशमन्त्री एस जयशंकरः सोमवासरे चीनस्य उपराष्ट्रपतिः हान झेङ्ग् इत्यनेन बीजिंगनगरे मिलितवान्। अस्मिन् काले सः भारत-चीन-सम्बन्धेषु अद्यतन सुधारस्य उल्लेखं कृतवान् द्वयोः नेतारयोः द्विपक्षीयसमागमे जयशंकरः अवदत् यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे प्रधानमन्त्री नरेन्द्रमोदी-राष्ट्रपतिः शी जिनपिङ्गयोः कजाननगरे मिलित्वा भारत-चीन-सम्बन्धेषु निरन्तरं सुधारः भवति ।द्वयोः देशयोः मध्ये ७५ वर्षाणां कूटनीतिकसम्बन्धः सम्पन्नः अस्ति जयशज्र्रः वर्तमानं अन्तर्राष्ट्रीयस्थितिं जटिलं वर्णयन् भारत-चीन-सदृशानां बृहत्-परिजन-देशानां मध्ये मुक्त-संवादः अतीव महत्त्वपूर्णः इति अवदत् सः चीनस्य उपराष्ट्रपतिं प्रति अवदत् यत् कैलाशमंसरोवरयात्रायाः पुनः आरम्भः भारते अतीव प्रशंसितः अस्ति। पञ्चवर्षेभ्यः परं जयशज्र्रस्य चीनदेशस्य प्रथमा यात्रा अस्ति। सः सिङ्गापुर-नगरस्य भ्रमणं कृत्वा बीजिंग-नगरं प्राप्तवान् अस्ति । जयशंकरः १५ जुलै दिनाङ्के तियानजिन्-नगरे भवितुं शक्नुवन्तः एससीओ-विदेशमन्त्रिणां सभायां अपि भागं गृह्णीयात् ।अस्मिन् काले सः चीनस्य विदेशमन्त्री वाङ्ग यी इत्यनेन सह अपि मिलितुं निश्चितः अस्ति ततः पूर्वं फरवरीमासे जयशंकरः वाङ्ग यी च जोहान्सबर्ग्-नगरे जी-२०-समागमस्य समये मिलितवन्तौ। यत्र उभौ नेतारौ सहकार्यस्य वर्धनस्य विषये चर्चां कृतवन्तौ २०२० तमस्य वर्षस्य जूनमासे गलवान-उपत्यकायां भारतीय-चीन-सैनिकयोः मध्ये सङ्घर्षे उभयपक्षस्य सैनिकाः मृताः । अस्य कारणात् द्वयोः देशयोः सम्बन्धः अतीव तनावपूर्णः अभवत्। ततः परं भारतस्य कोऽपि शीर्षनेता अस्मिन् वर्षे यावत् चीनदेशं न गतवान्। गतमासे राजनाथसिंहः एससीओ-समागमे भागं गृहीतवान गतमासे चीनदेशस्य किङ्ग्डाओनगरे शङ्घाई सहकार सङ्गठनस्य रक्षामन्त्रिणां सभा अभवत्। तस्मिन् भारतस्य रक्षामन्त्री राजनाथसिंहः भागं गृहीतवान् अस्मिन् काले राजनाथः एससीओ इत्यस्य संयुक्तवक्तव्ये हस्ताक्षरं कर्तुं न अस्वीकृत वान्। यतः जम्मू-कश्मीरस्य पहलगाम-नगरे आतज्र्वादी-आक्रमणं तस्मिन् न समाविष्टम्, यदा तु पाकिस्तानस्य बलूचिस्तान-नगरस्य आतज्र्वादी-घटनायाः उल्लेखः अभवत। अस्मिन् विषये भारतेन अप्रसन्नता प्रकटिता। राजनाथसिंहः सभायां अवदत् यत्, ‘केचन देशाःसीमापार-आतज्र्वादंस्वनीतिंमन्यन्ते।’ते आतज्र्वादिनः आश्रयं ददति।ततःअङ्गीकुरुत। एतादृशानां द्विगुणानां स्थानं न भवेत्। तेषां अवगन्तुं भवति यत् इदानीं आतज्र्वादस्य केन्द्राणि सुरक्षितानि न सन्ति। शङ्घाई सहकार सङ्गठनम् चीन, रूस, कजाकिस्तान, किर्गिस्तान, ताजिकिस्तान, उज्बेकिस्तान च देशैः २००१ तमे वर्षे स्थापितं क्षेत्रीयं अन्तर्राष्ट्रीयं संस्था अस्ति। पश्चात् भारतं पाकिस्तानं च २०१७ तमे वर्षे तस्य सदस्याः अभवन्, इरान् अपि २०२३ तमे वर्षे सदस्याः अभवन् सदस्य देशेषु सुरक्षां, आर्थिकं, राजनैतिकं च सहकार्यं वर्धयितुं एससीओ-संस्थायाः उद्देश्यम् अस्ति आतज्र्वादः,अतिवादः,मादक द्रव्य व्यापारः,साइबर अपराधः च इत्यादिषु विषयेषु एषा संस्था साधारणनीतिं निर्माति ।