विदेशमन्त्री एस जयशंकरः टोक्योनगरस्य एडोगावानगरे महात्मागान्धिनः प्रतिमायाः अनावरणं कृतवान्

नवदेहली। टोक्यो। विदेशमन्त्री एस. जयशंकरः रविवासरे अवदत् यत् युद्धक्षेत्रात् समाधानं न उद्भवति, कोऽपि युगः युद्धयुगः न भवेत् इति महात्मागान्धिनः शाश्वतः सन्देशः अद्यत्वे अपि द्वन्द्वस्य, ध्रुवीकरणस्य, रक्तपातस्य च साक्षिणः विश्वस्य कृते प्रयोज्यः अस्ति। जयशज्र्रः टोक्यो-नगरस्य एडोगावा-नगरस्य प्रâीडम-प्लाजा-स्थले महात्मा-गान्धी-प्रतिमायाः अनावरणं कुर्वन् एतत् टिप्पणीं कृतवान्। जयशंकरः ‘क्वाड्’ (चतुष्पक्षीय सुरक्षा संवाद) देशानाम् विदेशमन्त्रिणां समागमाय लाओस्-देशात् द्विदिनयात्रायाः कृते रविवासरे जापानदेशम् आगतः। जापानदेशे भारतस्य राजदूतः सिबी जार्जः तस्य स्वागतं कृतवान्। कार्यक्रमे जयशंकरः गान्धी इत्यस्य शाश्वतसन्देशानां विषये भाषितवान्। सः अवदत्, ‘अद्य अहं वक्तुमिच्छामि यत् यदा वयं विश्वे एतावत् द्वन्द्वं, एतावत् तनावम्, एतावत् ध्रुवीकरणं, एतावत् रक्तपातं च पश्यामः तदा युद्धक्षेत्रात् समाधानं न उद्भवति इति गान्धीजी इत्यस्य सन्देशः अतीव महत्त्वपूर्णः अस्ति। अपि च कोऽपि युगः नास्ति युद्धयुगं भवेत्। अद्यत्वे अपि एषः सन्देशः ८० वर्षपूर्वं यथा प्रासंगिकः आसीत् तथा प्रासंगिकः अस्ति’ इति ।
जयशंकरः अवदत् यत्, ‘तस्य (गान्धिनः) द्वितीयः सन्देशः स्थायित्वस्य, जलवायु-अनुकूलनस्य, हरित-विकासस्य, हरित-नीतीनां सन्दर्भे अस्ति। गान्धीजी सततविकासस्य मूलभविष्यद्वादिः आसीत्।” सः अवदत् यत् महात्मा गान्धी प्रकृत्या सह सामञ्जस्यं कृत्वा जीवितुं सर्वाधिकं समर्थकः आसीत्। विदेशमन्त्री उक्तवान् – ‘अतः गान्धीजी इत्यस्य सन्देशः केवलं सर्वकाराणां कृते एव नास्ति, अपितु सर्वेषां व्यक्तिगतजीवने तस्य सन्देशः स्वीक्रियताम्। एतत् किमपि यत् वयं (अनन्तरं पीढीभ्यः)प्रसारयामः।गान्धीजीअवश्यमेव समावेशीत्वस्य पक्षधरः आसीत् तथा च अद्य वयं भारते विश्वे च एतदेव पश्यामः।” सः अवदत् यत् एडोगावा वार्डेन भारतेन सह सम्बन्धं सुदृढं कर्तुं ‘अस्माकं राष्ट्रस्य जनकः’ इति एषः मार्गः स्वीकृतः अद्भुतं प्रतिमां स्थापयतु। जयशंकरः अवदत् यत् भारते जनाः गान्धीजीं राष्ट्रपिता इति मन्यन्ते। ‘किन्तु विश्वस्य कृते सः यथार्थतया वैश्विकः प्रतिमा अस्ति अतः अद्य अस्माभिः स्वयमेव पृच्छितव्यं यत् अस्याः प्रतिमायाः अत्र भवितुं किमर्थं महत्त्वपूर्णम्? अस्य कारणानि त्रीणि चिन्तयितुं शक्नोमि। प्रथमं यत् महात्मागान्धिनः उपलब्धयः स्वसमयात् परं प्रासंगिकाः एव तिष्ठन्ति, तेषां महत्त्वं कालान्तरेण वर्धमानं भवति।” सः अवदत् यत् अस्य द्वितीयं कारणं महात्मा गान्धिनः स्वजीवनाय स्वस्य ऊप च महत् महत्त्वं दत्तवान् तस्य कर्मणा प्रसारितं कालातीतम्। जयशंकरः अवदत्-‘सः अस्मान् यत् पाठितवान् तत् तदा महत्त्वपूर्णम् आसीत् अद्यत्वे अपि महत्त्वपूर्णम् अस्ति। तृतीयं च यत् मया कथितं यत् एतस्य स्थानस्य नाम ‘लिटिल् इण्डिया’ इति सः अवदत्-‘इदं स्थानम् अस्ति यत्र बहुसंख्याकाः भारतीय समुदायः निवसन्ति। भारत-जापानयोः सम्बन्धं सुदृढं कर्तुं तस्मात् उत्तमः उपायः, अधिकः अवसरः च क्षणः चिन्तयितुं न शक्नोमि’ इति ।विदेशमन्त्री उक्तवान् यत् गान्धीं विना भारतेन स्वातन्त्र्यार्थं अधिककालं संघर्षः कर्तव्यः स्यात् अथवा अन्यदिशि गतं स्यात्। जयशंकरः अवदत् यत् भारतस्य स्वातन्त्र्येण वस्तुतः सम्पूर्णं विश्वं विउप निवेशीकरणं जातम्, एतत् ‘अतिमहत्त्वपूर्णस्य आयोजनस्य’ आरम्भबिन्दुः अस्ति। सः अवदत् यत्, ‘यदा भारतं स्वतन्त्रं जातम्, एशियायाः अन्ये भागाः स्वतन्त्राः अभवन्, आप्रिâकादेशः स्वतन्त्रः अभवत्, लैटिन-अमेरिकादेशः स्वतन्त्रः अभवत्…अद्य यदा वयं वदामः यत् भारतं विश्वस्य पञ्चम-बृहत्तम-अर्थव्यवस्था अस्ति, तदा विश्वं परिवर्तमानं वर्तते, एतत् बहुध्रुवता जी -७ जी-२० अभवत्, अतः एकप्रकारेण एतत् सर्वं गान्धीजीना पूर्वं कृतस्य कार्यस्य परिणामः अस्ति।

  • editor

    Related Posts

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    २७ जून दिनाङ्के इन्दौर-देवास-राजमार्गे प्रायः ४० घण्टापर्यन्तं ८ कि.मी.दीर्घं यातायातस्य जामम् अभवत्, यस्मिन् ४००० तः अधिकाः वाहनाः अटन्ति स्म । अस्मिन् काले ३ जनानां प्राणाः त्यक्ताः। १४ जून दिनाङ्के केरलस्य…

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    यदा इतिहासेन कश्चन कालः कृष्णाध्यायः इति स्वीकृतः तदा तस्मिन् काले कृताः निर्णयाः कथं वैधानिकाः इति मन्तव्याः स्वतन्त्रभारतस्य इतिहासे आपत्कालः अन्धकारकालः अस्ति। तस्मिन् काले संविधान संशोधनद्वारा ‘धर्मनिरपेक्ष’, ‘समाजवादी’ इति शब्दाः संविधानस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 2 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 2 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 2 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 2 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 2 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 4 views

    You cannot copy content of this page