विकासकार्यं त्वरयितुं राष्ट्रपतिरूपेण अनेकवारं ओडिशानगरं गतः-मुर्मू

नवदेहली/वार्ताहर:। राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत् सा विकासकार्यस्य त्वरिततायै प्रोटोकॉलं भङ्ग्य अनेकवारं ओडिशा-नगरस्य स्वस्य मूलस्य मयूरभञ्ज मण्डलस्य च भ्रमणं कृतवती अस्ति। मुर्मू राज्यस्य पञ्चदिवसीययात्रायाः अन्तिमे दिने एकं समागमं सम्बोधयति स्म, ततः परं त्रीणि नवीनाः रेलमार्गाः, आदिवासीसंशोधनविकासकेन्द्रं, दाण्ड बोस्विमान स्थानकं, रायरङ्गपुरे उपविभागीय चिकित्सालये च शिलान्यासः कृतः , ‘सामान्यतया राष्ट्रपतिः स्वराज्यस्य, मण्डलस्य च भ्रमणस्य व्यवस्था नास्ति। परन्तु अस्य क्षेत्रस्य जनानां कष्टानां कारणात् अहं प्रोटोकॉलं भङ्ग्य पुनः पुनः अत्र आगतवान्। अस्य क्षेत्रस्य आवश्यकताः मनसि कृत्वा अहं मम पक्षतः यत् किमपि सम्भवं तत् करोमि।” मुर्मू इत्यनेन उक्तं यत् यदा सा झारखण्डस्य राज्यपालः आसीत् तदा सा आदिवासी क्षेत्रेषु रेलमार्गस्य विकासाय दबावं दातुं बहुवारं अभियानं कृतवती आसीत् वर्तमान रेल मंत्री। राष्ट्रपतिः अवदत् यत्, ‘यदा अहं २००० तमे वर्षे ओडिशा-देशस्य परिवहनमन्त्री आसम् तदा राज्ये अस्य क्षेत्रस्य विकासाय तत्कालीनस्य रेलमन्त्रिणः अनुरोधं कृतवान् आसीत्। परन्तु अस्मिन् विषये कार्यं प्रगतिम् कर्तुं न शक्तवती । अधुना, क्रियमाणस्य कार्यस्य कृते प्रधानमन्त्रिणं, रेलमन्त्रिणं च धन्यवादं ददामि। मुर्मूः उक्तवान् यत् जनानां प्रेम्णः स्नेहः च तं अत्र आकर्षितवान्। राष्ट्रपतिः अवदत् यत्, ‘अत्र जनान्, एतत् स्थानं, तस्य आवश्यकताः च अहं जानामि। अहम् अस्य क्षेत्रस्य कृते, यथासम्भवं, मम कार्यकाले कार्यं करिष्यामि।” राष्ट्रपतिना स्पष्टीकृतं यत् सा कस्मात् अपि अयुक्तं अनुरोधं न करोति। मुर्मूः अवदत्, ‘मयूरभञ्जस्य काश्चन आवश्यकताः सन्ति। अस्य राज्यस्य बृहत्तमं मण्डलम् अस्ति। अस्य अस्य मण्डलस्य आवश्यकता अवगतवती अस्ति।
अतः तस्य सहकार्यस्य कृते अहं कृतज्ञतां प्रकटयामि।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 8 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 6 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 5 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 4 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 7 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page