
नवदेहली/वार्ताहर:। राष्ट्रपतिः द्रौपदी मुर्मू इत्यनेन उक्तं यत् सा विकासकार्यस्य त्वरिततायै प्रोटोकॉलं भङ्ग्य अनेकवारं ओडिशा-नगरस्य स्वस्य मूलस्य मयूरभञ्ज मण्डलस्य च भ्रमणं कृतवती अस्ति। मुर्मू राज्यस्य पञ्चदिवसीययात्रायाः अन्तिमे दिने एकं समागमं सम्बोधयति स्म, ततः परं त्रीणि नवीनाः रेलमार्गाः, आदिवासीसंशोधनविकासकेन्द्रं, दाण्ड बोस्विमान स्थानकं, रायरङ्गपुरे उपविभागीय चिकित्सालये च शिलान्यासः कृतः , ‘सामान्यतया राष्ट्रपतिः स्वराज्यस्य, मण्डलस्य च भ्रमणस्य व्यवस्था नास्ति। परन्तु अस्य क्षेत्रस्य जनानां कष्टानां कारणात् अहं प्रोटोकॉलं भङ्ग्य पुनः पुनः अत्र आगतवान्। अस्य क्षेत्रस्य आवश्यकताः मनसि कृत्वा अहं मम पक्षतः यत् किमपि सम्भवं तत् करोमि।” मुर्मू इत्यनेन उक्तं यत् यदा सा झारखण्डस्य राज्यपालः आसीत् तदा सा आदिवासी क्षेत्रेषु रेलमार्गस्य विकासाय दबावं दातुं बहुवारं अभियानं कृतवती आसीत् वर्तमान रेल मंत्री। राष्ट्रपतिः अवदत् यत्, ‘यदा अहं २००० तमे वर्षे ओडिशा-देशस्य परिवहनमन्त्री आसम् तदा राज्ये अस्य क्षेत्रस्य विकासाय तत्कालीनस्य रेलमन्त्रिणः अनुरोधं कृतवान् आसीत्। परन्तु अस्मिन् विषये कार्यं प्रगतिम् कर्तुं न शक्तवती । अधुना, क्रियमाणस्य कार्यस्य कृते प्रधानमन्त्रिणं, रेलमन्त्रिणं च धन्यवादं ददामि। मुर्मूः उक्तवान् यत् जनानां प्रेम्णः स्नेहः च तं अत्र आकर्षितवान्। राष्ट्रपतिः अवदत् यत्, ‘अत्र जनान्, एतत् स्थानं, तस्य आवश्यकताः च अहं जानामि। अहम् अस्य क्षेत्रस्य कृते, यथासम्भवं, मम कार्यकाले कार्यं करिष्यामि।” राष्ट्रपतिना स्पष्टीकृतं यत् सा कस्मात् अपि अयुक्तं अनुरोधं न करोति। मुर्मूः अवदत्, ‘मयूरभञ्जस्य काश्चन आवश्यकताः सन्ति। अस्य राज्यस्य बृहत्तमं मण्डलम् अस्ति। अस्य अस्य मण्डलस्य आवश्यकता अवगतवती अस्ति।
अतः तस्य सहकार्यस्य कृते अहं कृतज्ञतां प्रकटयामि।